UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4658
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
revāyā uttare kūle vaiṣṇavaṃ tīrthamuttamam / (1.2)
Par.?
jalaśāyīti vai nāma vikhyātaṃ vasudhātale // (1.3)
Par.?
dānavānāṃ vadhaṃ kṛtvā suptastatra janārdanaḥ / (2.1)
Par.?
cakraṃ prakṣālitaṃ tatra devadevena cakriṇā / (2.2)
Par.?
sudarśanaṃ ca niṣpāpaṃ revājalasamāśrayāt // (2.3)
Par.?
yudhiṣṭhira uvāca / (3.1)
Par.?
cakratīrthaṃ samācakṣva munisaṃghaiś ca vanditam / (3.2)
Par.?
viṣṇoḥ prabhāvamatulaṃ revāyāścaiva yatphalam // (3.3)
Par.?
śrīmārkaṇḍeya uvāca / (4.1)
Par.?
sādhu sādhu mahāprājña viraktastvaṃ yudhiṣṭhira / (4.2)
Par.?
guhyādguhyataraṃ tīrthaṃ nirmitaṃ cakriṇā svayam // (4.3)
Par.?
tatte 'haṃ sampravakṣyāmi kathāṃ pāpapraṇāśinīm / (5.1)
Par.?
āsītpurā mahādaityastālamegha iti śrutaḥ // (5.2)
Par.?
tena devā jitāḥ sarve hṛtarājyā narādhipa / (6.1)
Par.?
yajñabhāgān svayaṃ bhuṅkte ahaṃ viṣṇurna saṃśayaḥ // (6.2)
Par.?
dhanadasya hṛtaṃ cittaṃ hṛtaḥ śakrasya vāraṇaḥ / (7.1)
Par.?
indrāṇīṃ vāñchate pāpo hayaratnaṃ raverapi // (7.2)
Par.?
tālameghabhayāt pārtha ravirudrāḥ savāsavāḥ / (8.1)
Par.?
yamaḥ skando jaleśo 'gnirvāyurdevo dhaneśvaraḥ // (8.2)
Par.?
savākpatimaheśāśca naṣṭacittāḥ pitāmaham / (9.1)
Par.?
gatā devā brahmalokaṃ tatra dṛṣṭvā pitāmaham // (9.2)
Par.?
tuṣṭuvurvividhaiḥ stotrair vāgīśapramukhāḥ surāḥ / (10.1)
Par.?
guṇatrayavibhāgāya paścād bhedam upeyuṣe // (10.2)
Par.?
dṛṣṭvā devān nirutsāhān vivarṇān avanīpate / (11.1)
Par.?
prasādābhimukho devaḥ pratyuvāca divaukasaḥ // (11.2)
Par.?
brahmovāca / (12.1)
Par.?
svāgataṃ surasaṅghasya kāntirnaṣṭā purātanī / (12.2)
Par.?
himakliṣṭaprabhāveṇa jyotīṃṣīva mukhāni vaḥ // (12.3)
Par.?
praśamādarciṣām etad anudgīrṇaṃ surāyudham / (13.1)
Par.?
vṛtrasya hantuḥ kuliśaṃ kuṇṭhitaśrīva lakṣyate // (13.2)
Par.?
kiṃ cāyamaridurvāraḥ pāṇau pāśaḥ pracetasaḥ / (14.1)
Par.?
mantreṇa hatavīryasya phaṇino dainyam āśritaḥ // (14.2)
Par.?
kuberasya manaḥśalyaṃ śaṃsatīva parābhavam / (15.1)
Par.?
apaviddhagato vāyurbhagnaśākha iva drumaḥ // (15.2)
Par.?
yamo 'pi vilikhanbhūmiṃ daṇḍenāstamitatviṣā / (16.1)
Par.?
kurute 'sminn amogho 'pi nirvāṇālātalāghavam // (16.2)
Par.?
amī ca kathamādityāḥ
pratāpakṣatiśītalāḥ / (17.1)
Par.?
citranyastā iva gatāḥ prakāmālokanīyatām // (17.2)
Par.?
tadbrūta vatsāḥ kimitaḥ prārthayadhvaṃ samāgatāḥ / (18.1)
Par.?
kimāgamanakṛtyaṃ vo brūta niḥsaṃśayaṃ surāḥ // (18.2)
Par.?
mayi sṛṣṭir hi lokānāṃ rakṣā yuṣmāsvavasthitā / (19.1)
Par.?
