Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5004
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ kīṭalūtādiviṣapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
sarpāṇām eva viṇmūtraśukrāṇḍaśavakothajāḥ / (1.3) Par.?
doṣair vyastaiḥ samastaiśca yuktāḥ kīṭāścaturvidhāḥ // (1.4) Par.?
daṣṭasya kīṭair vāyavyair daṃśastodarujolbaṇaḥ / (2.1) Par.?
āgneyairalpasaṃsrāvo dāharāgavisarpavān // (2.2) Par.?
pakvapīluphalaprakhyaḥ kharjūrasadṛśo 'thavā / (3.1) Par.?
kaphādhikair mandarujaḥ pakvodumbarasaṃnibhaḥ // (3.2) Par.?
srāvāḍhyaḥ sarvaliṅgastu vivarjyaḥ sāṃnipātikaiḥ / (4.1) Par.?
vegāśca sarpavacchopho vardhiṣṇur visraraktatā // (4.2) Par.?
śiro'kṣigauravaṃ mūrchā bhramaḥ śvāso 'tivedanā / (5.1) Par.?
sarveṣāṃ karṇikā śopho jvaraḥ kaṇḍūrarocakaḥ // (5.2) Par.?
vṛścikasya viṣaṃ tīkṣṇam ādau dahati vahnivat / (6.1) Par.?
ūrdhvam ārohati kṣipraṃ daṃśe paścāt tu tiṣṭhati // (6.2) Par.?
daṃśaḥ sadyo 'tiruk śyāvastudyate sphuṭatīva ca / (7.1) Par.?
te gavādiśakṛtkothād digdhadaṣṭādikothataḥ // (7.2) Par.?
sarpakothācca sambhūtā mandamadhyamahāviṣāḥ / (8.1) Par.?
mandāḥ pītāḥ sitāḥ śyāvā rūkṣāḥ karburamecakāḥ // (8.2) Par.?
romaśā bahuparvāṇo lohitāḥ pāṇḍurodarāḥ / (9.1) Par.?
dhūmrodarāstriparvāṇo madhyāstu kapilāruṇāḥ // (9.2) Par.?
piśaṅgāḥ śabarāścitrāḥ śoṇitābhā mahāviṣāḥ / (10.1) Par.?
agnyābhā dvyekaparvāṇo raktāsitasitodarāḥ // (10.2) Par.?
tair daṣṭaḥ śūnarasanaḥ stabdhagātro jvarārditaḥ / (11.1) Par.?
khair vamañchoṇitaṃ kṛṣṇam indriyārthān asaṃvidan // (11.2) Par.?
svidyan mūrchan viśuṣkāsyo vihvalo vedanāturaḥ / (12.1) Par.?
viśīryamāṇamāṃsaśca prāyaśo vijahātyasūn // (12.2) Par.?
ucciṭiṅgastu vaktreṇa daśatyabhyadhikavyathaḥ / (13.1) Par.?
sādhyato vṛścikāt stambhaṃ śephaso hṛṣṭaromatām // (13.2) Par.?
karoti sekam aṅgānāṃ daṃśaḥ śītāmbuneva ca / (14.1) Par.?
uṣṭradhūmaḥ sa evokto rātricārācca rātrikaḥ // (14.2) Par.?
vātapittottarāḥ kīṭāḥ ślaiṣmikāḥ kaṇabhondurāḥ / (15.1) Par.?
prāyo vātolbaṇaviṣā vṛścikāḥ soṣṭradhūmakāḥ // (15.2) Par.?
yasya yasyaiva doṣasya liṅgādhikyaṃ pratarkayet / (16.1) Par.?
tasya tasyauṣadhaiḥ kuryād viparītaguṇaiḥ kriyām // (16.2) Par.?
hṛtpīḍordhvānilastambhaḥ sirāyāmo 'sthiparvaruk / (17.1) Par.?
ghūrṇanodveṣṭanaṃ gātraśyāvatā vātike viṣe // (17.2) Par.?
