Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4624
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uttānapāda uvāca / (1.1) Par.?
anyacca śrotumicchāmi kena gaṅgāvatāritā / (1.2) Par.?
rudraśīrṣe sthitā devī puṇyā kathamihāgatā // (1.3) Par.?
puṇyā devāśilā nāma tasyā māhātmyam uttamam / (2.1) Par.?
etadākhyāhi me sarvaṃ prasanno yadi śaṅkara // (2.2) Par.?
īśvara uvāca / (3.1) Par.?
śṛṇuṣvaikamanā bhūtvā yathā gaṅgāvatāritā / (3.2) Par.?
devaiḥ sarvairmahābhāgā sarvalokahitāya vai // (3.3) Par.?
asti vindhyo nago nāma yāmyāśāyāṃ mahīpate / (4.1) Par.?
gīrvāṇāstu gatāḥ sarve tasya mūrdhni nareśvara // (4.2) Par.?
tatra cāhvānitā gaṅgā brahmādyairakhilaiḥ suraiḥ / (5.1) Par.?
abhyarcyeśaṃ jagannāthaṃ devadevaṃ jagadgurum // (5.2) Par.?
jaṭāmadhyasthitāṃ gaṅgāṃ mocayasveti bhūtale / (6.1) Par.?
bhāsvantī sā tato muktā rudreṇa śirasā bhuvi // (6.2) Par.?
tatra sthāne mahāpuṇyā devairutpāditā svayam / (7.1) Par.?
tato devanadī jātā sā hitāya nṛṇāṃ bhuvi // (7.2) Par.?
vasanti ye taṭe tasyāḥ snānaṃ kurvanti bhaktitaḥ / (8.1) Par.?
pibanti ca jalaṃ nityaṃ na te yānti yamālayam // (8.2) Par.?
yatra sā patitā kuṇḍe śūlabhede narādhipa / (9.1) Par.?
devanadyāḥ pratīcyāṃ tu tatra prācī sarasvatī // (9.2) Par.?
yāmyāyāṃ śūlabhedasya tatra tīrthamanuttamam / (10.1) Par.?
tatra devaśilā puṇyā svayaṃ devena nirmitā // (10.2) Par.?
tatra snātvā tu yo bhaktyā tarpayet pitṛdevatāḥ / (11.1) Par.?
pitarastasya tṛpyanti yāvad ābhūtasamplavam // (11.2) Par.?
tatra snātvā tu yo bhaktyā brāhmaṇān bhojayennṛpa / (12.1) Par.?
svalpānnenāpi dattena tasya cānto na vidyate // (12.2) Par.?
uttānapāda uvāca / (13.1) Par.?
kāni dānāni dattāni śastāni dharaṇītale / (13.2) Par.?
yāni dattvā naro bhaktyā mucyate sarvapātakaiḥ // (13.3) Par.?
devaśilāyā māhātmyaṃ snānadānādijaṃ phalam / (14.1) Par.?
vratopavāsaniyamair yatprāpyaṃ tadvadasva me // (14.2) Par.?
īśvara uvāca / (15.1) Par.?
āsītpurā mahāvīryaścedinātho mahābalaḥ / (15.2) Par.?
vīrasena iti khyāto maṇḍalādhipatirnṛpa // (15.3) Par.?
rāṣṭre tasya ripurnāsti na vyādhir na ca taskarāḥ / (16.1) Par.?
na cādharmo 'bhavat tatra dharma eva hi sarvadā // (16.2) Par.?
sadā mudānvito rājā sabhāryo bahuputrakaḥ / (17.1) Par.?
ekāsīd duhitā tasya surūpā girijā yathā // (17.2) Par.?
iṣṭā sā pitṛmātṛbhyāṃ bandhuvargajanasya ca / (18.1) Par.?
kṛtaṃ vaivāhikaṃ karma kāle prāpte yathāvidhi // (18.2) Par.?
anantaraṃ cedipatirdvādaśābdamakhe sthitaḥ / (19.1) Par.?
tatastasyāstu yo bhartā sa mṛtyuvaśam āgataḥ // (19.2) Par.?
vidhavāṃ tāṃ sutāṃ dṛṣṭvā rājā śokasamanvitaḥ / (20.1) Par.?
uvāca vacanaṃ tatra svabhāryāṃ duḥkhapīḍitām // (20.2) Par.?
