Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4635
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tasyaivānantaraṃ tāta jalamadhye vyavasthitam / (1.2) Par.?
luṅkeśvaram iti khyātaṃ surāsuranamaskṛtam // (1.3) Par.?
idaṃ tīrthaṃ mahāpuṇyaṃ nānāścaryaṃ mahītale / (2.1) Par.?
asya tīrthasya māhātmyam utpattiṃ śṛṇu bhārata // (2.2) Par.?
āsītpurā mahāvīryo dānavo baladarpitaḥ / (3.1) Par.?
kālapṛṣṭha iti khyātaḥ suto brahmasutasya ca // (3.2) Par.?
gaṅgātaṭaṃ samāśritya cacāra vipulaṃ tapaḥ / (4.1) Par.?
adhomukho 'pi saṃsthitvāpibaddhūmam aharniśam // (4.2) Par.?
tataścānantaraṃ devastiṣṭhate hyumayā saha / (5.1) Par.?
dṛṣṭvā taṃ pārvatī sā tu tapasyugre vyavasthitam // (5.2) Par.?
paśya paśya mahādeva dhūmāśī tiṣṭhate naraḥ / (6.1) Par.?
prasīda taṃ kuruṣvādya dehi śīghraṃ varaṃ vibho // (6.2) Par.?
īśvara uvāca / (7.1) Par.?
yaduktaṃ vacanaṃ devi na tanme rocate priye / (7.2) Par.?
svakāryaṃ ca sadā cintyaṃ parakāryaṃ visarjayet // (7.3) Par.?
mūrkhastrībālaśatrūṇāṃ yaśchandenānuvartate / (8.1) Par.?
vyasane patate ghore satyametadudīritam // (8.2) Par.?
devyuvāca / (9.1) Par.?
bhāryayābhyarthito bhartā kāraṇaṃ bahu bhāṣate / (9.2) Par.?
laghutvaṃ yāti sā nārī evaṃ śāstreṣu paṭhyate // (9.3) Par.?
prāṇatyāgaṃ kariṣyāmi yadi māṃ tvaṃ na manyase / (10.1) Par.?
pārvatyā prerito devo gato 'sau dānavaṃ prati // (10.2) Par.?
īśvara uvāca / (11.1) Par.?
kimarthaṃ pibase dhūmaṃ kimarthaṃ tapyase tapaḥ / (11.2) Par.?
kiṃ duḥkhaṃ kiṃ nu santāpo vada kāryam abhīpsitam // (11.3) Par.?
yuvā tvaṃ dṛśyase 'dyāpi varṣaviṃśatir eva ca / (12.1) Par.?
tadācakṣva hi me sarvaṃ tapasaḥ kāraṇaṃ mahat // (12.2) Par.?
dānava uvāca / (13.1) Par.?
acalā dīyatāṃ bhaktirmama sthairyaṃ tavopari / (13.2) Par.?
aparaṃ varṣasāhasraṃ nirvighnaṃ me gataṃ vibho // (13.3) Par.?
divasānāṃ sahasre dve pūrṇe tvattapasā mama // (14.1) Par.?
īśvara uvāca / (15.1) Par.?
yācayābhīpsitaṃ kāryaṃ tuṣṭo 'haṃ tava suvrata / (15.2) Par.?
devasya vacanaṃ śrutvā cintayāmāsa dānavaḥ // (15.3) Par.?
kiṃ nākaṃ yācayāmyadya kimadya sakalāṃ mahīm / (16.1) Par.?
evaṃ saṃcintayāmāsa kāmabāṇena pīḍitaḥ // (16.2) Par.?
dānava uvāca / (17.1) Par.?
yadi tuṣṭo 'si me deva varaṃ dāsyasi me prabho / (17.2) Par.?
saṅgrāmaistu na tuṣṭo 'haṃ balaṃ nāstīti kiṃcana // (17.3) Par.?
yasya mūrdhanyahaṃ deva pāṇinā samupaspṛśe / (18.1) Par.?
devadānavagandharvo bhasmasādyātu tatkṣaṇāt // (18.2) Par.?
