Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5017
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto mūṣikālarkaviṣapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
lālanaścapalaḥ putro hasiraścikkiro 'jiraḥ / (1.3) Par.?
kaṣāyadantaḥ kulakaḥ kokilaḥ kapilo 'sitaḥ // (1.4) Par.?
aruṇaḥ śabaraḥ śvetaḥ kapotaḥ palitonduraḥ / (2.1) Par.?
chucchundaro rasālākhyo daśāṣṭau ceti mūṣikāḥ // (2.2) Par.?
śukraṃ patati yatraiṣāṃ śukradigdhaiḥ spṛśanti vā / (3.1) Par.?
yad aṅgam aṅgaistatrāsre dūṣite pāṇḍutāṃ gate // (3.2) Par.?
granthayaḥ śvayathuḥ koṭho maṇḍalāni bhramo 'ruciḥ / (4.1) Par.?
śītajvaro 'tiruk sādo vepathuḥ parvabhedanam // (4.2) Par.?
romaharṣaḥ srutir mūrchā dīrghakālānubandhanam / (5.1) Par.?
śleṣmānubaddhabahvākhupotakacchardanaṃ satṛṭ // (5.2) Par.?
vyavāyyākhuviṣaṃ kṛcchraṃ bhūyo bhūyaśca kupyati / (6.1) Par.?
mūrchāṅgaśophavaivarṇyakledaśabdāśrutijvarāḥ // (6.2) Par.?
śirogurutvaṃ lālāsṛkchardiścāsādhyalakṣaṇam / (7.1) Par.?
śūnavastiṃ vivarṇauṣṭham ākhvābhair granthibhiścitam // (7.2) Par.?
chucchundarasagandhaṃ ca varjayed ākhudūṣitam / (8.1) Par.?
śunaḥ śleṣmolbaṇā doṣāḥ saṃjñāṃ saṃjñāvahāśritāḥ // (8.2) Par.?
muṣṇantaḥ kurvate kṣobhaṃ dhātūnām atidāruṇam / (9.1) Par.?
lālāvān andhabadhiraḥ sarvataḥ so 'bhidhāvati // (9.2) Par.?
srastapucchahanuskandhaḥ śiroduḥkhī natānanaḥ / (10.1) Par.?
daṃśastena vidaṣṭasya suptaṃ kṛṣṇaṃ kṣaratyasṛk // (10.2) Par.?
hṛcchirorugjvarastambhatṛṣṇāmūrchodbhavo 'nu ca / (11.1) Par.?
anenānye 'pi boddhavyā vyālā daṃṣṭrāprahāriṇaḥ // (11.2) Par.?
śṛgālāśvatarāśvarkṣadvīpivyāghravṛkādayaḥ / (12.1) Par.?
kaṇḍūnistodavaivarṇyasuptikledajvarabhramāḥ // (12.2) Par.?
vidāharāgarukpākaśophagranthivikuñcanam / (13.1) Par.?
daṃśāvadaraṇaṃ sphoṭāḥ karṇikā maṇḍalāni ca // (13.2) Par.?
sarvatra saviṣe liṅgaṃ viparītaṃ tu nirviṣe / (14.1) Par.?
daṣṭo yena tu tacceṣṭārutaṃ kurvan vinaśyati // (14.2) Par.?
paśyaṃstam eva cākasmād ādarśasalilādiṣu / (15.1) Par.?
yo 'dbhyas trasyed adaṣṭo 'pi śabdasaṃsparśadarśanaiḥ // (15.2) Par.?
jalasaṃtrāsanāmānaṃ daṣṭaṃ tam api varjayet / (16.1) Par.?
ākhunā daṣṭamātrasya daṃśaṃ kāṇḍena dāhayet // (16.2) Par.?
darpaṇenāthavā tīvrarujā syāt karṇikānyathā / (17.1) Par.?
dagdhaṃ visrāvayed daṃśaṃ pracchitaṃ ca pralepayet // (17.2) Par.?