priye duḥkham idaṃ jātaṃ yāvajjīvaṃ suduḥsaham / (21.1) Par.?
naiṣā rakṣayituṃ śakyā rūpayauvanagarvitā // (21.2) Par.?
dūṣayeta kulaṃ kvāpi kathaṃ rakṣyā hi bālikā / (22.1) Par.?
nopāyo vidyate kvāpi bhānumatyāśca rakṣaṇe / (22.2) Par.?
parasparaṃ vivadatoḥ śrutvā tatkanyakābravīt // (22.3) Par.?
bhānumatyuvāca / (23.1) Par.?
na lajjāmi tavāgre 'haṃ jalpantī tāta karhicit / (23.2) Par.?
satyaṃ notpadyate doṣo madarthe te narādhipa // (23.3) Par.?
adyaprabhṛtyahaṃ tāta dhārayiṣye na mūrdhajān / (24.1) Par.?
sthūlavastrapaṭārddhaṃ tu dhārayiṣyāmi te gṛhe // (24.2) Par.?
kariṣyāmi vratānyāśu purāṇavihitāni ca / (25.1) Par.?
ātmānaṃ śoṣayiṣyāmi toṣayiṣye janārdanam // (25.2) Par.?
mamaiṣā vartate buddhir yadi tvaṃ tāta manyase / (26.1) Par.?
bhānumatyā vacaḥ śrutvā rājā saṃharṣito 'bhavat // (26.2) Par.?
tīrthayātrāṃ samuddiśya kośaṃ dattvā supuṣkalam / (27.1) Par.?
visṛjya puruṣānvṛddhān kṛtvā tasyāḥ surakṣaṇe // (27.2) Par.?
puruṣān sāyudhāṃś cāpi brāhmaṇānsapurohitān / (28.1) Par.?
dāsīdāsānpadātīṃśca cāsyāḥ saṃrakṣaṇakṣamān // (28.2) Par.?
tataḥ piturmatenaiva gaṅgātīraṃ gatā satī / (29.1) Par.?
avagāhya taṭe dve tu gaṅgāyāḥ sa narādhipa // (29.2) Par.?
nityaṃ sampūjya sadviprāngandhamālyādibhūṣaṇaiḥ / (30.1) Par.?
dvādaśābdāni sā tīre gaṅgāyāḥ samavasthitā // (30.2) Par.?
tyaktvā gaṅgāṃ tadā rājñī gatā kāṣṭhāṃ tu dakṣiṇām / (31.1) Par.?
prāptā sā sacivaiḥ sārddhaṃ yatra revā mahānadī // (31.2) Par.?
samāḥ pañca sthitā tatra oṅkāre 'marakaṇṭake / (32.1) Par.?
udagyāmyeṣu tīrtheṣu tīrthāttīrthaṃ jagāma sā // (32.2) Par.?
snātvā snātvā pūjya viprān bhaktipūrvam atandritā / (33.1) Par.?
vāruṇīṃ sā diśaṃ gatvā devanadyāśca saṅgame // (33.2) Par.?
dadarśa cāśramaṃ puṇyaṃ munisaṅghaiḥ samākulam / (34.1) Par.?
dṛṣṭvā munisamūhaṃ sā praṇipatyedam abravīt // (34.2) Par.?
māhātmyam asya tīrthasya nāma caivāsya kīdṛśam / (35.1) Par.?
kathayantu mahābhāgāḥ prasādaḥ kriyatāṃ mama // (35.2) Par.?
ṛṣaya ūcuḥ / (36.1) Par.?
cakratīrthaṃ tu vikhyātaṃ cakraṃ dattaṃ purā hareḥ / (36.2) Par.?
maheśvareṇa tuṣṭena devadevena śūlinā // (36.3) Par.?
atra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ / (37.1) Par.?
anivartikā gatis tasya jāyate nātra saṃśayaḥ // (37.2) Par.?
dvitīye 'hni tato gacchecchūlabhede tapasvini / (38.1) Par.?
pūrvoktena vidhānena snānaṃ kuryād yathāvidhi // (38.2) Par.?
janmatrayakṛtaiḥ pāpair mucyate nātra saṃśayaḥ / (39.1) Par.?
