Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3932
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uttānapāda uvāca / (1.1) Par.?
kāle tatkriyate kasmiñchrāddhaṃ dānaṃ tatheśvara / (1.2) Par.?
yātrā tatra prakartavyā tithau yasyāṃ vadāśu tat // (1.3) Par.?
īśvara uvāca / (2.1) Par.?
pitṛtīrthaṃ yathā puṇyaṃ sarvakāmikamuttamam / (2.2) Par.?
idaṃ tīrthaṃ tathā puṇyaṃ snānadānāditarpaṇaiḥ // (2.3) Par.?
viśeṣeṇa tu kurvīta śrāddhaṃ sarvayugādiṣu / (3.1) Par.?
manvantarādayo vatsa śrūyantāṃ ca caturdaśa // (3.2) Par.?
aśvayukchuklanavamī dvādaśī kārttikasya ca / (4.1) Par.?
tṛtīyā caitramāsasya tathā bhādrapadasya ca // (4.2) Par.?
āṣāḍhasyaiva daśamī māghasyaiva tu saptamī / (5.1) Par.?
śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhasya pūrṇimā // (5.2) Par.?
phālgunasya tvamāvāsyā pauṣasyaikādaśī sitā / (6.1) Par.?
kārttikī phālgunī caitrī jyaiṣṭhī pañcadaśī tathā // (6.2) Par.?
manvantarādayaścaite anantaphaladāḥ smṛtāḥ / (7.1) Par.?
ayane cottare rājandakṣiṇe śrāddhamācaret // (7.2) Par.?
kārttikī ca tathā māghī vaiśākhasya tṛtīyikā / (8.1) Par.?
paurṇamāsī ca caitrasya jyeṣṭhasya ca viśeṣataḥ // (8.2) Par.?
aṣṭakāsu ca saṃkrāntau vyatīpāte tathaiva ca / (9.1) Par.?
śrāddhakālā ime sarve dattameṣvakṣayaṃ smṛtam // (9.2) Par.?
madhumāse site pakṣa ekādaśyāmupoṣitaḥ / (10.1) Par.?
niśi jāgaraṇaṃ kuryād viṣṇupādasamīpataḥ // (10.2) Par.?
dhūpadīpādinaivedyaiḥ sraṅmālāgurucandanaiḥ / (11.1) Par.?
arcāṃ kurvanti ye viṣṇoḥ paṭheyuḥ prāktanīṃ kathām // (11.2) Par.?
ṛgyajuḥsāmamantroktaṃ sūktaṃ japati yo dvijaḥ / (12.1) Par.?
sarvapāpavinirmukto viṣṇulokaṃ sa gacchati // (12.2) Par.?
prātaḥ śrāddhaṃ prakurvīta dvijān sampūjya yatnataḥ / (13.1) Par.?
dānaṃ dadyād yathāśakti gohiraṇyāmbarādikam // (13.2) Par.?
pitarastasya tṛpyanti yāvad ābhūtasamplavam / (14.1) Par.?
śrāddhadastu vrajet tatra yatra devo janārdanaḥ // (14.2) Par.?
trayodaśyāṃ tato gacchedguhāvāsini liṅgake / (15.1) Par.?
dṛṣṭvā mārkaṇḍamīśānaṃ mucyate sarvapātakaiḥ // (15.2) Par.?
uttānapāda uvāca / (16.1) Par.?
guhāmadhye mahādeva liṅgaṃ paramaśobhitam / (16.2) Par.?
yena pratiṣṭhitaṃ deva tanmamākhyātum arhasi // (16.3) Par.?
īśvara uvāca / (17.1) Par.?
triṣu lokeṣu vikhyāto mārkaṇḍeyo munīśvaraḥ / (17.2) Par.?
divyaṃ varṣasahasraṃ sa tapastepe sudāruṇam // (17.3) Par.?
guhāmadhyaṃ praviṣṭo 'sau yogābhyāsamupāśritaḥ / (18.1) Par.?
liṅgaṃ tu sthāpitaṃ tena mārkaṇḍeśvarasaṃjñitam // (18.2) Par.?
tatra snātvā ca yo bhaktyā sopavāso jitendriyaḥ / (19.1) Par.?
tatra jāgaraṇaṃ kurvan dadyād dīpaṃ prayatnataḥ // (19.2) Par.?
devasya snapanaṃ kuryānmṛtaiḥ pañcabhis tathā / (20.1) Par.?
yathā śaktyā samālabhya pūjāṃ kuryād yathāvidhi // (20.2) Par.?
svaśākhotpannamantraiśca japaṃ kuryur dvijātayaḥ / (21.1) Par.?
sāvitryaṣṭasahasraṃ tu śatāṣṭakam athāpi vā // (21.2) Par.?
