Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4625
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1) Par.?
bhānumatī dvijānbhojya bubhuje bhuktaśeṣataḥ / (1.2) Par.?
bhuktvā susukhamāsthāya tadannaṃ pariṇāmya ca // (1.3) Par.?
trayodaśyāṃ tato gatvā madanākhyatithau tadā / (2.1) Par.?
mārkaṇḍasya hrade snātvānarcya devaṃ guhāśayam // (2.2) Par.?
kṛtopavāsaniyamā snāpayitvā maheśvaram / (3.1) Par.?
pañcāmṛtasugandhena dhūpadīpanivedanaiḥ // (3.2) Par.?
ārcayadvividhaiḥ puṣpairnaivedyaiśca suśobhanaiḥ / (4.1) Par.?
kṣapājāgaraṇaṃ kṛtvā śrutvā paurāṇikīṃ kathām // (4.2) Par.?
nṛtyagītaistathā stotrairdadhyau devaṃ maheśvaram / (5.1) Par.?
annaṃ vistāritaṃ sarvaṃ devasyāgre yathāvidhi // (5.2) Par.?
cāturvarṇyasutāḥ sarve bhojitāḥ saparicchadāḥ / (6.1) Par.?
caturdaśyāṃ dinaṃ yāvatsampūjya vṛṣabhadhvajam // (6.2) Par.?
śaṅkhavāditrabherībhiḥ paṭahadhvanināditam / (7.1) Par.?
kṣapājāgaraṇaṃ kṛtvā prabhūtajanasaṃkulam // (7.2) Par.?
nṛtyagītaistathā stotraiḥ preritā sā niśā tadā / (8.1) Par.?
prabhāte bhojitā viprāḥ pāyasairmadhusarpiṣā // (8.2) Par.?
dattvā dānāni viprebhyaḥ śaktyā viprānusārataḥ / (9.1) Par.?
arcayitvā mahāpuṣpaiḥ sugandhair madanena ca // (9.2) Par.?
vicitraiḥ sūkṣmavastraiśca devaḥ sampūjya veṣṭitaḥ / (10.1) Par.?
sragdāmalambamānaiśca bahudīpasamujjvalaiḥ // (10.2) Par.?
pakvānnair vividhair bhakṣyaiḥ suvṛttair modakādibhiḥ / (11.1) Par.?
tataste brāhmaṇāḥ sarve vedādhyayanatatparāḥ // (11.2) Par.?
tatparva kīrtayāṃścakruḥ padmakaṃ nāma nāmataḥ / (12.1) Par.?
ādityasya dinaṃ tvadya tithiḥ pañcadaśī tathā // (12.2) Par.?
tvāṣṭrameva ca nakṣatraṃ saṃkrāntir viṣuvantathā / (13.1) Par.?
vyatīpātastathā yogaḥ karaṇaviṣṭireva ca // (13.2) Par.?
padmakaṃ nāma parvaitad ayanādicaturguṇam / (14.1) Par.?
atra dattaṃ hutaṃ japtaṃ sarvaṃ bhavati cākṣayam // (14.2) Par.?
te dvijā bhānumatyātha śūlabhedaṃ gatāḥ saha / (15.1) Par.?
dadṛśuḥ śabaraṃ kuṇḍe bhāryayā saha saṃsthitam // (15.2) Par.?
aiśānīṃ sa diśaṃ gatvā parvate bhṛgumūrdhani / (16.1) Par.?
patituṃ ca samārūḍho bhāryayā saha pārthiva // (16.2) Par.?
bhānumatyuvāca / (17.1) Par.?
tiṣṭha tiṣṭha mahāsattva śṛṇuṣva vacanaṃ mama / (17.2) Par.?
kimarthaṃ tyajasi prāṇānadyāpi ca yuvā bhavān // (17.3) Par.?
kaḥ santāpaḥ ka udvegaḥ kiṃ duḥkhaṃ vyādhireva ca / (18.1) Par.?
śiśuḥ saṃdṛśyase 'dyāpi kāraṇaṃ kathyatāmidam // (18.2) Par.?
śabara uvāca / (19.1) Par.?
kāraṇaṃ nāsti me kiṃcinna duḥkhaṃ kiṃcideva tu / (19.2) Par.?
saṃsārabhayabhīto 'haṃ nānyā buddhiḥ pravartate // (19.3) Par.?
duḥkhena labhyate yasmānmānuṣyaṃ janma bhāgyataḥ / (20.1) Par.?
mānuṣyaṃ janma cāsādya yā na dharmaṃ samācaret // (20.2) Par.?
sa gacchennirayaṃ ghoramātmadoṣeṇa sundari / (21.1) Par.?
tasmātpatitumicchāmi tīrthe 'sminpāpanāśane // (21.2) Par.?
rājñyuvāca / (22.1) Par.?
adyāpi vartate kālo dharmasyopārjane tava / (22.2) Par.?
kṛtāpakṛtakarmā vai vratadānair viśudhyati // (22.3) Par.?
ahaṃ dāsyāmi dhānyaṃ vā vāsāṃsi draviṇaṃ bahu / (23.1) Par.?
nityamācara dharmaṃ tvaṃ dhyāyannityaṃ maheśvaram // (23.2) Par.?
śabara uvāca / (24.1) Par.?
naivāhaṃ kāmaye vittaṃ na dhānyaṃ vastrameva ca / (24.2) Par.?
yo yasyaivānnamaśnāti sa tasyāśnāti kilbiṣam // (24.3) Par.?
rājñyuvāca / (25.1) Par.?
kandamūlaphalāhāro bhramitvā bhaikṣyamuttamam / (25.2) Par.?
avagāhya sutīrthāni sarvapāpaiḥ pramucyate // (25.3) Par.?
tato vimuktapāpastu yatkiṃcitkurute śuciḥ / (26.1) Par.?
karmaṇā tena pūtastvaṃ sadgatiṃ prāpsyasi dhruvam // (26.2) Par.?
śabara uvāca / (27.1) Par.?
annamadya mayā tyaktaṃ prāṇebhyo 'pi mahattaram / (27.2) Par.?
satyaṃ na lopayed devi niścitātra matirmama // (27.3) Par.?
prasādaḥ kriyatāṃ devi kṣamasvādya janaiḥ saha / (28.1) Par.?
ardhottarīyavastreṇa saṃyamyātmānamudyataḥ // (28.2) Par.?
bhāryayā sahito vyādho hariṃ dhyātvā papāta ha / (29.1) Par.?
nagārdhāt patito yāvadgatajīvo narādhipa // (29.2) Par.?
cūrṇībhūtau hi tau dṛṣṭvā kuṇḍasyopari bhūmipa / (30.1) Par.?
trimuhūrte gate kāle śabaro bhāryayā saha // (30.2) Par.?
divyaṃ vimānamārūḍho gataścānuttamāṃ gatim // (31.1) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vyādhasvargagamanavarṇanaṃ nāma saptapañcāśattamo 'dhyāyaḥ // (32.1) Par.?
Duration=0.12815308570862 secs.