śirīṣarajanīvakrakuṅkumāmṛtavallibhiḥ / (18.1) Par.?
agāradhūmamañjiṣṭhārajanīlavaṇottamaiḥ // (18.2) Par.?
lepo jayatyākhuviṣaṃ karṇikāyāśca pātanaḥ / (19.1) Par.?
tato 'mlaiḥ kṣālayitvānu toyairanu ca lepayet // (19.2) Par.?
pālindīśvetakaṭabhībilvamūlaguḍūcibhiḥ / (20.1) Par.?
anyaiśca viṣaśophaghnaiḥ sirāṃ vā mokṣayed drutam // (20.2) Par.?
chardanaṃ nīlinīkvāthaiḥ śukākhyāṅkollayorapi / (21.1) Par.?
kośātakyāḥ śukākhyāyāḥ phalaṃ jīmūtakasya ca // (21.2) Par.?
madanasya ca saṃcūrṇya dadhnā pītvā viṣaṃ vamet / (22.1) Par.?
vacāmadanajīmūtakuṣṭhaṃ vā mūtrapeṣitam // (22.2) Par.?
pūrvakalpena pātavyaṃ sarvonduraviṣāpaham / (23.1) Par.?
virecanaṃ trivṛnnīlītriphalākalka iṣyate // (23.2) Par.?
śirovirecane sāraḥ śirīṣasya phalāni ca / (24.1) Par.?
añjanaṃ gomayaraso vyoṣasūkṣmarajo'nvitaḥ // (24.2) Par.?
kapitthagomayaraso madhumān avalehanam / (25.1) Par.?
taṇḍulīyakamūlena siddhaṃ pāne hitaṃ ghṛtam // (25.2) Par.?
dviniśākaṭabhīraktāyaṣṭyāhvair vāmṛtānvitaiḥ / (26.1) Par.?
āsphotamūlasiddhaṃ vā pañcakāpittham eva vā // (26.2) Par.?
sindhuvāraṃ nataṃ śigrubilvamūlaṃ punarnavā / (27.1) Par.?
vacāśvadaṃṣṭrājīmūtam eṣāṃ kvāthaṃ samākṣikam // (27.2) Par.?
pibecchālyodanaṃ dadhnā bhuñjāno mūṣikārditaḥ / (28.1) Par.?
takreṇa śarapuṅkhāyā bījaṃ saṃcūrṇya vā pibet // (28.2) Par.?
aṅkollamūlakalko vā bastamūtreṇa kalkitaḥ / (29.1) Par.?
pānālepanayor yuktaḥ sarvākhuviṣanāśanaḥ // (29.2) Par.?
kapitthamadhyatilakatilāṅkollajaṭāḥ pibet / (30.1) Par.?
gavāṃ mūtreṇa payasā mañjarīṃ tilakasya vā // (30.2) Par.?
athavā sairyakān mūlaṃ sakṣaudraṃ taṇḍulāmbunā / (31.1) Par.?
kaṭukālābuvinyastaṃ pītaṃ vāmbu niśoṣitam // (31.2) Par.?
sindhuvārasya mūlāni biḍālāsthi viṣaṃ natam / (32.1) Par.?
jalapiṣṭo 'gado hanti nasyādyairākhujaṃ viṣam // (32.2) Par.?
saśeṣaṃ mūṣikaviṣaṃ prakupyatyabhradarśane / (33.1) Par.?
yathāyathaṃ vā kāleṣu doṣāṇāṃ vṛddhihetuṣu // (33.2) Par.?
tatra sarve yathāvasthaṃ prayojyāḥ syurupakramāḥ / (34.1) Par.?
yathāsvaṃ ye ca nirdiṣṭāstathā dūṣīviṣāpahāḥ // (34.2) Par.?
daṃśaṃ tvalarkadaṣṭasya dagdham uṣṇena sarpiṣā / (35.1) Par.?
pradihyād agadaistaistaiḥ purāṇaṃ ca ghṛtaṃ pibet // (35.2) Par.?
arkakṣīrayutaṃ cāsya yojyam āśu virecanam / (36.1) Par.?
aṅkollottaramūlāmbu tripalaṃ sahaviḥpalam // (36.2) Par.?
pibet sadhattūraphalāṃ śvetāṃ vāpi punarnavām / (37.1) Par.?
aikadhyaṃ palalaṃ tailaṃ rūpikāyāḥ payo guḍaḥ // (37.2) Par.?
bhinatti viṣam ālarkaṃ ghanavṛndam ivānilaḥ / (38.1) Par.?
samantraṃ sauṣadhīratnaṃ snapanaṃ ca prayojayet // (38.2) Par.?
catuṣpādbhir dvipādbhir vā nakhadantaparikṣatam / (39.1) Par.?
śūyate pacyate rāgajvarasrāvarujānvitam // (39.2) Par.?
somavalko 'śvakarṇaśca gojihvā haṃsapādikā / (40.1) Par.?
rajanyau gairikaṃ lepo nakhadantaviṣāpahaḥ // (40.2) Par.?
Duration=0.18723487854004 secs.