īśvara uvāca / (19.1) Par.?
yattvayā cintitaṃ kiṃcittatsarvaṃ saphalaṃ tava / (19.2) Par.?
uttiṣṭha gaccha śīghraṃ tvaṃ bhavanaṃ prati dānava // (19.3) Par.?
dānava uvāca / (20.1) Par.?
sthīyatāṃ devadeveśa yāvajjñāsyāmi te varam / (20.2) Par.?
yuṣmanmūrdhni nyase pāṇiṃ pratyayo me bhavedyathā // (20.3) Par.?
tataścānantaraṃ devaścintayāno maheśvaraḥ / (21.1) Par.?
na skando na harirbrahmā yaḥ kāryeṣu kṣamo 'dhunā // (21.2) Par.?
jñātvā caivāpadaṃ prāptāṃ devaḥ prārthayate vṛṣam / (22.1) Par.?
anena saha pāpena yudhyasva sāmprataṃ kṣaṇam // (22.2) Par.?
karaṃ prāsārayad daityo devaṃ mūrdhni kila spṛśet / (23.1) Par.?
lāṅgūlenāhato daityo viṣaṇṇaḥ patito bhuvi // (23.2) Par.?
devastu dakṣiṇāmāśāṃ gataścaivomayā saha / (24.1) Par.?
bhayabhīto nirīkṣeta grīvāṃ bhajya punaḥpunaḥ // (24.2) Par.?
gate cādarśanaṃ deve yuyudhe vṛṣabheṇa saḥ / (25.1) Par.?
dvāvetau balināṃ śreṣṭhau yuyudhāte mahābalau // (25.2) Par.?
prahārair vajrasadṛśaiḥ kopena ghaṭikātrayam / (26.1) Par.?
pāṇibhyāṃ na spṛśed yo vai vṛṣabhasya śirastathā // (26.2) Par.?
hatvā lāṅgūlapātena āgato vṛṣabhastadā / (27.1) Par.?
utthitaścāpyasau daityo vrajate vṛṣapṛṣṭhataḥ // (27.2) Par.?
vāyuvegena samprāpto yatra devo maheśvaraḥ / (28.1) Par.?
āgataṃ dānavaṃ dṛṣṭvā vṛṣo vacanamabravīt // (28.2) Par.?
āruhya pṛṣṭhe me deva śīghrameva hi gamyatām / (29.1) Par.?
āruhya vṛṣabhaṃ devo jagāma comayā saha // (29.2) Par.?
nākaṃ prāptas tato devo gataḥ śakrasya mandiram / (30.1) Par.?
nātyajaddevapṛṣṭhaṃ tu dānavo baladarpitaḥ // (30.2) Par.?
indralokaṃ parityajya brahmalokaṃ gatastadā / (31.1) Par.?
yatrayatra vrajeddevo bhayātsaha divaukasaiḥ // (31.2) Par.?
apaśyattatra tatraiva pṛṣṭhe lagnaṃ tu dānavam / (32.1) Par.?
sarvāṃl lokān bhramitvā tu devo vismayamāgataḥ // (32.2) Par.?
na sthānaṃ vidyate kiṃcidyatra viśramyate kṣaṇam / (33.1) Par.?
devadānavayostatra yuddhaṃ jñātvā sudāruṇam // (33.2) Par.?
harṣitātmā munistatra ciraṃ nṛtyati nāradaḥ / (34.1) Par.?
dhanyo 'hamadya me janma jīvitaṃ ca sujīvitam // (34.2) Par.?
mahāntaṃ ca kaliṃ dṛṣṭvā saṃtoṣaḥ paramo 'bhavat / (35.1) Par.?
devadānavayostatra yuddhaṃ tyaktvā ca nāradaḥ // (35.2) Par.?
ājagāma tato vipro yatra devo maheśvaraḥ / (36.1) Par.?
dṛṣṭvā devo 'tha taṃ vipraṃ pratipūjyābravīd idam // (36.2) Par.?
bho nārada muniśreṣṭha jānīṣe keśavaṃ kvacit / (37.1) Par.?
gatvā tatra ca śīghraṃ tvaṃ keśavāya nivedaya // (37.2) Par.?
nārada uvāca / (38.1) Par.?
devadānavasiddhānāṃ gandharvoragarakṣasām / (38.2) Par.?
sarveṣāmeva deveśo harate dhruvamāpadam // (38.3) Par.?
asaṃbhāvyaṃ na vaktavyaṃ manasāpi na cintayet / (39.1) Par.?