jalena tilamātreṇa pradadyād añjalitrayam // (39.2) Par.?
tṛpyanti pitarastasya dvādaśābdāny asaṃśayam / (40.1) Par.?
yaḥ śrāddhaṃ kurute bhaktyā śrotriyair brāhmaṇair nṛpa // (40.2) Par.?
vārddhuṣyādyāstu varjyante pitṝṇāṃ dattam akṣayam / (41.1) Par.?
apare 'hṇi tato gacchet puṇyāṃ devaśilāṃ śubhām // (41.2) Par.?
vīkṣyate jāhnavī puṇyā devair utpāditā purā / (42.1) Par.?
snātvā tatra jalaṃ dadyāt tilamiśraṃ narādhipa // (42.2) Par.?
sakṛtpiṇḍapradānena mucyate brahmahatyayā / (43.1) Par.?
ekādaśyām upoṣitvā pakṣayor ubhayor api // (43.2) Par.?
kṣapājāgaraṇaṃ kuryāt paṭhetpaurāṇikīṃ kathām / (44.1) Par.?
viṣṇupūjāṃ prakurvīta puṣpadhūpanivedanaiḥ // (44.2) Par.?
prabhāte bhojayed viprān dānaṃ dadyāt saśaktitaḥ / (45.1) Par.?
caturthe 'hni tato gacched yatra prācī sarasvatī // (45.2) Par.?
brahmadehād viniṣkrāntā pāvanārthaṃ śarīriṇām / (46.1) Par.?
tatra snātvā naro bhaktyā tarpayet pitṛdevatāḥ // (46.2) Par.?
śrāddhaṃ kṛtvā yathānyāyamanindyān bhojayed dvijān / (47.1) Par.?
pitarastasya tṛpyanti dvādaśābdānyasaṃśayam // (47.2) Par.?
sarvadevamayaṃ sthānaṃ sarvatīrthamayaṃ tathā / (48.1) Par.?
devakoṭisamākīrṇaṃ koṭiliṅgottamottamam // (48.2) Par.?
trirātraṃ kurute yo 'tra śuciḥ snātvā jitendriyaḥ / (49.1) Par.?
pakṣaṃ māsaṃ ca ṣaṇmāsamabdamekaṃ kadācana // (49.2) Par.?
na tasya sambhavo martye tasya vāso bhaved divi / (50.1) Par.?
niyamastho vimucyeta trijanmajanitādaghāt // (50.2) Par.?
vinā puṃsā tu yā nārī dvādaśābdaṃ śucivratā / (51.1) Par.?
tiṣṭhate sākṣayaṃ kālaṃ rudraloke mahīyate // (51.2) Par.?
munīnāṃ vacanaṃ śrutvā mudā paramayā yayau / (52.1) Par.?
tato 'vagāhya tattīrthamaharniśamatandritā // (52.2) Par.?
dṛṣṭvā tīrthaprabhāvaṃ tu punarvacanamabravīt / (53.1) Par.?
śrūyatāṃ vacanaṃ me 'dya brāhmaṇāḥ sapurohitāḥ // (53.2) Par.?
na tyajāmīdṛśaṃ sthānaṃ yāvajjīvamaharniśam / (54.1) Par.?
matpituśca tathā mātuḥ kathayadhvam idaṃ vacaḥ // (54.2) Par.?
tvatkanyā śūlabhedasthā niyatā vratacāriṇī / (55.1) Par.?
evamuktvā sthitā sā tu tatra bhānumatī nṛpaḥ // (55.2) Par.?
ekāntaropavāsasthā śanairmāsopavāsitā / (56.1) Par.?
devaśilāsthitā nityaṃ dadhyau sā cakrapāṇinam // (56.2) Par.?
aharniśaṃ dahed dhūpaṃ candanaṃ ca sadīpakam / (57.1) Par.?
pādaśaucaṃ svayaṃ kṛtvā svayaṃ bhojayate dvijān / (57.2) Par.?
dvādaśābdāni sā rājñī suvratā tatra saṃsthitā // (57.3) Par.?