saṃjñānāśoṣṇaniśvāsau hṛddāhaḥ kaṭukāsyatā / (18.1) Par.?
māṃsāvadaraṇaṃ śopho raktapītaśca paittike // (18.2) Par.?
chardyarocakahṛllāsaprasekotkleśapīnasaiḥ / (19.1) Par.?
saśaityamukhamādhuryair vidyācchleṣmādhikaṃ viṣam // (19.2) Par.?
piṇyākena vraṇālepastailābhyaṅgaśca vātike / (20.1) Par.?
svedo nāḍīpulākādyair bṛṃhaṇaśca vidhir hitaḥ // (20.2) Par.?
paittikaṃ stambhayet sekaiḥ pradehaiścātiśītalaiḥ / (21.1) Par.?
lekhanacchedanasvedavamanaiḥ ślaiṣmikaṃ jayet // (21.2) Par.?
kīṭānāṃ triprakārāṇāṃ traividhyena kriyā hitā / (22.1) Par.?
svedālepanasekāṃstu koṣṇān prāyo 'vacārayet // (22.2) Par.?
anyatra mūrchitād daṃśapākataḥ kothato 'thavā / (23.1) Par.?
nṛkeśāḥ sarṣapāḥ pītā guḍo jīrṇaśca dhūpanam // (23.2) Par.?
viṣadaṃśasya sarvasya kāśyapaḥ param abravīt / (24.1) Par.?
viṣaghnaṃ ca vidhiṃ sarvaṃ kuryāt saṃśodhanāni ca // (24.2) Par.?
sādhayet sarpavad daṣṭān viṣograiḥ kīṭavṛścikaiḥ / (25.1) Par.?
taṇḍulīyakatulyāṃśāṃ trivṛtāṃ sarpiṣā pibet // (25.2) Par.?
yāti kīṭaviṣaiḥ kampaṃ na kailāsa ivānilaiḥ / (26.1) Par.?
kṣīrivṛkṣatvagālepaḥ śuddhe kīṭaviṣāpahaḥ // (26.2) Par.?
muktālepo varaḥ śophatodadāhajvarapraṇut / (27.1) Par.?
vacāhiṅguviḍaṅgāni saindhavaṃ gajapippalī // (27.2) Par.?
pāṭhā prativiṣā vyoṣaṃ kāśyapena vinirmitam / (28.1) Par.?
daśāṅgam agadaṃ pītvā sarvakīṭaviṣaṃ jayet // (28.2) Par.?
sadyo vṛścikajaṃ daṃśaṃ cakratailena secayet / (29.1) Par.?
vidārigandhāsiddhena kavoṣṇenetareṇa vā // (29.2) Par.?
lavaṇottamayuktena sarpiṣā vā punaḥ punaḥ / (30.1) Par.?
siñcet koṣṇāranālena sakṣīralavaṇena vā // (30.2) Par.?
upanāho ghṛte bhṛṣṭaḥ kalko 'jājyāḥ sasaindhavaḥ / (31.1) Par.?
ādaṃśaṃ sveditaṃ cūrṇaiḥ pracchāya pratisārayet // (31.2) Par.?
rajanīsaindhavavyoṣaśirīṣaphalapuṣpajaiḥ / (32.1) Par.?
mātuluṅgāmlagomūtrapiṣṭaṃ ca surasāgrajam // (32.2) Par.?
lepaḥ sukhoṣṇaśca hitaḥ piṇyāko gomayo 'pi vā / (33.1) Par.?
pāne sarpir madhuyutaṃ kṣīraṃ vā bhūriśarkaram // (33.2) Par.?
pārāvataśakṛt pathyā tagaraṃ viśvabheṣajam / (34.1) Par.?
bījapūrarasonmiśraḥ paramo vṛścikāgadaḥ // (34.2) Par.?
saśaivaloṣṭradaṃṣṭrā ca hanti vṛścikajaṃ viṣam / (35.1) Par.?
hiṅgunā haritālena mātuluṅgarasena ca // (35.2) Par.?
lepāñjanābhyāṃ guṭikā paramaṃ vṛścikāpahā / (36.1) Par.?
karañjārjunaśelūnāṃ kaṭabhyāḥ kuṭajasya ca // (36.2) Par.?
