UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4664
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
tato gacchettu rājendra tīrthaṃ koṭīśvaraṃ param / (1.2)
Par.?
ṛṣikoṭiḥ samāyātā yatra vai kurunandana // (1.3)
Par.?
kṛṣṇadvaipāyanasyaiva kṣemārthaṃ munipuṃgavāḥ / (2.1)
Par.?
mantrayitvā dvijaiḥ sarvair vedamaṅgalapāṭhakaiḥ // (2.2)
Par.?
sthāpitaḥ śaṅkarastatra kāraṇaṃ bandhanāśanam / (3.1)
Par.?
saṃsāracchedakaraṇaṃ prāṇināmārtināśanam // (3.2) Par.?
koṭīśvaramiti proktaṃ pṛthivyāṃ nṛpanandana / (4.1)
Par.?
snāpayettaṃ tu yo bhaktyā pūrṇimāyāṃ nṛpottama // (4.2)
Par.?
pitṝṇāṃ tarpaṇaṃ kṛtvā piṇḍadānaṃ yathāvidhi / (5.1)
Par.?
śrāvaṇasya viśeṣeṇa pūrṇimāyāṃ yudhiṣṭhira // (5.2)
Par.?
pitṝṇām akṣayā tṛptiryāvadābhūtasamplavam / (6.1)
Par.?
pitṝṇāṃ paramaṃ guhyaṃ revātaṭasamāśritam / (6.2)
Par.?
mokṣadaṃ sarvajantūnāṃ nirmitaṃ munisattamaiḥ // (6.3)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭīśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṇṇavatitamo 'dhyāyaḥ // (7.1)
Par.?
Duration=0.074853897094727 secs.