tato mandānilodbhūtakamalākaraśobhinā // (19.2)
Par.?
guruṃ netrasahasreṇa prerayāmāsa vṛtrahā / (20.1)
Par.?
sa dvinetraṃ hareścakṣuḥ sahasranayanādhikam // (20.2)
Par.?
vācaspatiruvācedaṃ prāñjalir jalajāsanam / (21.1)
Par.?
yuṣmadvaṃśodbhavastāta tālamegho mahābalaḥ // (21.2)
Par.?
upatāpayate devāndhūmaketurivocchritaḥ / (22.1)
Par.?
tena devagaṇāḥ sarve duḥkhitā dānavena ca // (22.2)
Par.?
tālamegho daityapatiḥ sarvānno bādhate balī / (23.1)
Par.?
tasmāttvāṃ śaraṇaṃ prāptāḥ śaraṇaṃ no vidhe bhava // (23.2)
Par.?
tataḥ prasanno bhagavān vedhāstān abravīd vacaḥ // (24.1)
Par.?
brahmovāca / (25.1)
Par.?
tālameghena vo madhye balī tena samaḥ surāḥ / (25.2)
Par.?
vinā mādhavadevena sādhyo me naiva dānavaḥ // (25.3)
Par.?
tataḥ suragaṇāḥ sarve viriñcipramukhā nṛpa / (26.1)
Par.?
kṣīrodaṃ prasthitāḥ sarve duḥkhitāstena vairiṇā // (26.2)
Par.?
tvaritāḥ prasthitā devāḥ keśavaṃ draṣṭukāmyayā / (27.1)
Par.?
kṣīrodaṃ sāgaraṃ gatvāstuvaṃste jalaśāyinam // (27.2)
Par.?
jagadādiranādistvaṃ jagadanto 'pyanantakaḥ / (28.2)
Par.?
jaganmūrtiramūrtistvaṃ jaya gīrvāṇapūjita // (28.3)
Par.?
jaya kṣīrodaśayana jaya lakṣmyā sadā vṛta / (29.1)
Par.?
jaya dānavanāśāya jaya devakinandana // (29.2)
Par.?
jaya śaṅkhagadāpāṇe jaya cakradhara prabho / (30.1)
Par.?
iti devastutiṃ śrutvā prabuddho jalaśāyyatha // (30.2)
Par.?
uvāca madhurāṃ vāṇīṃ meghagambhīranisvanām / (31.1)
Par.?
kimarthaṃ bodhito brahman samarthair vaḥ surāsuraiḥ // (31.2)
Par.?
brahmovāca / (32.1)
Par.?
tālameghabhayātkṛṣṇa samprāptās tava mandiram / (32.2)
Par.?
na vadhyaḥ kasyacit pāpastālamegho janārdana // (32.3)
Par.?
tvameva jahi taṃ duṣṭaṃ mṛtyuṃ yāsyati nānyathā // (33.1)
Par.?
śrīkṛṣṇa uvāca / (34.1)
Par.?
svasthānaṃ gamyatāṃ devāḥ svakīyāṃ labhata prajām / (34.2)
Par.?
duṣṭātmānaṃ haniṣyāmi tālameghaṃ mahābalam // (34.3)
Par.?
sthānaṃ bruvantu me devā vasedyatra sa dānavaḥ // (35.1)
Par.?
himācalaguhāyāṃ sa vasate dānaveśvaraḥ / (36.2)
Par.?
caturviṃśatisāhasraiḥ kanyābhiḥ parivāritaḥ // (36.3)
Par.?
turaṅgaiḥ syandanaiḥ kṛṣṇa saṃkhyā tasya na vidyate / (37.1)
Par.?
naṭā nānāvidhāstatra asaṃkhyātaguṇā hare // (37.2)
Par.?
dviradāḥ parvatākārā hayāśca dviradopamāḥ / (38.1)
Par.?
mahābalo vasettatra gīrvāṇabhayadāyakaḥ // (38.2)
Par.?
śrutvā devo vacasteṣāṃ devānāmāturātmanām / (39.1)
Par.?
acintayadgarutmantaṃ śatrusaṅghavināśanam // (39.2)
Par.?
cakraṃ kareṇa saṃgṛhya gadācakradharaḥ prabhuḥ / (40.1)
Par.?
