Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4622
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1) Par.?
tataścānantaraṃ rājā jagāmodvegam uttamam / (1.2) Par.?
kathaṃ yāmi gṛhaṃ tvadya vārāṇasyām ahaṃ punaḥ // (1.3) Par.?
brahmahatyāsamāviṣṭo juhomyagnau kalevaram / (2.1) Par.?
athavā tasya vākyena taṃ gacchāmyāśramaṃ prati // (2.2) Par.?
kathayāmi yathāvṛttaṃ gatvā tasya mahāmuneḥ / (3.1) Par.?
evaṃ saṃcintya rājāsau jagāmāśramasannidhau // (3.2) Par.?
ṛkṣaśṛṅgasya cāsthīni gṛhītvā sa nṛpottamaḥ / (4.1) Par.?
dṛṣṭimārge sthitastasya maharṣer bhāvitātmanaḥ // (4.2) Par.?
dīrghatapā uvāca / (5.1) Par.?
āgaccha svāgataṃ te 'stu āsane 'tropaviśyatām / (5.2) Par.?
arghaṃ dadāmyahaṃ yena madhuparkaṃ saviṣṭaram // (5.3) Par.?
citrasena uvāca / (6.1) Par.?
arghasyāsya na yogyo 'haṃ maharṣe nāsmi bhāṣaṇe / (6.2) Par.?
mṛgamadhyasthito vipras tava putro mayā hataḥ // (6.3) Par.?
putraghnaṃ viddhi māṃ vipra tīvradaṇḍena daṇḍaya / (7.1) Par.?
mṛgabhrāntyā hato vipra ṛkṣaśṛṅgo mahātapāḥ // (7.2) Par.?
iti matvā muniśreṣṭha kuru me tvaṃ yathocitam / (8.1) Par.?
mātā tadvacanaṃ śrutvā gṛhān niṣkramya vihvalā // (8.2) Par.?
hā hatāsmītyuvācedaṃ papāta dharaṇītale / (9.1) Par.?
vilalāpa suduḥkhārtā putraśokena pīḍitā // (9.2) Par.?
hā hatā putra putreti karuṇaṃ kurarī yathā / (10.1) Par.?
vilalāpāturā mātā kva gato māṃ vihāya vai / (10.2) Par.?
mukhaṃ darśaya cātmīyaṃ mātaraṃ māṃ hi mānaya // (10.3) Par.?
śrutādhyayanasampannaṃ japahomaparāyaṇam / (11.1) Par.?
āgataṃ tvāṃ gṛhadvāre kadā drakṣyāmi putraka // (11.2) Par.?
lokoktyā śrūyate caitaccandanaṃ kila śītalam / (12.1) Par.?
putragātrapariṣvaṅgaścandanād api śītalaḥ // (12.2) Par.?
kiṃ candanena pīyūpabindunā kiṃ kimindunā // (13.1) Par.?
putragātrapariṣvaṅgapātraṃ gātraṃ bhavedyadi // (14.1) Par.?
pariṣvajitum icchāmi tvāmahaṃ putra supriya / (15.1) Par.?
pañcatvam anuyāsyāmi tvadvihīnādya duḥkhitā // (15.2) Par.?
evaṃ vilapatī dīnā putraśokena pīḍitā / (16.1) Par.?
mūrchitā vihvalā dīnā nipapāta mahītale // (16.2) Par.?
bhāryāṃ ca patitāṃ dṛṣṭvā putraśokena pīḍitām / (17.1) Par.?
cukopa sa munistatra citrasenāya bhūbhṛte // (17.2) Par.?
dīrghatapā uvāca / (18.1) Par.?
yāhi yāhi mahāpāpa mā mukhaṃ darśayasva me / (18.2) Par.?
kiṃ tvayā ghātito vipro hyakāmācca suto mama // (18.3) Par.?
brahmahatyā bhaviṣyanti bahvyaste vasudhādhipa / (19.1) Par.?
sakuṭumbasya me tvaṃ hi mṛtyureṣa upasthitaḥ // (19.2) Par.?
evamuktvā tato vipro vicintya ca punaḥpunaḥ / (20.1) Par.?