etatkṛtvā nṛpaśreṣṭha janmanaḥ phalamāpnuyāt / (22.1) Par.?
caturdaśyāṃ tu vai snātvā pūjāṃ kṛtvā yathāvidhi // (22.2) Par.?
pātraṃ parīkṣya dātavyam ātmanaḥ śreya icchatā / (23.1) Par.?
pitarastasya tṛpyanti dvādaśābdānyasaṃśayam // (23.2) Par.?
dātā sa gacchate tatra yatra bhogāḥ sanātanāḥ / (24.1) Par.?
guhāmadhye praviṣṭastu loṭayeccaiva śaktitaḥ // (24.2) Par.?
nīle girau hi yatpuṇyaṃ tatsamastaṃ labhanti te / (25.1) Par.?
śūlabhede tu yaḥ kuryācchrāddhaṃ parvaṇi parvaṇi // (25.2) Par.?
viśeṣāccaitramāsānte tasya puṇyaphalaṃ śṛṇu / (26.1) Par.?
kedāre caiva yatpuṇyaṃ gaṅgāsāgarasaṅgame // (26.2) Par.?
sitāsite tu yatpuṇyamanyatīrthe viśeṣataḥ / (27.1) Par.?
arbude vidyate puṇyaṃ puṇyaṃ cāmaraparvate // (27.2) Par.?
gayādisarvatīrthānāṃ phalamāpnoti mānavaḥ / (28.1) Par.?
vidhimantrasamāyuktas tarpayet pitṛdevatāḥ // (28.2) Par.?
kulānāṃ tārayed viṃśaṃ daśa pūrvān daśāparān / (29.1) Par.?
dakṣiṇasyāṃ tato mūrtau śucirbhūtvā samāhitaḥ // (29.2) Par.?
nyāsaṃ kṛtvā tu pūrvoktaṃ pradadyād aṣṭapuṣpikām / (30.1) Par.?
śāstroktairaṣṭabhiḥ puṣpairmānasaiḥ śṛṇu tadyathā // (30.2) Par.?
vārijaṃ saumyamāgneyaṃ vāyavyaṃ pārthivaṃ punaḥ / (31.1) Par.?
vānaspatyaṃ bhavet ṣaṣṭhaṃ prājāpatyaṃ tu saptamam // (31.2) Par.?
aṣṭamaṃ śivapuṣpaṃ syād eṣāṃ śṛṇu vinirṇayam / (32.1) Par.?
vārijaṃ salilaṃ jñeyaṃ saumyaṃ madhughṛtaṃ payaḥ // (32.2) Par.?
āgneyaṃ dhūpadīpādyaṃ vāyavyaṃ candanādikam / (33.1) Par.?
pārthivaṃ kandamūlādyaṃ vānaspatyaṃ phalātmakam // (33.2) Par.?
prājāpatyaṃ tu pāṭhādyaṃ śivapuṣpaṃ tu vāsanā / (34.1) Par.?
ahiṃsā prathamaṃ puṣpaṃ puṣpamindriyanigrahaḥ // (34.2) Par.?
tṛtīyaṃ tu dayā puṣpaṃ kṣamā puṣpaṃ caturthakam / (35.1) Par.?
dhyānapuṣpaṃ tapaḥ puṣpaṃ jñānapuṣpaṃ tu saptamam // (35.2) Par.?
satyaṃ caivāṣṭamaṃ puṣpamebhis tuṣyanti devatāḥ / (36.1) Par.?
bhaktyā tapasvinaḥ pūjyā jñāninaśca narādhipa // (36.2) Par.?
chatramāvaraṇaṃ dadyād upānadyugalaṃ tathā / (37.1) Par.?
tena pūjitamātreṇa pūjitāḥ puruṣāstrayaḥ // (37.2) Par.?
svargaloke vaset tāvad yāvad ābhūtasamplavam / (38.1) Par.?
śūlapāṇestu bhaktyā vai jāpyaṃ kurvanti ye narāḥ // (38.2) Par.?
pañcāmṛtaiḥ pañcagavyair yakṣakardamakuṅkumaiḥ / (39.1) Par.?
samālabheta deveśaṃ śrīkhaṇḍāgurucandanaiḥ // (39.2) Par.?
nānāvidhaiśca ye puṣpairarcāṃ kurvanti śūlinaḥ / (40.1) Par.?
niśi jāgaraṇaṃ kuryur dīpadānaṃ prayatnataḥ // (40.2) Par.?
dhūpanaivedyakaṃ dadyāt paṭhetpaurāṇikīṃ kathām / (41.1) Par.?
tatra sthāne sthitā bhaktyā japaṃ kurvanti ye narāḥ // (41.2) Par.?