īdṛśīṃ naiva budhyāmi āpadaṃ ca vibho tava // (39.2) Par.?
īśvara uvāca / (40.1) Par.?
gaccha nārada śīghraṃ tvaṃ yatra devo janārdanaḥ / (40.2) Par.?
viditaṃ ca tvayā sarvaṃ yatkṛtaṃ dānavena tu // (40.3) Par.?
avadhyo dānavo hyeṣa sendrair api marudgaṇaiḥ / (41.1) Par.?
gatvā tu keśavaṃ devaṃ nivedaya mahāmune // (41.2) Par.?
nārada uvāca / (42.1) Par.?
na tu gacchāmyahaṃ deva suptaḥ kṣīrodadhau sukhī / (42.2) Par.?
keśavaḥ preraṇe hyeṣāmādeśo dīyatāṃ prabho // (42.3) Par.?
mātrā svasrā duhitrā vā rājānaṃ ca tathā prabhum / (43.1) Par.?
guruṃ caivāditaḥ kṛtvā śayānaṃ na prabodhayet // (43.2) Par.?
īśvara uvāca / (44.1) Par.?
yadi kvacid agāreṣu vahnirutpadyate mahān / (44.2) Par.?
nidhanaṃ yānti tatrasthā yad budhyer annasūrayaḥ // (44.3) Par.?
nārada uvāca / (45.1) Par.?
śīghraṃ gaccha mahādeva ātmānaṃ rakṣa suprabho / (45.2) Par.?
gacchāmyahaṃ na sandeho yatra devo janārdanaḥ // (45.3) Par.?
tato nandimahākālau stambhahastau bhayānakau / (46.1) Par.?
jaghnaturdānavaṃ tatra mudgarādibhirāyudhaiḥ // (46.2) Par.?
trayo 'pi ca mahākāyāḥ saptatālapramāṇakāḥ / (47.1) Par.?
na śamo jāyate teṣāṃ yudhyatāṃ ca parasparam // (47.2) Par.?
tataścānantaraṃ vipro 'gacchat taṃ keśavaṃ prati / (48.1) Par.?
suptaṃ kṣīrārṇave 'paśyaccheṣaparyaṅkasaṃsthitam // (48.2) Par.?
lakṣmyā pādayugaṃ gṛhya ūrūpari niveśitam / (49.1) Par.?
apsarogīyamānaṃ tu bhaktyānamya ca keśavam // (49.2) Par.?
adya me saphalaṃ janma jīvitaṃ ca sujīvitam / (50.1) Par.?
utthāpayasva deveśaṃ lakṣmi tvam aviśaṅkitā // (50.2) Par.?
nāradasya vacaḥ śrutvā padāṅguṣṭhaṃ vyamardayat / (51.1) Par.?
nāradastiṣṭhate dvāri uttiṣṭha madhusūdana // (51.2) Par.?
devo 'pi nāradaṃ dṛṣṭvā paraṃ harṣamupāgataḥ / (52.1) Par.?
svāgataṃ tu muniśreṣṭha suprabhātādya śarvarī // (52.2) Par.?
nārada uvāca / (53.1) Par.?
adya me saphalaṃ deva prabhātaṃ tava darśanāt / (53.2) Par.?
kuśalaṃ ca na devānāṃ śīghram uttiṣṭha gamyatām // (53.3) Par.?
śrīviṣṇuruvāca / (54.1) Par.?
brahmā cendraśca rudraśca ye cānye tu marudgaṇāḥ / (54.2) Par.?
āpadaḥ kāraṇaṃ yacca tatsamākhyātum arhasi // (54.3) Par.?
nārada uvāca / (55.1) Par.?
dānavena mahātīvraṃ tapastaptaṃ sudāruṇam / (55.2) Par.?
rudreṇa ca varo datto bhasmatvaṃ manasepsitam // (55.3) Par.?
varadānabalenaiva sa devaṃ hantum arhati / (56.1) Par.?