śirīṣasya ca puṣpāṇi mastunā daṃśalepanam / (37.1) Par.?
yo muhyati praśvasiti pralapatyugravedanaḥ // (37.2) Par.?
tasya pathyāniśākṛṣṇāmañjiṣṭhātiviṣoṣaṇam / (38.1) Par.?
sālābuvṛntaṃ vārtākarasapiṣṭaṃ pralepanam // (38.2) Par.?
sarvatra cogrāliviṣe pāyayed dadhisarpiṣī / (39.1) Par.?
vidhyet sirāṃ vidadhyācca vamanāñjananāvanam / (39.2) Par.?
uṣṇasnigdhāmlamadhuraṃ bhojanaṃ cānilāpaham // (39.3) Par.?
nāgaraṃ gṛhakapotapurīṣaṃ bījapūrakaraso haritālam / (40.1) Par.?
saindhavaṃ ca vinihantyagado 'yaṃ lepato 'likulajaṃ viṣam āśu // (40.2) Par.?
ante vṛścikadaṣṭānāṃ samudīrṇe bhṛśaṃ viṣe / (41.1) Par.?
viṣeṇālepayed daṃśam ucciṭiṅge 'pyayaṃ vidhiḥ // (41.2) Par.?
nāgapurīṣacchattraṃ rohiṣamūlaṃ ca śelutoyena / (42.1) Par.?
kuryād guṭikāṃ lepād iyam aliviṣanāśanī śreṣṭhā // (42.2) Par.?
arkasya dugdhena śirīṣabījaṃ trir bhāvitaṃ pippalicūrṇamiśram / (43.1) Par.?
eṣo 'gado hanti viṣāṇi kīṭabhujaṅgalūtonduravṛścikānām // (43.2) Par.?
śirīṣapuṣpaṃ sakarañjabījaṃ kāśmīrajaṃ kuṣṭhamanaḥśile ca / (44.1) Par.?
eṣo 'gado rātrikavṛścikānāṃ saṃkrāntikārī kathito jinena // (44.2) Par.?
kīṭebhyo dāruṇatarā lūtāḥ ṣoḍaśa tā jaguḥ / (45.1) Par.?
aṣṭāviṃśatirityeke tato 'pyanye tu bhūyasīḥ // (45.2) Par.?
sahasraraśmyanucarā vadantyanye sahasraśaḥ / (46.1) Par.?
bahūpadravarūpā tu lūtaikaiva viṣātmikā // (46.2) Par.?
rūpāṇi nāmatastasyā durjñeyānyatisaṃkarāt / (47.1) Par.?
nāsti sthānavyavasthā ca doṣato 'taḥ pracakṣate // (47.2) Par.?
kṛcchrasādhyā pṛthagdoṣairasādhyā nicayena sā / (48.1) Par.?
taddaṃśaḥ paittiko dāhatṛṭsphoṭajvaramohavān // (48.2) Par.?
bhṛśoṣmā raktapītābhaḥ kledī drākṣāphalopamaḥ / (49.1) Par.?
ślaiṣmikaḥ kaṭhinaḥ pāṇḍuḥ parūṣakaphalākṛtiḥ // (49.2) Par.?
nidrāṃ śītajvaraṃ kāsaṃ kaṇḍūṃ ca kurute bhṛśam / (50.1) Par.?
vātikaḥ paruṣaḥ śyāvaḥ parvabhedajvarapradaḥ // (50.2) Par.?
tadvibhāgaṃ yathāsvaṃ ca doṣaliṅgair vibhāvayet / (51.1) Par.?
asādhyāyāṃ tu hṛnmohaśvāsahidhmāśirograhāḥ // (51.2) Par.?