śrīsūktaṃ pauruṣaṃ sūktaṃ pāvamānaṃ vṛṣākapim / (42.1) Par.?
vedoktaiścaiva mantraiśca raudrīṃ vā bahurūpiṇīm // (42.2) Par.?
brāhmaṇān pūjayed bhaktyā pūjayitvā praṇamya ca / (43.1) Par.?
nānāvidhair mahābhogaiḥ śivaloke mahīyate // (43.2) Par.?
agnim ityādi jāpyāni ṛgvedī japate tu yaḥ / (44.1) Par.?
rudrān puruṣasūktaṃ ca ślokādhyāyaṃ ca śukriyam // (44.2) Par.?
iṣetvā dikamantraughaṃ jyotirbrāhmaṇameva ca / (45.1) Par.?
gāyatryaṃ vai madhu caiva maṇḍalabrāhmaṇāni ca // (45.2) Par.?
etāñjapyāṃstu yo bhaktyā yajurvedī japed yadi / (46.1) Par.?
devavrataṃ vāmadevyaṃ puruṣarṣabhameva ca // (46.2) Par.?
bṛhadrathāntaraṃ caiva yo japed bhaktitatparaḥ / (47.1) Par.?
sa prayāti naraḥ sthānaṃ yatra devo maheśvaraḥ // (47.2) Par.?
pādaśaucaṃ tathābhyaṅgaṃ kurute yo 'tra bhaktitaḥ / (48.1) Par.?
godāne caiva yatpuṇyaṃ labhate nātra saṃśayaḥ // (48.2) Par.?
brāhmaṇān bhojayet tatra madhunā pāyasena ca / (49.1) Par.?
ekasmin bhojite vipre koṭir bhavati bhojitā // (49.2) Par.?
suvarṇaṃ rajataṃ vastraṃ dadyād bhaktyā dvijottame / (50.1) Par.?
tarpitāstena devāḥ syur manuṣyāḥ pitaras tathā // (50.2) Par.?
candrasūryagrahe bhaktyā snānaṃ kurvanti ye narāḥ / (51.1) Par.?
devārcanaṃ ye ca kuryur japaṃ homaṃ viśeṣataḥ / (51.2) Par.?
dadyād dānaṃ yathāśakti brāhmaṇe vedapārage // (51.3) Par.?
aśvaṃ rathaṃ gajaṃ yānaṃ tulāpuruṣameva ca / (52.1) Par.?
śakaṭaṃ yaḥ pradadyādvā saptadhānyaprapūritam // (52.2) Par.?
sayoktraṃ lāṅgalaṃ dadyādyuvānau tu dhuraṃdharau / (53.1) Par.?
gobhūtilahiraṇyādi pātre dātavyam arcitam // (53.2) Par.?
apātre viduṣā kiṃcinna deyaṃ bhūtimicchatā / (54.1) Par.?
yato 'sau sarvabhūtāni dadhāti dharaṇī kila // (54.2) Par.?
tato viprāya sā deyā sarvasasyaughamālinī / (55.1) Par.?
athānyacchṛṇu rājendra godānasya tu yatphalam // (55.2) Par.?
yāvadvatsasya pādau dvau mukhaṃ yonyāṃ pradṛśyate / (56.1) Par.?
tāvadgauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati // (56.2) Par.?
yena kenāpyupāyena brāhmaṇe tāṃ samarpayet / (57.1) Par.?
pṛthvī dattā bhavet tena saśailavanakānanā // (57.2) Par.?
tārayenniyataṃ dattā kulānām ekaviṃśatim / (58.1) Par.?
raupyakhurīṃ kāṃsyadohāṃ savastrāṃ ca payasvinīm // (58.2) Par.?
ye prayacchanti kṛtino graste sūrye niśākare / (59.1) Par.?
teṣāṃ saṃkhyāṃ na jānāmi puṇyasyābdaśātair api // (59.2) Par.?
sarvasyāpi hi dānasya saṃkhyāstīha narādhipa / (60.1) Par.?
candrasūryoparāge ca dānasaṃkhyā na vidyate // (60.2) Par.?
yatra gaur dṛśyate rājan sarvatīrthāni tatra hi / (61.1) Par.?
tatra parva vijānīyānnātra kāryā vicāraṇā // (61.2) Par.?
punaḥ smṛtvā tu tattīrthaṃ yaḥ kuryād gamanaṃ naraḥ / (62.1) Par.?
athavā mriyate yo 'tra rudrasyānucaro bhavet // (62.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhede dānadharmapraśaṃsāvarṇanaṃ nāmaikapañcāśattamo 'dhyāyaḥ // (63.1) Par.?
Duration=0.23190307617188 secs.