īśvara uvāca / (58.1) Par.?
anyad devaśilāyāstu māhātmyaṃ śṛṇu bhūpate / (58.2) Par.?
kathayāmi mahābāho setihāsaṃ purātanam // (58.3) Par.?
kaścid vanecaro vyādhaḥ śabaraḥ saha bhāryayā / (59.1) Par.?
durbhikṣapīḍitas tatra āmiṣārthaṃ vanaṃ gataḥ // (59.2) Par.?
nāpaśyat pakṣiṇas tatra na mṛgānna phalāni ca / (60.1) Par.?
sarastato dadarśātha padminīkhaṇḍamaṇḍitam // (60.2) Par.?
dṛṣṭvā sarovaraṃ tatra śabarī vākyam abravīt / (61.1) Par.?
kumudāni gṛhāṇa tvaṃ divyānyāhārasiddhaye // (61.2) Par.?
devasya pūjanārthaṃ tu śūlabhedasya yatnataḥ / (62.1) Par.?
vikrayo bhavitā tatra dharmaśīlo jano yataḥ // (62.2) Par.?
bhāryāyā vacanaṃ śrutvā jagrāha kumudāni saḥ / (63.1) Par.?
uttīrṇastu taṭe yāvaddṛṣṭvā śrīvṛkṣamagrataḥ // (63.2) Par.?
śrīphalāni gṛhītvā tu supakvāni viśeṣataḥ / (64.1) Par.?
śūlabhedaṃ sa samprāpto dadarśa subahūñjanān // (64.2) Par.?
caitramāse site pakṣe ekādaśyāṃ narādhipa / (65.1) Par.?
tasminnahani nāśnīyurbālā vṛddhāstathā striyaḥ // (65.2) Par.?
maṇḍapaṃ dadṛśe tatra kṛtaṃ devaśilopari / (66.1) Par.?
vastraiḥ saṃveṣṭitaṃ divyaṃ sraṅmālyairupaśobhitam // (66.2) Par.?
ṛṣayaścāgatāstatra ye cāśramanivāsinaḥ / (67.1) Par.?
sopavāsāḥ saniyamāḥ sarve sāgniparigrahāḥ // (67.2) Par.?
devanadyāstaṭe ramye munisaṅghaiḥ samākule / (68.1) Par.?
āgacchadbhir nṛpaśreṣṭha mārgastatra na labhyate // (68.2) Par.?
dṛṣṭvā janapadaṃ tatra tāṃ bhāryāṃ śabaro 'bravīt / (69.1) Par.?
gaccha pṛcchasva kimapi kimadya snānakāraṇam // (69.2) Par.?
parvāṇi yāni śrūyante kiṃsvit sūryendusamplavaḥ / (70.1) Par.?
ayanaṃ kiṃ bhavedadya kiṃ vākṣayatṛtīyakā // (70.2) Par.?
tataḥ svabharturvacanācchabarī prasthitā tadā / (71.1) Par.?
papraccha nārīṃ dṛṣṭvāgre dattvāgre kamale śubhe // (71.2) Par.?
tithiradyaiva kā proktā kiṃ parva kathayasva me / (72.1) Par.?
kimayaṃ snāti loko 'yaṃ kiṃ vā snānasya kāraṇam // (72.2) Par.?
nāryuvāca / (73.1) Par.?
adya caikādaśī puṇyā sarvapāpakṣayaṃkarī / (73.2) Par.?
upoṣitā sakṛdyena nākaprāptiṃ karoti sā // (73.3) Par.?
tasyāstadvacanaṃ śrutvā śabarī śābarāya vai / (74.1) Par.?
kathayāmāsa cāvyagrā strīvākyaṃ nṛpasattama // (74.2) Par.?
adya tvekādaśī puṇyā bālavṛddhair upoṣitā / (75.1) Par.?
madanaikādaśī nāma sarvapāpakṣayaṃkarī // (75.2) Par.?
niyatā śrūyate tatra rājaputrī suśobhanā / (76.1) Par.?
vratasthā niyatāhārā nāmnā bhānumatī satī // (76.2) Par.?
naitayā sadṛśī kācittriṣu lokeṣu viśrutā / (77.1) Par.?
dṛśyate sā varārohā hyavatīrṇā mahītale // (77.2) Par.?
bhāryāyā vacanaṃ śrutvā śabarastāṃ jagāda ha / (78.1) Par.?
kamalāni yathālābhaṃ dattvā bhuṅkṣva hi satvaram // (78.2) Par.?
mamaiṣā vartate buddhir na bhoktavyaṃ mayā dhruvam / (79.1) Par.?
na mayopārjitaṃ bhadre pāpabuddhyā śubhaṃ kvacit // (79.2) Par.?
