Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4626
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uttānapāda uvāca / (1.1) Par.?
athāto devadeveśa bhānumatyakarocca kim / (1.2) Par.?
eṣa me saṃśayo deva kathayasva prasādataḥ // (1.3) Par.?
īśvara uvāca / (2.1) Par.?
cintayitvā muhūrtaṃ sā gatā kuṇḍasya sannidhau / (2.2) Par.?
dṛṣṭvā kuṇḍasya māhātmyaṃ rājñī harṣeṇa pūritā // (2.3) Par.?
viprān bahūn samāhūya pūjayāmāsa tatkṣaṇāt / (3.1) Par.?
dattvā tu vidhivaddānaṃ brāhmaṇebhyo nṛpātmaja // (3.2) Par.?
niścayaṃ paramaṃ kṛtvā sthitā śāntena cetasā / (4.1) Par.?
tataḥ sampūjya vidhivatpitṝndevān narādhipa // (4.2) Par.?
kṣapayitvā pakṣamekaṃ madhumāsasya sā sthitā / (5.1) Par.?
amāvāsyāṃ tato rājñī gatā parvatasannidhau // (5.2) Par.?
nagaśṛṅgaṃ samāruhya kṛtvā mukulitau karau / (6.1) Par.?
vijñāpya brāhmaṇān sarvān idaṃ vacanam abravīt // (6.2) Par.?
mama mātā pitā bhrātā ye cānye sakhibāndhavāḥ / (7.1) Par.?
kṣamāpayitvā sarvāṃstānvacanaṃ mama kathyatām // (7.2) Par.?
tvatputrī śūlabhede tu tapaḥ kṛtvā svaśaktitaḥ / (8.1) Par.?
visṛjya caiva sātmānaṃ tasmiṃstīrthe divaṃ yayau // (8.2) Par.?
brāhmaṇā ūcuḥ / (9.1) Par.?
saṃdeśaṃ kathayiṣyāmastvayoktaṃ śobhanavrate / (9.2) Par.?
mātāpitṛbhyāṃ suśroṇi mā te 'bhūdatra saṃśayaḥ // (9.3) Par.?
tato visṛjya tāṃllokān sthitā parvatamūrdhani / (10.1) Par.?
ardhottarīyavastreṇa gāḍhaṃ baddhā punaḥpunaḥ // (10.2) Par.?
tataścikṣepa sātmānam ekacittā narādhipa / (11.1) Par.?
nagārddhe patitā yāvattāvaddṛṣṭāḥ surāṅganāḥ // (11.2) Par.?
bhobho vatse mahābhāge bhānumatyatitāpasi / (12.1) Par.?
divyaṃ vimānamāruhya kailāsaṃ prati gamyatām // (12.2) Par.?
tataḥ sā paśyatāṃ teṣāṃ janānāṃ tridivaṃ gatā // (13.1) Par.?
mārkaṇḍeya uvāca / (14.1) Par.?
iti te kathitaḥ sarvaḥ śūlabhedasya vistaraḥ / (14.2) Par.?
yaḥ śrutaḥ śaṅkarātpūrvamṛṣidevasamāgame // (14.3) Par.?
ya idaṃ paṭhate bhaktyā tīrthe devakule 'pi vā / (15.1) Par.?
sa mucyate mahāpāpādapi janmaśatārjitāt // (15.2) Par.?
brahmahā ca surāpī ca steyī ca gurutalpagaḥ / (16.1) Par.?
goghātī strīvighātī ca devabrahmasvahārakaḥ // (16.2) Par.?
svāmidrohī mitraghātī tathā viśvāsaghātakaḥ / (17.1) Par.?
paranyāsāpahārī ca paranikṣepalopakaḥ // (17.2) Par.?
rasabhedī tulābhedī tathā vārddhuṣikastu yaḥ / (18.1) Par.?
yaḥ kanyāvighnakartā ca tathā vikrayakārakaḥ // (18.2) Par.?
parabhāryā bhrātṛbhāryā gauḥ snuṣā kanyakā tathā / (19.1) Par.?
abhigāmī paradveṣī tathā dharmapradūṣakaḥ // (19.2) Par.?
mucyante sarve evaite śūlabhedaprabhāvataḥ // (20.1) Par.?
ya idaṃ śrāvayecchrāddhe viprāṇāṃ bhuñjatāṃ nṛpa / (21.1) Par.?
mudaṃ prayānti saṃhṛṣṭāḥ pitarastasya sarvaśaḥ // (21.2) Par.?
yaścedaṃ śṛṇuyādbhaktyā paṭhyamānaṃ naro vaśī / (22.1) Par.?
sa muktaḥ sarvapāpebhyaḥ sarvakalyāṇabhāg bhavet // (22.2) Par.?
idaṃ yaśasyamāyuṣyamidaṃ pāvanamuttamam / (23.1) Par.?
paṭhatāṃ śṛṇvatāṃ nṛṇām āyuḥkīrtivivardhanam // (23.2) Par.?
iti kathitamidaṃ te śūlabhedasya puṇyaṃ mahimana hi manuṣyaiḥ śrūyate yatsapāpaiḥ / (24.1) Par.?
madanariputaṭinyā yāmyakūlasthitasya prabaladuritakandocchedakuddālakalpam // (24.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedatīrthamāhātmyavarṇanaṃ nāmāṣṭapañcāśattamo 'dhyāyaḥ / (25.1) Par.?
śūlabhedamāhātmyaṃ samāptam // (25.2) Par.?
Duration=0.16917705535889 secs.