śvetapītāsitāraktāḥ piṭikāḥ śvayathūdbhavaḥ / (52.1) Par.?
vepathur vamathur dāhastṛḍ āndhyaṃ vakranāsatā // (52.2) Par.?
śyāvauṣṭhavaktradantatvaṃ pṛṣṭhagrīvāvabhañjanam / (53.1) Par.?
pakvajambūsavarṇaṃ ca daṃśāt sravati śoṇitam // (53.2) Par.?
sarvāpi sarvajā prāyo vyapadeśastu bhūyasā / (54.1) Par.?
tīkṣṇamadhyāvaratvena sā tridhā hantyupekṣitā // (54.2) Par.?
saptāhena daśāhena pakṣeṇa ca paraṃ kramāt / (55.1) Par.?
lūtādaṃśaśca sarvo 'pi dadrūmaṇḍalasaṃnibhaḥ // (55.2) Par.?
sito 'sito 'ruṇaḥ pītaḥ śyāvo vā mṛdurunnataḥ / (56.1) Par.?
madhye kṛṣṇo 'thavā śyāvaḥ paryante jālakāvṛtaḥ // (56.2) Par.?
visarpavāñchophayutas tapyate bahuvedanaḥ / (57.1) Par.?
jvarāśupākavikledakothāvadaraṇānvitaḥ // (57.2) Par.?
kledena yat spṛśatyaṅgaṃ tatrāpi kurute vraṇam / (58.1) Par.?
śvāsadaṃṣṭrāśakṛnmūtraśukralālānakhārtavaiḥ // (58.2) Par.?
aṣṭābhirudvamatyeṣā viṣaṃ vaktrād viśeṣataḥ / (59.1) Par.?
lūtā nābher daśatyūrdhvam ūrdhvaṃ cādhaśca kīṭakāḥ // (59.2) Par.?
taddūṣitaṃ ca vastrādi dehe pṛktaṃ vikārakṛt / (60.1) Par.?
dinārdhaṃ lakṣyate naiva daṃśo lūtāviṣodbhavaḥ // (60.2) Par.?
sūcīvyadhavad ābhāti tato 'sau prathame 'hani / (61.1) Par.?
avyaktavarṇaḥ pracalaḥ kiṃcitkaṇḍūrujānvitaḥ // (61.2) Par.?
dvitīye 'bhyunnato 'nteṣu piṭikairiva vācitaḥ / (62.1) Par.?
vyaktavarṇo nato madhye kaṇḍūmān granthisaṃnibhaḥ // (62.2) Par.?
tṛtīye sajvaro romaharṣakṛd raktamaṇḍalaḥ / (63.1) Par.?
śarāvarūpastodāḍhyo romakūpeṣu sāsravaḥ // (63.2) Par.?
mahāṃścaturthe śvayathustāpaśvāsabhramapradaḥ / (64.1) Par.?
vikārān kurute tāṃstān pañcame viṣakopajān // (64.2) Par.?
ṣaṣṭhe vyāpnoti marmāṇi saptame hanti jīvitam / (65.1) Par.?
iti tīkṣṇaṃ viṣaṃ madhyaṃ hīnaṃ ca vibhajed ataḥ // (65.2) Par.?
ekaviṃśatirātreṇa viṣaṃ śāmyati sarvathā / (66.1) Par.?
athāśu lūtādaṣṭasya śastreṇādaṃśam uddharet // (66.2) Par.?
dahecca jāmbavauṣṭhādyair na tu pittottaraṃ dahet / (67.1) Par.?
karkaśaṃ bhinnaromāṇaṃ marmasaṃdhyādisaṃśritam // (67.2) Par.?
prasṛtaṃ sarvato daṃśaṃ na chindīta dahen na ca / (68.1) Par.?
lepayed dagdham agadair madhusaindhavasaṃyutaiḥ // (68.2) Par.?
suśītaiḥ secayeccānu kaṣāyaiḥ kṣīrivṛkṣajaiḥ / (69.1) Par.?