śārṅgaṃ ca muśalaṃ sīraṃ karairgṛhya janārdanaḥ // (40.2)
Par.?
ārūḍhaḥ pakṣirājendraṃ vadhārthaṃ dānavasya ca / (41.1)
Par.?
dānavasya pure peturutpātā ghorarūpiṇaḥ // (41.2)
Par.?
gomāyurgṛdhramadhye tu kapotaiḥ samamāviśat / (42.1)
Par.?
vinā vātena tasyaiva dhvajadaṇḍaḥ papāta ha // (42.2)
Par.?
sarpasūṣakayor yuddhaṃ tathā kesarināgayoḥ / (43.1)
Par.?
unmārgāḥ saritastatrāvahanraktavimiśritāḥ / (43.2)
Par.?
akālatarupuṣpāṇi dṛśyante sma samantataḥ // (43.3)
Par.?
tataḥ prāpto jagannātho himavantaṃ nageśvaram / (44.1)
Par.?
pāñcajanyaśvasahasā pūritaḥ purasannidhau // (44.2)
Par.?
tena śabdena mahatā hyārūḍho dānaveśvaraḥ / (45.1)
Par.?
uvāca ca tadā vākyaṃ tālamegho mahābalaḥ // (45.2)
Par.?
tālamegha uvāca / (46.1)
Par.?
ko 'yaṃ mṛtyuvaśaṃ prāpto hyajñātvā mama vikramam / (46.2)
Par.?
dhundhumārājñayā hyāśu svasainyaparivāritaḥ // (46.3)
Par.?
balādānaya taṃ baddhvā mamāgre bahuśālinam // (47.1)
Par.?
dhundhumāra uvāca / (48.1) Par.?
ānayāmi na sandehaḥ suro yakṣo 'tha kinnaraḥ / (48.2)
Par.?
syandanaughaiḥ samāyukto gajavājibhaṭaiḥ saha // (48.3)
Par.?
hṛṣṭastato jagadyoniḥ suparṇastho mahābalaḥ / (49.1)
Par.?
gṛhyatāṃ gṛhyatāmeṣa ityuktāstena kiṃkarāḥ // (49.2)
Par.?
caturdikṣu pradhāvanta itaścetaśca sarvataḥ / (50.1)
Par.?
suparṇenāgnirūpeṇa dagdhāste śalabhā yathā // (50.2)
Par.?
dhundhumāro 'pi kṛṣṇena śaraghātena tāḍitaḥ / (51.1)
Par.?
hato vakṣaḥsthale pāpo mṛtāvastho rathopari // (51.2)
Par.?
hāhākāraṃ tataḥ sarve dānavāścakrurāturāḥ / (52.1)
Par.?
tālameghas tataḥ kruddho rathārūḍho vinirgataḥ / (52.2)
Par.?
dadṛśe keśavaṃ pārtha śaṅkhacakragadādharam // (52.3)
Par.?
tālamegha uvāca / (53.1)
Par.?
anye te dānavāḥ kṛṣṇa ye hatāḥ samare tvayā / (53.2)
Par.?
hiraṇyakaśipuprakhyānapumāṃso hi te 'cyuta // (53.3)
Par.?
ityuktvā dānavaḥ pārtha varṣayāmāsa sāyakaiḥ / (54.1)
Par.?
dānavasya śarān muktān chedayāmāsa keśavaḥ // (54.2)
Par.?
garutmānavadhītsainyamavadhyaṃ yatsurāsuraiḥ / (55.1)
Par.?
kṛṣṇena dviguṇāstasya preṣitāḥ svaśilīmukhāḥ // (55.2)
Par.?
dviguṇaṃ dviguṇīkṛtya preṣayāmāsa dānavaḥ / (56.1)
Par.?
tānapyaṣṭaguṇaiḥ kṛṣṇaśchādayāmāsa sāyakaiḥ // (56.2)
Par.?
tataḥ kruddhena daityena hyāgneyaṃ bāṇamuttamam // (57.1)
Par.?
vāruṇaṃ preṣayāmāsa tvāgneyaṃ śamitaṃ tataḥ / (58.1)
Par.?
vāruṇenaiva vāyavyaṃ tālamegho vyasarjayat // (58.2)
Par.?
sārpaṃ caiva hṛṣīkeśo vāyavyasya praśāntaye / (59.1)
Par.?
nārasiṃhaṃ nṛsiṃho 'pi preṣayāmāsa pāṇḍava // (59.2)
Par.?