parityajya tadā krodhaṃ munibhāvājjagāda ha // (20.2) Par.?
dīrghatapā uvāca / (21.1) Par.?
udvegaṃ tyaja bho vatsa duruktaṃ gadito mayā / (21.2) Par.?
putraśokābhibhūtena duḥkhataptena mānada // (21.3) Par.?
kiṃ karoti naraḥ prājñaḥ preryamāṇaḥ svakarmabhiḥ / (22.1) Par.?
prāgeva hi manuṣyāṇāṃ buddhiḥ karmānusāriṇī // (22.2) Par.?
anenaiva vidhānena pañcatvaṃ vihitaṃ mama / (23.1) Par.?
hatyāstava bhaviṣyanti pūrvamuktā na saṃśayaḥ // (23.2) Par.?
brahmakṣatraviśāṃ madhye śūdracaṇḍālajātiṣu / (24.1) Par.?
kastvaṃ kathaya satyaṃ me kasmācca nihato dvijaḥ // (24.2) Par.?
citrasena uvāca / (25.1) Par.?
vijñāpayāmi viprarṣe kṣantavyaṃ te mamopari / (25.2) Par.?
nāhaṃ vipro 'smi vai tāta na vaiśyo na ca śūdrajaḥ // (25.3) Par.?
na vyādhaścāntyajāto vā kṣatriyo 'haṃ mahāmune / (26.1) Par.?
kāśīrājo mṛgān hantum āgato vanamuttamam // (26.2) Par.?
bhrāntyā nipātito hyeṣa mṛgarūpadharo muniḥ / (27.1) Par.?
idānīṃ tava pādānte saṃśritaḥ pātakānvitaḥ // (27.2) Par.?
kiṃ kartavyaṃ mayā vipra upāyaṃ kathayasva me // (28.1) Par.?
dīrghatapā uvāca / (29.1) Par.?
brahmahatyā na śakyetāpyekā nistarituṃ prabho / (29.2) Par.?
daśaikā ca kathaṃ śakyāstāḥ śṛṇuṣva nareśvara // (29.3) Par.?
catvāro me sutā rājan sabhāryā mātṛpūrvakāḥ / (30.1) Par.?
mayā saha na jīvanti ṛkṣaśṛṅgasya kāraṇe // (30.2) Par.?
upāyaṃ śobhanaṃ tāta kathayiṣye śṛṇuṣva tam / (31.1) Par.?
śakro 'pi yadi taṃ kartuṃ sukhopāyaṃ nareśvara // (31.2) Par.?
sakuṭumbaṃ samastaṃ māṃ dāhayitvānale nṛpa / (32.1) Par.?
asthīni narmadātoye śūlabhede vinikṣipa // (32.2) Par.?
narmadādakṣiṇe kūle śūlabhedaṃ hi viśrutam / (33.1) Par.?
sarvapāpaharaṃ tīrthaṃ sarvaduḥkhaghnamuttamam // (33.2) Par.?
śucirbhūtvā mamāsthīni tatra tīrthe vinikṣipa / (34.1) Par.?
mokṣyase sarvapāpais tvaṃ mama vākyānna saṃśayaḥ // (34.2) Par.?
rājovāca / (35.1) Par.?
ādeśo dīyatāṃ tāta kariṣyāmi na saṃśayaḥ / (35.2) Par.?
samastaṃ me 'sti yatkiṃcidrājyaṃ kośaḥ suhṛtsutāḥ // (35.3) Par.?
tavādhīnaṃ mahāvipra prayacchāmi prasīda me / (36.1) Par.?
parasparaṃ vivadatorvipra rājñostadā nṛpa // (36.2) Par.?
sphuṭitvā hṛdayaṃ śīghraṃ munibhāryā mṛtā tadā / (37.1) Par.?
putraśokasamāviṣṭā nirjīvā patitā kṣitau // (37.2) Par.?
putrāśca mātṛśokena sarve pañcatvamāgatāḥ / (38.1) Par.?
snuṣāścaiva tadā sarvā mṛtāśca saha bhartṛbhiḥ // (38.2) Par.?
pañcatvaṃ ca gatāḥ sarve munimukhyā nṛpottama / (39.1) Par.?
viprān āhvāpayāmāsa ye tatrāśramavāsinaḥ // (39.2) Par.?
tebhyo nivedayāmāsa yathāvṛttaṃ nṛpottamaḥ / (40.1) Par.?
sa taistadābhyanujñātaḥ kāṣṭhānyādāya yatnataḥ // (40.2) Par.?
dāhaṃ saṃcayanaṃ cakre citraseno mahīpatiḥ / (41.1) Par.?