īdṛśaṃ ceṣṭitaṃ jñātvā nīto devo 'maraiḥ saha // (56.2) Par.?
nāradasya vacaḥ śrutvā jagāma samunirhariḥ / (57.1) Par.?
dṛṣṭvā devastamīśānaṃ gacchantaṃ diśamuttarām // (57.2) Par.?
dṛṣṭvā devaṃ ca rudro 'tha pariṣvajya punaḥpunaḥ / (58.1) Par.?
namaskṛtya jagannāthaṃ devaṃ ca madhusūdanaḥ // (58.2) Par.?
viṣṇur uvāca / (59.1) Par.?
bhayasya kāraṇaṃ deva kathyatāṃ ca maheśvara / (59.2) Par.?
devadānavayakṣāṇāṃ preṣayeyaṃ yamālayam // (59.3) Par.?
lalāṭe ca kṛto dharmo yuṣmākaṃ ca maheśvara / (60.1) Par.?
chittvā śirastathāṅgāni indriyāṇi na saṃśayaḥ // (60.2) Par.?
īśvara uvāca / (61.1) Par.?
nāsti saukhyaṃ ca mūrkheṣu nāsti saukhyaṃ ca rogiṣu / (61.2) Par.?
parādhīnena saukhyaṃ tu strījite ca viśeṣataḥ // (61.3) Par.?
strījitena mayā viṣṇo varo dattastu dānave / (62.1) Par.?
yasya mūrdhni nyasetpāṇiṃ sa bhaved bhasmapuṃjavat // (62.2) Par.?
ajeyaścāmaraścaiva mayā hyuktaḥ sa keśava / (63.1) Par.?
hantumicchati māṃ pāpa upāyastava vidyate // (63.2) Par.?
viṣṇuruvāca / (64.1) Par.?
gacchantu amarāḥ sarve yuṣmābhiḥ saha śaṅkara / (64.2) Par.?
upāyaṃ sarjayāmyadya vadhārthaṃ dānasya ca // (64.3) Par.?
revāyāśca taṭe tiṣṭha deva tvamamaraiḥ saha / (65.1) Par.?
kālakṣepo na kartavyo gamyatāṃ tvaritaṃ prabho // (65.2) Par.?
dakṣiṇā yatra gaṅgā ca revā caiva mahānadī / (66.1) Par.?
yatrayatra ca dṛśyeta prācī caiva sarasvatī // (66.2) Par.?
tatsamaṃ ca mahātīrthaṃ na martye caiva dṛśyate / (67.1) Par.?
snānaṃ ye tatra kurvanti dānaṃ caiva tu bhaktitaḥ // (67.2) Par.?
saptajanmakṛtaṃ pāpaṃ naśyate nātra saṃśayaḥ / (68.1) Par.?
etat tīrthaṃ mahāpuṇyaṃ sarvapātakanāśanam // (68.2) Par.?
gamyatāṃ tatra deveśa luṅkeśaṃ tvaṃ sahāmaraiḥ / (69.1) Par.?
viṣṇostu vacanādeva praviṣṭo hradamuttamam // (69.2) Par.?
ratiṃ sumahatīṃ cakre saha tatra marudgaṇaiḥ / (70.1) Par.?
tataścānantaraṃ devo māyāṃ kṛtvā hyanekadhā // (70.2) Par.?
vasantamāsaṃ saṃsṛjya udyānavanaśobhitam / (71.1) Par.?
aśokairbakulaiścaiva brahmavṛkṣaiḥ suśobhanaiḥ // (71.2) Par.?
śrīvṛkṣaiśca kapitthaiśca śirīṣair rājacampakaiḥ / (72.1) Par.?