nārasiṃhaṃ tato dṛṣṭvā tālamegho mahābalaḥ / (60.1)
Par.?
uttīrya syandanācchīghraṃ gṛhītvā khaḍgacarmaṇī // (60.2)
Par.?
kṛṣṇa tvāṃ preṣayiṣyāmi yamamārgaṃ sudāruṇam / (61.1)
Par.?
ityuktvā dānavaḥ pārtha āgataḥ keśavaṃ prati // (61.2)
Par.?
khaḍgenātāḍayaddaityo gadāpāṇiṃ janārdanam / (62.1)
Par.?
maṇḍalāgraṃ tato gṛhya keśavo hṛṣṭamānasaḥ // (62.2)
Par.?
jaghanoraḥsthale pārtha tālameghaṃ mahāhave / (63.1)
Par.?
janārdanas tadā daityaṃ daityo harimahanmṛdhe // (63.2)
Par.?
janārdanas tataḥ kruddhastālameghāya bhārata / (64.1)
Par.?
amoghaṃ cakramādāya muktaṃ tasya ca mūrdhani // (64.2)
Par.?
nipapāta śiras tasya parvatāśca cakampire / (65.1)
Par.?
samudrāḥ kṣubhitāḥ pārtha nadya unmārgagāminīḥ // (65.2)
Par.?
puṣpavṛṣṭiṃ tato devā mumucuḥ keśavopari / (66.1)
Par.?
avadhyaḥ surasaṅghānāṃ sūditaḥ keśava tvayā // (66.2)
Par.?
svasthāścaiva tato devāstālameghe nipātite / (67.1)
Par.?
janārdano 'pi kaunteya narmadātaṭamāśritaḥ // (67.2)
Par.?
kṣīrodāṃ narmadāṃ matvā anantabhujagopari / (68.1)
Par.?
lakṣmyā samanvitaḥ kṛṣṇo nilīnaścottare taṭe // (68.2)
Par.?
cakraṃ vibhīṣaṇaṃ martye jvālāmālāsamanvitam / (69.1)
Par.?
patitaṃ narmadātoye jalaśāyisamīpataḥ // (69.2)
Par.?
nirdhūtakalmaṣaṃ jātaṃ narmadātoyayogataḥ / (70.1)
Par.?
tālameghavadhotpannaṃ yatpāpaṃ nṛpanandana // (70.2)
Par.?
tatsravaṃ kṣālitaṃ sadyo narmadāṃbhasi bhārata / (71.1)
Par.?
tadāprabhṛti loke 'smiñjalaśāyī mahīpate // (71.2)
Par.?
cakratīrthaṃ vadantyanye kecit kālāghanāśanam / (72.1)
Par.?
vikhyātaṃ bhārate varṣe narmadāyāṃ mahīpate // (72.2)
Par.?
tattīrthasya prabhāvo 'yaṃ śrūyatāmavanīpate / (73.1)
Par.?
yathā 'nanto hi nāgānāṃ devānāṃ ca janārdanaḥ // (73.2)
Par.?
māsānāṃ mārgaśīrṣo 'sti nadīnāṃ narmadā yathā / (74.1)
Par.?
māsi mārgaśire pārtha hyekādaśyāṃ site 'hani // (74.2)
Par.?
gatvā yo manujo bhaktyā kāmakrodhavivarjitaḥ / (75.1)
Par.?
vaiṣṇavīṃ bhāvanāṃ kṛtvā jaleśaṃ tu vrajeta vai // (75.2)
Par.?
ekabhuktaṃ ca naktaṃ ca tathaivāyācitaṃ nṛpa / (76.1)
Par.?
upavāsaṃ tathā dānaṃ brāhmaṇānāṃ ca bhojanam // (76.2)
Par.?
karoti ca kuruśreṣṭha na sa yāti yamālayam / (77.1)
Par.?
yamalokabhayādbhītā ye lokāḥ pāṇḍunandana // (77.2)
Par.?
te paśyantu śriyaḥ kāntaṃ nāgaparyaṅkaśāyinam / (78.1)
Par.?
gopījanasamāvṛttaṃ yoganidrāṃ samāśritam / (78.2)
Par.?
viśvarūpaṃ jagannāthaṃ saṃsārabhayanāśanam // (78.3)
Par.?
snāpayet parayā bhaktyā kṣaudrakṣīreṇa sarpiṣā / (79.1)
Par.?