śabaryuvāca / (80.1) Par.?
na pūrvaṃ tu mayā bhuktaṃ kasmiṃścaiva tu vāsare / (80.2) Par.?
bhuktaśeṣaṃ mayā bhuktaṃ yāvatkālaṃ smarāmyaham // (80.3) Par.?
bhāryāyā niścayaṃ jñātvā snānaṃ kartuṃ jagāma ha / (81.1) Par.?
ardhottarīyavastreṇa snānaṃ kṛtvā tu bhaktitaḥ // (81.2) Par.?
sarvān devān namaskṛtya gato devaśilāṃ prati / (82.1) Par.?
tasthau sa śaṅkamāno 'pi namaskṛtya janārdanam // (82.2) Par.?
yasyāstu kumude datte tayā rājñyai niveditam / (83.1) Par.?
taddṛṣṭvā padmayugalaṃ tāṃ dāsīṃ sābravīt tadā // (83.2) Par.?
kutra padmadvayaṃ labdhaṃ kathyatām agrato mama / (84.1) Par.?
śīghraṃ tatraiva gatvā ca padmānānaya cāparān // (84.2) Par.?
dhānyena vasunā vāpi kamalāni samānaya / (85.1) Par.?
bhānumatyā vacaḥ śrutvā gatā sā śabaraṃ prati // (85.2) Par.?
śrīphalāni ca puṣpāṇi bahūnyanyāni dehi me // (86.1) Par.?
śabary uvāca / (87.1) Par.?
śrīphalāni sapuṣpāṇi dāsyāmi ca viśeṣataḥ / (87.2) Par.?
na lobho na spṛhā me 'sti gatvā rājñīṃ nivedaya // (87.3) Par.?
tayā ca satvaraṃ gatvā yathāvṛttaṃ niveditam / (88.1) Par.?
śabaryuktaṃ purastasyāḥ savistaraparaṃ vacaḥ // (88.2) Par.?
tasyāstu vacanaṃ śrutvā rājñī tatra svayaṃ gatā / (89.1) Par.?
uvāca śabarīṃ prītyā dehi padmāni mūlyataḥ // (89.2) Par.?
śabaryuvāca / (90.1) Par.?
na mūlyaṃ kāmaye devi phalapuṣpasamudbhavam / (90.2) Par.?
śrīphalāni ca puṣpāṇi yatheṣṭaṃ mama gṛhyatām // (90.3) Par.?
arcāṃ kuru yathānyāyaṃ vāsudeve jagatpatau // (91.1) Par.?
rājñyuvāca / (92.1) Par.?
vinā mūlyaṃ na gṛhṇāmi kamalāni tavādhunā / (92.2) Par.?
dhānyasya khārikāmekāṃ dadāmi pratigṛhyatām // (92.3) Par.?
daśa viṃśatyatha triṃśac catvāriṃśad athāpi vā / (93.1) Par.?
gṛhāṇa vā khāriśataṃ durbhikṣāṃ bodhimuttara // (93.2) Par.?
vasu ratnaṃ suvarṇaṃ ca anyatte yad abhīpsitam / (94.1) Par.?
tatsarvaṃ sampradāsyāmi kamalārthe na saṃśayaḥ // (94.2) Par.?
śabaryuvāca / (95.1) Par.?
nāhāraṃ cintayāmyadya muktvā devaṃ varānane / (95.2) Par.?
devakāryaṃ vinā bhadre nānyā buddhiḥ pravartate // (95.3) Par.?
rājñyuvāca / (96.1) Par.?
na tvayānnaṃ parityājyaṃ sarvamanne pratiṣṭhitam / (96.2) Par.?
tasmāt sarvaprayatnena mamānnaṃ pratigṛhyatām // (96.3) Par.?
tapasvino mahābhāgā ye cāraṇyanivāsinaḥ / (97.1) Par.?
gṛhasthadvāri te sarve yācante 'nnam atandritāḥ // (97.2) Par.?