sarvato 'pahared raktaṃ śṛṅgādyaiḥ sirayāpi vā // (69.2) Par.?
sekalepāstataḥ śītā bodhiśleṣmātakākṣakaiḥ / (70.1) Par.?
phalinīdviniśākṣaudrasarpirbhiḥ padmakāhvayaḥ // (70.2) Par.?
aśeṣalūtākīṭānām agadaḥ sārvakārmikaḥ / (71.1) Par.?
haridrādvayapattaṅgamañjiṣṭhānatakesaraiḥ // (71.2) Par.?
sakṣaudrasarpiḥ pūrvasmād adhikaścampakāhvayaḥ / (72.1) Par.?
tadvad gomayaniṣpīḍaśarkarāghṛtamākṣikaiḥ // (72.2) Par.?
apāmārgamanohvāladārvīdhyāmakagairikaiḥ / (73.1) Par.?
natailākuṣṭhamaricayaṣṭyāhvaghṛtamākṣikaiḥ // (73.2) Par.?
agado mandaro nāma tathānyo gandhamādanaḥ / (74.1) Par.?
natalodhravacākaṭvīpāṭhailāpattrakuṅkumaiḥ // (74.2) Par.?
viṣaghnaṃ bahudoṣeṣu prayuñjīta viśodhanam / (75.1) Par.?
yaṣṭyāhvamadanāṅkollajālinīsindhuvārikāḥ // (75.2) Par.?
kaphe jyeṣṭhāmbunā pītvā viṣam āśu samudvamet / (76.1) Par.?
śirīṣapattratvaṅmūlaphalaṃ vāṅkollamūlavat // (76.2) Par.?
virecayecca triphalānīlinītrivṛtādibhiḥ / (77.1) Par.?
nivṛtte dāhaśophādau karṇikāṃ pātayed vraṇāt // (77.2) Par.?
kusumbhapuṣpaṃ godantaḥ svarṇakṣīrī kapotaviṭ / (78.1) Par.?
trivṛtā saindhavaṃ dantī karṇikāpātanaṃ tathā // (78.2) Par.?
mūlam uttaravāruṇyā vaṃśanirlekhasaṃyutam / (79.1) Par.?
tadvacca saindhavaṃ kuṣṭhaṃ dantī kaṭukadaugdhikam // (79.2) Par.?
rājakośātakīmūlaṃ kiṇvo vā mathitodbhavaḥ / (80.1) Par.?
karṇikāpātasamaye bṛṃhayecca viṣāpahaiḥ // (80.2) Par.?
snehakāryam aśeṣaṃ ca sarpiṣaiva samācaret / (81.1) Par.?
viṣasya vṛddhaye tailam agneriva tṛṇolupam // (81.2) Par.?
hrīveravaikaṅkatagopakanyāmustāśamīcandanaṭuṇṭukāni / (82.1) Par.?
śaivālanīlotpalavakrayaṣṭītvaṅnākulīpadmakarāṭhamadhyam // (82.2) Par.?
rajanīghanasarpalocanākaṇaśuṇṭhīkaṇamūlacitrakāḥ / (83.1) Par.?
varuṇāgurubilvapāṭalīpicumandāmayaśelukesaram // (83.2) Par.?
bilvacandananatotpalaśuṇṭhīpippalīniculavetasakuṣṭham / (84.1) Par.?
śuktiśākavarapāṭalibhārgīsindhuvārakaraghāṭavarāṅgam // (84.2) Par.?
pittakaphānilalūtāḥ pānāñjananasyalepasekena / (85.1) Par.?
agadavarā vṛttasthāḥ kugatīriva vārayantyete // (85.2) Par.?
lodhraṃ sevyaṃ padmakaṃ padmareṇuḥ kālīyākhyaṃ candanaṃ yacca raktam / (86.1) Par.?
kāntāpuṣpaṃ dugdhinīkā mṛṇālaṃ lūtāḥ sarvā ghnanti sarvakriyābhiḥ // (86.2) Par.?
Duration=0.35357785224915 secs.