khaṇḍena toyamiśreṇa jagadyoniṃ janārdanam // (79.2)
Par.?
snāpyamānaṃ ca paśyanti ye lokā gatamatsarāḥ / (80.1)
Par.?
te yānti paramaṃ lokaṃ surāsuranamaskṛtam // (80.2)
Par.?
ghṛtena bodhayed dīpamathavā tailapūritam / (81.1)
Par.?
rātrau jāgaraṇaṃ kṛtvā daivasyāgre vimatsarāḥ // (81.2)
Par.?
ye kathāṃ vaiṣṇavīṃ bhaktyā śṛṇvanti ca nṛpottama / (82.1)
Par.?
brahmahatyādipāpāni naśyante nātra saṃśayaḥ // (82.2)
Par.?
pradakṣiṇanti ye martyā jalaśāyijagadgurum / (83.1)
Par.?
pradakṣiṇīkṛtā taistu saptadvīpā vasuṃdharā // (83.2)
Par.?
tataḥ prabhāte vimale pitṝn saṃtarpayej jalaiḥ / (84.1)
Par.?
śrāddhaṃ ca brāhmaṇaistatra yogyaiḥ pāṇḍava mānavāḥ // (84.2)
Par.?
svadāranirataiḥ śāntaiḥ paradāravivarjakaiḥ / (85.1)
Par.?
vedābhyasanaśīlaiśca svakarmanirataiḥ śubhaiḥ // (85.2)
Par.?
nityaṃ yajanaśīlaiśca trisandhyāparipālakaiḥ / (86.1)
Par.?
śraddhayā kārayecchrāddhaṃ yadīcchecchreya ātmanaḥ // (86.2)
Par.?
te dhanyā mānuṣe loke vandyā hi bhuvi mānavāḥ / (87.1)
Par.?
ye vasanti sadākālaṃ pādapadmāśrayā hareḥ // (87.2)
Par.?
jalaśāyaṃ prapaśyanti pratyakṣaṃ suranāyakam / (88.1)
Par.?
pakṣopavāsaṃ
pārākaṃ vrataṃ cāndrāyaṇaṃ śubham // (88.2)
Par.?
māsopavāsamugraṃ ca ṣaṣṭhānnaṃ pañcamaṃ vratam / (89.1)
Par.?
tatra tīrthe tu yaḥ kuryāt so 'kṣayāṃ gatim āpnuyāt // (89.2)
Par.?
śrīmārkaṇḍeya uvāca / (90.1)
Par.?
ataḥ paraṃ pravakṣyāmi tiladhenośca yatphalam / (90.2)
Par.?
yathā yasminyadā deyā dāne tasyāḥ śubhaṃ phalam // (90.3)
Par.?
etatkathāntaraṃ puṇyamṛṣerdvaipāyanātpurā / (91.1)
Par.?
śrutaṃ hi naimiṣe puṇye nāradādyairanekadhā // (91.2)
Par.?
idaṃ paramamāyuṣyaṃ maṅgalyaṃ kīrtivardhanam / (92.1)
Par.?
viprāṇāṃ śrāvayanvidvānphalānantyaṃsamaśnute // (92.2)
Par.?
bahubhyo na pradeyāni gaurgṛhaṃ śayanaṃ striyaḥ / (93.1)
Par.?
vibhaktadakṣiṇā hyetā dātāraṃ nāpnuvanti ca // (93.2)
Par.?
ekametatpradātavyaṃ na bahūnāṃ yudhiṣṭhira / (94.1)
Par.?
sā ca vikrayamāpannā dahatyāsaptamaṃ kulam // (94.2)
Par.?
yathālābhā tu sarveṣāṃ caturdroṇā tu gauḥ smṛtā / (95.1)
Par.?
droṇasya vatsakaḥ kāryo bahūnāṃ vāpi kāmataḥ // (95.2)
Par.?
yasmindeśe tu yanmānaṃ viṣaye vā vicāritam / (96.1)
Par.?
tena mānena tāṃ kurvannakṣayaṃ phalam aśnute // (96.2)
Par.?
sukhapūrvaṃ śucau bhūmau puṣpadhūpākṣataistathā / (97.1)
Par.?
karṇābhyāṃ ratne dātavye dīpau netradvaye tathā // (97.2)
Par.?
śrīkhaṇḍamurasi sthāpyaṃ tābhyāṃ caiva tu kāñcanam / (98.1)
Par.?