śabaryuvāca / (98.1) Par.?
niṣedhaśca kṛtaḥ pūrvaṃ sarvaṃ satye pratiṣṭhitam / (98.2) Par.?
satyena tapate sūryaḥ satyena jvalate 'nalaḥ // (98.3) Par.?
satyena tiṣṭhaty udadhirvāyuḥ satyena vāti hi / (99.1) Par.?
satyena pacyate sasyaṃ gāvaḥ kṣīraṃ sravanti ca // (99.2) Par.?
satyādhāram idaṃ sarvaṃ jagat sthāvarajaṅgamam / (100.1) Par.?
tasmāt sarvaprayatnena satyaṃ satyena pālayet // (100.2) Par.?
devakāryaṃ tu me muktvā nānyā buddhiḥ pravartate / (101.1) Par.?
gṛhāṇa rājñi puṣpāṇi kuru pūjāṃ gadābhṛtaḥ // (101.2) Par.?
śrūyate dvijavākyaistu na doṣo vidyate kvacit / (102.1) Par.?
kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpākṣatā dadhi / (102.2) Par.?
māṃsaṃ śayyāsanaṃ dhānāḥ pratyākhyeyā na vāri ca // (102.3) Par.?
rājñyuvāca / (103.1) Par.?
ārāmopahṛtaṃ puṣpamāraṇyaṃ puṣpameva ca / (103.2) Par.?
krītaṃ pratigrahe labdhaṃ puṣpamevaṃ caturvidham // (103.3) Par.?
uttamaṃ puṣpamāraṇyaṃ gṛhītaṃ svayameva ca / (104.1) Par.?
madhyamaṃ phalamārāme tvadhamaṃ krītameva ca / (104.2) Par.?
pratigraheṇa yallabdhaṃ niṣphalaṃ tadvidurbudhāḥ // (104.3) Par.?
purohita uvāca / (105.1) Par.?
gṛhāṇa rājñi puṣpāṇi kuru pūjāṃ gadābhṛtaḥ / (105.2) Par.?
upakāraḥ prakartavyo vyapadeśena karhicit // (105.3) Par.?
īśvara uvāca / (106.1) Par.?
śrīphalāni sapadmāni dattāni śabareṇa tu / (106.2) Par.?
gṛhītvā tāni rājñī sā pūjāṃ cakre suśobhanām // (106.3) Par.?
kṣapājāgaraṇaṃ cakre śrutvā paurāṇikīṃ kathām / (107.1) Par.?
śabarastu tato bhāryām idaṃ vacanam abravīt // (107.2) Par.?
dīpārthaṃ gṛhyatāṃ sneho yathālābhena sundari / (108.1) Par.?
kṛtvā dīpaṃ tatastau tu kṛtvā pūjāṃ hareḥ śubhām // (108.2) Par.?
cakraturjāgaraṃ rātrau dhyāyanto dharaṇīdharam / (109.1) Par.?
tataḥ prabhātasamaye dṛṣṭvā snānotsukaṃ janam // (109.2) Par.?
snāti vai śūlabhede tu devanadyāṃ tathāpare / (110.1) Par.?
sarasvatyāṃ narāḥ kecinmārkaṇḍasya hrade 'pare // (110.2) Par.?
cakratīrthaṃ gatāścakruḥ snānaṃ kecidvidhānataḥ / (111.1) Par.?
śucayaste janāḥ sarve snātvā devāśilopari // (111.2) Par.?
śrāddhaṃ cakruḥ prayatnena śraddhayā pūtacetasā / (112.1) Par.?
tāndṛṣṭvā śabaro bilvaiḥ piṇḍāṃścakre prayatnataḥ // (112.2) Par.?
bhānumatyā tathā bhartuḥ piṇḍanirvapaṇaṃ kṛtam / (113.1) Par.?
anindyā bhojitā viprā dambhavārddhuṣyavarjitāḥ // (113.2) Par.?
haviṣyānnaistathā dadhnā śarkarāmadhusarpiṣā / (114.1) Par.?
pāyasena tu gavyena kṛtānnena viśeṣataḥ // (114.2) Par.?
bhojayitvā tathā rājñī dadau dānaṃ yathāvidhi / (115.1) Par.?
pādukopānahau chatraṃ śayyāṃ govṛṣameva ca // (115.2) Par.?
vividhāni ca dānāni hemaratnadhanāni ca / (116.1) Par.?
cakratīrthe mahārāja kapilāṃ yaḥ prayacchati / (116.2) Par.?
pṛthvī tena bhaved dattā saśailavanakānanā // (116.3) Par.?
uttānapāda uvāca / (117.1) Par.?
yāni yāni ca dattāni śastāni jagatīpateḥ / (117.2) Par.?
tāni sarvāṇi deveśa kathayasva prasādataḥ // (117.3) Par.?