ṛkṣaśṛṅgādisarveṣāṃ gṛhītvāsthīni yatnataḥ // (41.2) Par.?
yāmyāśāṃ prasthito rājā pādacārī mahīpate / (42.1) Par.?
na śaknoti yadā gantuṃ chāyāmāśritya tiṣṭhati // (42.2) Par.?
viśramya ca punar gacched bhārākrānto mahīpatiḥ / (43.1) Par.?
sacailaṃ kurute snānaṃ muktvāsthīni pade pade // (43.2) Par.?
pibejjalaṃ nirāhāraḥ sa gacchan dakṣiṇāmukhaḥ / (44.1) Par.?
acireṇaiva kālena saṃgato narmadātaṭam // (44.2) Par.?
āśramasthān dvijān dṛṣṭvā papraccha pṛthivīpatiḥ // (45.1) Par.?
citrasena uvāca / (46.1) Par.?
kathyatāṃ śūlabhedasya mārgaṃ me dvijasattamāḥ / (46.2) Par.?
yena yāmi mahābhāgāḥ svakāryārthasya siddhaye // (46.3) Par.?
munaya ūcuḥ / (47.1) Par.?
itaḥ krośāntarād arvāk tīrthaṃ paramaśobhanam / (47.2) Par.?
narmadādakṣiṇe kūle tato drakṣyasi nānyathā // (47.3) Par.?
ṛṣivākyena rājāsau śīghraṃ gatvā nareśvaraḥ / (48.1) Par.?
sa dadarśa tataḥ śīghraṃ bahudvijasamākulam // (48.2) Par.?
bahudrumalatākīrṇaṃ bahupuṣpopaśobhitam / (49.1) Par.?
ṛkṣasiṃhasamākīrṇaṃ nānāvratadharaiḥ śubhaiḥ // (49.2) Par.?
ekapādāsthitāḥ kecidapare sūryadṛṣṭayaḥ / (50.1) Par.?
ekāṅguṣṭha sthitāḥ kecid ūrdhvabāhusthitāḥ pare // (50.2) Par.?
dinaikabhojanāḥ kecit kecit kandaphalāśanāḥ / (51.1) Par.?
trirātrabhojanāḥ kecitparākavratino 'pare // (51.2) Par.?
cāndrāyaṇaratāḥ kecit kecit pakṣopavāsinaḥ / (52.1) Par.?
māsopavāsinaḥ kecit kecidṛtvantapāraṇāḥ // (52.2) Par.?
yogābhyāsaratāḥ kecit keciddhyāyanti tatpadam / (53.1) Par.?
śīrṇaparṇāśinaḥ kecit kecicca kaṭukāśanāḥ // (53.2) Par.?
śaivālabhojanāḥ kecit kecinmārutabhojanāḥ / (54.1) Par.?
gārhasthye ca sthitāḥ kecit keciccaivāgnihotriṇaḥ // (54.2) Par.?
evaṃvidhān dvijān dṛṣṭvā jānubhyāmavaniṃ gataḥ / (55.1) Par.?
praṇamya śirasā rājanrājā vacanam abravīt // (55.2) Par.?
citrasena uvāca / (56.1) Par.?
kasmindeśe ca tat tīrthaṃ satyaṃ kathayata dvijāḥ / (56.2) Par.?
yenābhivāñchitā siddhiḥ saphalā me bhaviṣyati // (56.3) Par.?