ūrdhve madhu ghṛtaṃ deyaṃ kuryāt sarṣaparomakam // (98.2)
Par.?
kambale kambalaṃ dadyācchroṇyāṃ madhu ghṛtaṃ tathā / (99.1)
Par.?
yavasaṃ pāyasaṃ dadyād ghṛtaṃ kṣaudrasamanvitam // (99.2)
Par.?
svarṇaśṛṅgī rūpyaśiphārukmalāṅgūlasaṃyutā / (100.1)
Par.?
ratnapṛṣṭhī tu dātavyā kāṃsyapātrāvadohinī // (100.2)
Par.?
yatsyādbālyakṛtaṃ pāpaṃ yadvā kṛtam ajānatā / (101.1)
Par.?
vācā kṛtaṃ karmakṛtaṃ manasā yadvicintitam // (101.2)
Par.?
jale niṣṭhīvitaṃ caiva muśalaṃ vāpi laṅghitam / (102.1)
Par.?
vṛṣalīgamanaṃ caiva gurudāraniṣevaṇam // (102.2)
Par.?
kanyāyā gamanaṃ caiva suvarṇasteyameva ca / (103.1)
Par.?
surāpānaṃ tathā cānyattiladhenuḥ punāti hi // (103.2)
Par.?
ahorātropavāsena vidhivattāṃ visarjayet / (104.1)
Par.?
yā sā yamapure ghore nadī vaitaraṇī smṛtā // (104.2)
Par.?
vālukāyo'śmasthalā ca pacyate yatra duṣkṛtī / (105.1)
Par.?
avīcirnarako yatra yatra yāmalaparvatau // (105.2)
Par.?
yatra lohamukhāḥ kākā yatra śvāno bhayaṃkarāḥ / (106.1)
Par.?
asipattravanaṃ caiva yatra sā kūṭaśālmalī // (106.2)
Par.?
tānsukhena vyatikramya dharmarājālayaṃ vrajet / (107.1)
Par.?
dharmarājastu taṃ dṛṣṭvā sūnṛtaṃ vakti bhārata // (107.2)
Par.?
vimānamuttamaṃ yogyaṃ maṇiratnavibhūṣitam / (108.1)
Par.?
atrāruhya naraśreṣṭha prayāhi paramāṃ gatim // (108.2)
Par.?
mā ca cāṭu bhaṭe dehi maiva dehi purohite / (109.1)
Par.?
mā ca kāṇe virūpe ca nyūnāṅge na ca devale // (109.2)
Par.?
avedaviduṣe naiva brāhmaṇe sarvavikraye / (110.1)
Par.?
mitraghne ca kṛtaghne ca mantrahīne tathaiva ca // (110.2)
Par.?
vedāntagāya dātavyā śrotriyāya kuṭumbine / (111.1)
Par.?
vedāntagasute deyā śrotriye gṛhapālake // (111.2)
Par.?
sarvāṅgarucire vipre sadvṛtte ca priyaṃvade / (112.1)
Par.?
pūrṇimāyāṃ tu māghasya kārttikyām atha bhārata // (112.2)
Par.?
vaiśākhyāṃ mārgaśīrṣyāṃ vāṣāḍhyāṃ caitryām athāpi vā / (113.1)
Par.?
ayane viṣuve caiva vyatīpāte ca sarvadā // (113.2)
Par.?
ṣaḍaśītimukhe puṇye chāyāyāṃ kuṃjarasya vā / (114.1)
Par.?
eṣa te kathitaḥ kalpastiladhenor mayānagha // (114.2)
Par.?
vrajanti vaiṣṇavaṃ lokaṃ dattvā pādaṃ yamopari / (115.1)
Par.?
prāṇatyāgāt paraṃ lokaṃ vaiṣṇavaṃ nātra saṃśayaḥ / (115.2)
Par.?
bhittvāśu bhāskaraṃ yānti nātra kāryā vicāraṇā // (115.3)
Par.?
etatte sarvamākhyātaṃ cakratīrthaphalaṃ nṛpa / (116.1)
Par.?
yacchrutvā mānavo bhaktyā sarvapāpaiḥ pramucyate // (116.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe jalaśāyitīrthamāhātmyavarṇanaṃ nāma navatitamo 'dhyāyaḥ // (117.1)
Par.?
Duration=0.342365026474 secs.