śrīphalaiśca tathā tālaiḥ kadambodumbarais tathā // (72.2) Par.?
aśvatthādidrumaiścaiva nānāvṛkṣairanekaśaḥ / (73.1) Par.?
nānāpuṣpaiḥ sugandhāḍhyairbhramaraiśca nināditam // (73.2) Par.?
tasminmadhye mahāvṛkṣo nyagrodhaśca suśobhanaḥ / (74.1) Par.?
bahupakṣisamāyuktaḥ kokilārāvanāditaḥ // (74.2) Par.?
kṛṣṇena ca kṛtaṃ tasminkanyārūpaṃ ca tatkṣaṇāt / (75.1) Par.?
na tasyāḥ sadṛśī kanyā trailokye sacarācare // (75.2) Par.?
anyāśca kanyakāḥ sapta surūpāḥ śubhalocanāḥ / (76.1) Par.?
divyarūpadharāḥ sarvā divyābharaṇabhūṣitāḥ // (76.2) Par.?
pumāṃsamabhikāṅkṣantyo yadyekaḥ kāmayet striyaḥ / (77.1) Par.?
mauktikair ratnamāṇikyair vaiḍūryaiśca suśobhanaiḥ // (77.2) Par.?
kāmahāraiśca vaṃśaiśca baddho hindolakaḥ kṛtaḥ / (78.1) Par.?
ārūḍhāśca mahākanyā gāyante susvaraṃ tadā // (78.2) Par.?
mārutaḥ śītalo vāti vanaṃ spṛṣṭvā suśobhanam / (79.1) Par.?
vātena prerito gandho dānavo ghrāṇapīḍitaḥ // (79.2) Par.?
tataḥ kusumagandhena vismayaṃ paramaṃ gataḥ / (80.1) Par.?
āghrāya cedṛśaṃ puṇyaṃ na dṛṣṭaṃ na śrutaṃ mayā // (80.2) Par.?
vane cintayataḥ kiṃcid dhvanigītaṃ suśobhanam / (81.1) Par.?
gītasya ca dhvaniṃ śrutvā mohito māyayā hareḥ // (81.2) Par.?
vyādhasyaiva mahākūṭe patanti ca yathā mṛgāḥ / (82.1) Par.?
kālaspṛṣṭastathā kṛṣṇe patitaśca narādhipa // (82.2) Par.?
dṛṣṭvā kanyāṃ ca tāṃ daityo mūrcchayā patito bhuvi / (83.1) Par.?
patitena tu dṛṣṭaikā kanyā vaṭatale sthitā // (83.2) Par.?
āsyaṃ dṛṣṭvā tu nārīṇāṃ punaḥ kāmena pīḍitaḥ / (84.1) Par.?
gṛhītvā hemadaṇḍaṃ tu tāṃ pātayitum icchati // (84.2) Par.?
kanyovāca / (85.1) Par.?
mānusparśayatvaṃ hi kumāryahaṃ kulottama / (85.2) Par.?
bho muñca muñca māṃ śīghraṃ yāvadgacchāmyahaṃ gṛham // (85.3) Par.?
dānava uvāca / (86.1) Par.?
ahaṃ vivāhamicchāmi tvayā saha suśobhane / (86.2) Par.?
bhūpṛṣṭhe sakale rājñī bhavasyevaṃ na saṃśayaḥ // (86.3) Par.?
kanyovāca / (87.1) Par.?
pitā rakṣati kaumārye bhartā rakṣati yauvane / (87.2) Par.?
putro rakṣati vṛddhatve na strī svātantryam arhati // (87.3) Par.?
na svātantryaṃ mamaivāsti utpannāhaṃ mahatkule / (88.1) Par.?
yācyastu matpitā bhrātā mātāpi hi tathaiva ca // (88.2) Par.?
dānava uvāca / (89.1) Par.?
yadi māṃ necchase tvadya svātantryaṃ nāvalambase / (89.2) Par.?
mamāpi ca tadā hatyā satyaṃ ca śubhalocane // (89.3) Par.?
kanyovāca / (90.1) Par.?
viśvāso naiva kartavyo yādṛśe tādṛśe nare / (90.2) Par.?
narāḥ strīṣu vicitrāśca lampaṭāḥ kāmamohitāḥ // (90.3) Par.?
pariṇīya tu māṃ tvaṃ hi bhuṅkṣva bhogānmayā saha / (91.1) Par.?
janmanāśo bhavet paścānna tvaṃ nānyo bhavenmama // (91.2) Par.?