ṛṣaya ūcuḥ / (57.1) Par.?
dhanvantaraśataṃ gaccha bhṛgutuṅgasya mūrdhani / (57.2) Par.?
kuṇḍaṃ drakṣyasi tatpūrṇaṃ vistīrṇaṃ payasā śivam // (57.3) Par.?
teṣāṃ tadvacanaṃ śrutvā gataḥ kuṇḍasya sannidhau / (58.1) Par.?
dṛṣṭvā caiva tu tat tīrthaṃ bhrāntirjātā nṛpasya vai // (58.2) Par.?
tato vismayamāpannaścintayanvai muhurmuhuḥ / (59.1) Par.?
ākāśasthaṃ dadarśāsau sāmiṣaṃ kuraraṃ nṛpaḥ // (59.2) Par.?
bhramamāṇaṃ gṛhītāhiṃ vadhyamānaṃ nirāmiṣaiḥ / (60.1) Par.?
parasparaṃ ca yuyudhuḥ sarve 'pyāmiṣakāṅkṣayā // (60.2) Par.?
hataścañcuprahāreṇa sa tataḥ patito 'ṃbhasi / (61.1) Par.?
śūlena śūlinā yatra bhūbhāgo bheditaḥ purā // (61.2) Par.?
tattīrthasya prabhāveṇa sa sadyaḥ puruṣo 'bhavat / (62.1) Par.?
vimānasthaṃ dadarśāsau pumāṃsaṃ divyarūpiṇam // (62.2) Par.?
gandharvāpsaraso yakṣāstaṃ yāntaṃ tuṣṭuvur divi / (63.1) Par.?
apsarogīyamāne tu gate sūryasya mūrdhani / (63.2) Par.?
citrasenas tatastasminnāścaryaṃ paramaṃ gataḥ // (63.3) Par.?
ṛṣiṇā kathitaṃ yadvattadvattīrthaṃ na saṃśayaḥ / (64.1) Par.?
hṛṣṭaromābhavad dṛṣṭvā prabhāvaṃ tīrthasambhavam // (64.2) Par.?
mamādya divaso dhanyo yasmād atra samāgataḥ / (65.1) Par.?
asthīni bhūmau nikṣipya snānaṃ kṛtvā yathāvidhi // (65.2) Par.?
tilamiśreṇa toyenātarpayat pitṛdevatāḥ / (66.1) Par.?
gṛhyāsthīni tato rājā cikṣepāntarjale tadā // (66.2) Par.?
kṣaṇamekaṃ tato vīkṣya rājorddhvavadanaḥ sthitaḥ / (67.1) Par.?
tān dadarśa punaḥ sarvān divyarūpadharāñchubhān // (67.2) Par.?
divyavastraiśca saṃvītān divyābharaṇabhūṣitān / (68.1) Par.?
vimānair vividhair divyair apsarogaṇasevitaiḥ // (68.2) Par.?
pṛthagbhūtāṃśca tān sarvān vimāneṣu vyavasthitān / (69.1) Par.?
utpattivatsamālokya rājā saṃharṣī so 'bhavat // (69.2) Par.?
ṛṣirvimānam ārūḍhaścitrasenam athābravīt / (70.1) Par.?
bhobhoḥ sādho mahārāja citrasena mahīpate // (70.2) Par.?
tvatprasādānnṛpaśreṣṭha gatirdivyā mamedṛṣī / (71.1) Par.?
jāteyaṃ yattvayā kāryaṃ kṛtaṃ paramaśobhanam // (71.2) Par.?
svasuto 'pi na śaknoti pitṝṇāṃ kartumīdṛśam / (72.1) Par.?
madīyavacanāt tāta niṣpāpastvaṃ bhaviṣyasi // (72.2) Par.?
phalaṃ prāpsyasi rājendra kāmikaṃ manasepsitam / (73.1) Par.?
āśīrvādāṃs tato dattvā citrasenāya dhīmate / (73.2) Par.?
svargaṃ jagāma sasutas tato dīrghatapā muniḥ // (73.3) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcamāvantyakhaṇḍe revākhaṇḍe dīrghatapasaḥ svargārohaṇavarṇanaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ // (74.1) Par.?
Duration=0.47723603248596 secs.