īśvara uvāca / (118.1) Par.?
tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam / (118.2) Par.?
bhūmidaḥ svargamāpnoti dīrgham āyur hiraṇyadaḥ // (118.3) Par.?
gṛhado rogarahito rūpyado rūpavān bhavet / (119.1) Par.?
vāsodaścandrasālokyam arkasāyujyam aśvadaḥ // (119.2) Par.?
vṛṣadastu śriyaṃ puṣṭāṃ godātā ca triviṣṭapam / (120.1) Par.?
yānaśayyāprado bhāryām aiśvaryam abhayapradaḥ // (120.2) Par.?
dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahma śāśvatam / (121.1) Par.?
vāryannapṛthivīvāsastilakāñcanasarpiṣām // (121.2) Par.?
sarveṣāmeva dānānāṃ brahmadānaṃ viśiṣyate / (122.1) Par.?
yena yena hi bhāvena yadyaddānaṃ prayacchati // (122.2) Par.?
tena tena sa bhāvena prāpnoti pratipūjitam / (123.1) Par.?
dṛṣṭvā dānāni sarvāṇi rājñī dattāni yāni ca // (123.2) Par.?
uvāca śabaro bhāryāṃ yattacchṛṇu nareśvara / (124.1) Par.?
purāṇaṃ paṭhitaṃ bhadre brāhmaṇairvedapāragaiḥ // (124.2) Par.?
śrutaṃ ca tanmayā sarvaṃ dānadharmaphalaṃ śubham / (125.1) Par.?
pūrvajanmārjitaṃ pāpaṃ snānadānavratādibhiḥ // (125.2) Par.?
śarīraṃ dustyajaṃ muktvā labhate gatimuttamām / (126.1) Par.?
saṃsārasāgarādbhītaḥ satyaṃ bhadre vadāmi te // (126.2) Par.?
anekāni ca pāpāni kṛtāni bahuśo mayā / (127.1) Par.?
ghātitā jantavo bhadre nirdagdhāḥ parvatāḥ sadā // (127.2) Par.?
tena pāpena dagdho 'haṃ dāridryaṃ na nivartate / (128.1) Par.?
tīrthāvagāhanaṃ pūrvaṃ pāpena na kṛtaṃ mayā // (128.2) Par.?
tenāhaṃ duḥkhito bhadre dāridryam anivartikam / (129.1) Par.?
māturgṛhaṃ prayāhi tvaṃ tyaja snehaṃ mamopari / (129.2) Par.?
nagaśṛṅgaṃ samāruhya moktum icchāmyahaṃ tanum // (129.3) Par.?
śabaryuvāca / (130.1) Par.?
mātrā pitrā na me kāryaṃ nāpi svajanabāndhavaiḥ / (130.2) Par.?
yā gatistava jīveśa sā mamāpi bhaviṣyati // (130.3) Par.?
na strīṇāmīdṛśo dharmo vinā bhartrā svajīvitam / (131.1) Par.?
śrūyante bahavo doṣā dharmaśāstreṣvanekadhā // (131.2) Par.?
pāraṇaṃ kuru bhojendra vrataṃ yena na naśyati / (132.1) Par.?
yatte 'bhivāñchitaṃ kiṃcid viṣṇave kartum arhasi // (132.2) Par.?
bhāryāyā vacanaṃ śrutvā mumude śabarastataḥ / (133.1) Par.?
gṛhītvā śrīphalaṃ śīghraṃ homaṃ kṛtvā yathāvidhi // (133.2) Par.?
sarvadevānnamaskṛtya bhukto 'pi ca tayā saha / (134.1) Par.?
caitryāṃ tu viṣuvaṃ jñātvā tasthau tatra dinatrayam // (134.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe vyādhavākyopadeśakathanapūrvakadānādiphalavarṇanaṃ nāma ṣaṭpañcāśattamo 'dhyāyaḥ // (135.1) Par.?
Duration=0.70729899406433 secs.