brāhmaṇī kṣatriṇī vaiśī śūdrī yāvat tathaiva ca / (92.1) Par.?
dvitīyo na bhaved bhartā ekākī ceha janmani // (92.2) Par.?
dānava uvāca / (93.1) Par.?
yattvayā gaditaṃ vākyaṃ tanmayā dhāritaṃ hṛdi / (93.2) Par.?
pratyayaṃ me kuruṣvādya yatte manasi rocate // (93.3) Par.?
kanyovāca / (94.1) Par.?
jānīṣva gopakanyāṃ māṃ krīḍāmi sakhibhiḥ saha / (94.2) Par.?
asmatkuleṣu yaddivyaṃ tatkuruṣva yathāvidhi // (94.3) Par.?
na taddivyaṃ kule 'smākaṃ viṣaṃ kośaṃ na tattulā / (95.1) Par.?
gopānvayeṣu sarveṣu hastaḥ śirasi dīyate // (95.2) Par.?
kāmāndhenaiva rājendra nikṣipto mastake karaḥ / (96.1) Par.?
tatkṣaṇād bhasmasādbhūto dagdhas tṛṇacayo yathā // (96.2) Par.?
keśavopari devaistu puṣpavṛṣṭiḥ śubhā kṛtā / (97.1) Par.?
hṛṣṭāḥ sarve 'gamandevāḥ svasthānaṃ vigatajvarāḥ // (97.2) Par.?
kṣīrodaṃ keśavo 'gacchat kālapṛṣṭhe nipātite / (98.1) Par.?
ya idaṃ śṛṇuyādbhaktyā caritaṃ dānavasya ca // (98.2) Par.?
sa jayī jāyate nityaṃ śaṅkarasya vaco yathā / (99.1) Par.?
etasmāt kāraṇād rājaṃl liṅgeśvaramiti śrutam // (99.2) Par.?
līnaṃ ca pātakaṃ yasmāt snānamātreṇa naśyati / (100.1) Par.?
tvagasthi śoṇitaṃ māṃsaṃ medaḥsnāyustathaiva ca // (100.2) Par.?
majjāśukragataṃ pāpaṃ naśyate janmakoṭijam / (101.1) Par.?
luṅkeśvare mahārāja toyaṃ pibati bhaktitaḥ // (101.2) Par.?
tribhiḥ prasṛtimātrābhiḥ pāpaṃ yāti sahasradhā / (102.1) Par.?
viśeṣeṇa caturdaśyāmubhau pakṣau tu cāṣṭamī // (102.2) Par.?
upoṣya yo naro bhaktyā pitṝṇāṃ pāṇḍunandana / (103.1) Par.?
uddhṛtāstena te sarve nārakīyāḥ pitāmahāḥ // (103.2) Par.?
kākiṇīṃ caiva yo dadyād brāhmaṇe vedapārage / (104.1) Par.?
tena dānaphalaṃ sarvaṃ kurukṣetrādikaṃ ca yat // (104.2) Par.?
prāptaṃ tu nānyathā rājañchaṅkaro vadate tvidam / (105.1) Par.?
sparśaliṅgamidaṃ rājañchaṅkareṇa tu nirmitam // (105.2) Par.?
sparśamātre manuṣyāṇāṃ rudravāso 'bhijāyate / (106.1) Par.?
tena dānaphalaṃ sarvaṃ kurukṣetrādikaṃ ca yat // (106.2) Par.?
etasmāt kāraṇād rājaṃl lokapālāśca rakṣakāḥ / (107.1) Par.?
durgā ca rakṣaṇe sṛṣṭā caturhastadharā śubhā // (107.2) Par.?
dhanado lokapāleśo rakṣakaśceśvarasya ca / (108.1) Par.?
rakṣati ca sadā kālaṃ grahavyāpārarūpataḥ // (108.2) Par.?
putrabhrātṛsamārūpaiḥ svāmisambandharūpibhiḥ / (109.1) Par.?
laṅkeśvaraṃ ca rājendra devairnādyāpi mucyate // (109.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe luṅkeśvaratīrthamāhātmyavarṇanaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ // (110.1) Par.?
Duration=0.37131285667419 secs.