Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4636
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
dhanadasya tu tattīrthaṃ tato gacched yudhiṣṭhira / (1.2) Par.?
narmadādakṣiṇe kūle sarvapāpakṣayaṃkaram // (1.3) Par.?
sarvatīrthaphalaṃ tatra prāpyate nātra saṃśayaḥ / (2.1) Par.?
caitramāsatrayodaśyāṃ śuklapakṣe jitendriyaḥ // (2.2) Par.?
upoṣya parayā bhaktyā rātrau kurvīta jāgaram / (3.1) Par.?
pañcāmṛtena rājendra snāpayed dhanadaṃ budhaḥ // (3.2) Par.?
dīpaṃ ghṛtena dātavyaṃ gītaṃ vādyaṃ ca kārayet / (4.1) Par.?
prabhāte pūjayed viprān ātmanaḥ śreya icchati // (4.2) Par.?
pratigrahasamarthāṃśca vidyāsiddhāntavādinaḥ / (5.1) Par.?
śrautasmārtakriyāyuktān paradāraparāṅmukhān // (5.2) Par.?
pūjayedgohiraṇyena vastropānahabhojanaiḥ / (6.1) Par.?
chatraśayyāpradānena sarvapāpakṣayo bhavet // (6.2) Par.?
trijanmajanitaṃ pāpaṃ varadasya prabhāvataḥ / (7.1) Par.?
svargadaṃ durvinītānāṃ vinītānāṃ ca mokṣadam // (7.2) Par.?
annadaṃ ca daridrāṇāṃ bhavejjanmanijanmani / (8.1) Par.?
kulīnatvaṃ duḥkhahāniḥ svabhāvājāyate nare // (8.2) Par.?
vyādhidhvaṃso bhavet teṣāṃ narmadodakasevanāt / (9.1) Par.?
dhanadasya tu yastīrthe vidyādānaṃ prayacchati // (9.2) Par.?
sa yāti bhāskare loke sarvavyādhivivarjite / (10.1) Par.?
devadroṇīṃ ca tatraiva svaśaktyā pāṇḍunandana // (10.2) Par.?
ye prakurvanti bhūyiṣṭhāṃ revāyā dakṣiṇe taṭe / (11.1) Par.?
te yānti śāṃkare loke sarvaduḥkhavivarjite // (11.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dhanadatīrthamāhātmyavarṇanaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ // (12.1) Par.?
Duration=0.052911996841431 secs.