Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4646
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchettu rājendra naradeśvaramuttamam / (1.2) Par.?
tīrthānāṃ paramaṃ tīrthaṃ nirmitaṃ nāradena tu // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
nāradena muniśreṣṭha kasmāttīrthaṃ vinirmitam / (2.2) Par.?
etadākhyāhi me sarvaṃ prasanno yadi sattama // (2.3) Par.?
śrīmārkaṇḍeya uvāca / (3.1) Par.?
parameṣṭhisutaḥ pārtha nārado munisattamaḥ / (3.2) Par.?
revāyāścottare kūle tapastena purā kṛtam // (3.3) Par.?
navanāḍīnirodhena kāṣṭhāvatyāṃ gatena ca / (4.1) Par.?
toṣitaḥ paśubhartā vai nāradena yudhiṣṭhira // (4.2) Par.?
īśvara uvāca / (5.1) Par.?
tuṣṭo 'haṃ tava viprendra yoginātha ayonija / (5.2) Par.?
varaṃ prārthaya me vatsa yaste manasi vartate // (5.3) Par.?
nārada uvāca / (6.1) Par.?
tvatprasādena me śambho yogaścaiva prasidhyatu / (6.2) Par.?
acalā te bhavedbhaktiḥ sarvakālaṃ mamaiva tu // (6.3) Par.?
svecchācārī bhave deva vedavedāṅgapāragaḥ / (7.1) Par.?
trikālajño jagannātha gītajño 'haṃ sadā bhave // (7.2) Par.?
dine dine yathā yuddhaṃ devadānavamānuṣaiḥ / (8.1) Par.?
pātāle martyaloke vā svarge vāpi maheśvara // (8.2) Par.?
paśyeyaṃ tvatprasādena bhavantaṃ pārvatīṃ tathā / (9.1) Par.?
tīrthaṃ lokeṣu vikhyātaṃ sarvapāpakṣayaṃkaram // (9.2) Par.?
īśvara uvāca / (10.1) Par.?
evaṃ nārada sarvaṃ tu bhaviṣyati na saṃśayaḥ / (10.2) Par.?
cintitaṃ matprasādena sidhyate nātra saṃśayaḥ // (10.3) Par.?
svecchācāro bhavervatsa svarge pātālagocare / (11.1) Par.?
martye vā bhrama vai yoginna kenāpi nivāryase // (11.2) Par.?
sapta svarāstrayo grāmā mūrcchanāścaikaviṃśatiḥ / (12.1) Par.?
tānā ekonapañcāśatprasādānme tava dhruvam // (12.2) Par.?
mama priyaṃkaraṃ divyaṃ nṛtyagītaṃ bhaviṣyati / (13.1) Par.?
kaliṃ ca paśyase nityaṃ devadānavakinnaraiḥ // (13.2) Par.?
tvattīrthaṃ bhūtale puṇyaṃ matprasādād bhaviṣyati / (14.1) Par.?
vedavedāṅgatattvajño hyaśeṣajñānakovidaḥ / (14.2) Par.?
ekastvamasi niḥsaṅgo matprasādena nārada // (14.3) Par.?
ityuktvāntardadhe devo nāradastatra śūlinam / (15.1) Par.?
sthāpayāmāsa rājendra sarvasattvopakārakam // (15.2) Par.?
pṛthivyāmuttamaṃ tīrthaṃ nirmitaṃ nāradena tu / (16.1) Par.?
tatra tīrthe nṛpaśreṣṭha yo gacchedvijitendriyaḥ // (16.2) Par.?
māsi bhādrapade pārtha kṛṣṇapakṣe caturdaśī / (17.1) Par.?
upoṣya parayā bhaktyā rātrau kurvīta jāgaram // (17.2) Par.?
chatraṃ tatra pradātavyaṃ brāhmaṇe śubhalakṣaṇe / (18.1) Par.?
śastreṇa tu hatā ye vai teṣāṃ śrāddhaṃ pradāpayet / (18.2) Par.?
te yānti paramaṃ lokaṃ piṇḍadānaprabhāvataḥ // (18.3) Par.?
kapilā tatra dātavyā pitṝn uddiśya bhārata / (19.1) Par.?
ityuccārya dvije deyā yāntu te paramāṃ gatim // (19.2) Par.?
asya śrāddhasya bhāvena brāhmaṇasya prasādataḥ / (20.1) Par.?
narmadātoyabhāvena nyāyārjitadhanasya ca / (20.2) Par.?
teṣāṃ caiva prabhāvena pretā yāntu parāṃ gatim // (20.3) Par.?
ityuccārya dvije deyā dakṣiṇā ca svaśaktitaḥ / (21.1) Par.?
haviṣyānnaṃ viśālākṣa dvijānāṃ caiva dāpayet // (21.2) Par.?
dīpaṃ bhaktyā pradātavyaṃ nṛtyaṃ gītaṃ ca kārayet / (22.1) Par.?
avāptaṃ tena vai sarvaṃ yaḥ karotīśvarālaye // (22.2) Par.?
sa yāti rudrasāṃnidhyam iti rudraḥ svayaṃ jagau / (23.1) Par.?
vidyādānena caikena akṣayāṃ gatim āpnuyāt // (23.2) Par.?
dhūrvahāstatra dātavyā bhūmiḥ sasyavatī nṛpa / (24.1) Par.?
citrabhānuṃ śubhairmantraiḥ prīṇayet tatra bhaktitaḥ // (24.2) Par.?
ājyena suprabhūtena homadravyeṇa bhārata / (25.1) Par.?
ye yajanti sadā bhaktyā trikālaṃ nṛtyameva ca // (25.2) Par.?
tīrthe nāradanāmākhye revāyāścottare taṭe / (26.1) Par.?
citrabhānumukhā devāḥ sarvadevamaya ṛṣiḥ // (26.2) Par.?
ṛṣiṇā prīṇitāḥ sarve tasmāt prītyo hutāśanaḥ / (27.1) Par.?
pūjite havyavāhe tu dāridryaṃ naiva jāyate // (27.2) Par.?
dhanena vipulā prītir jāyate pratijanmani / (28.1) Par.?
kulīnāśca suveṣāśca sarvakālaṃ dhanena tu // (28.2) Par.?
plavo nadīnāṃ patiraṅganānāṃ rājā ca sadvṛttarataḥ prajānām / (29.1) Par.?
dhanaṃ narāṇāmṛtavastarūṇāṃ gataṃ gataṃ yauvanamānayanti // (29.2) Par.?
dhanadatvaṃ dhaneśena tasmiṃstīrthe hyupārjitam / (30.1) Par.?
yamena ca yamatvaṃ hi indratvaṃ caiva vajriṇā // (30.2) Par.?
anyairapi mahīpālaiḥ pārthivatvamupārjitam / (31.1) Par.?
nāradeśvaramāhātmyād dhruvo niścalatāṃ gataḥ // (31.2) Par.?
sarvatīrthavaraṃ tīrthaṃ nirmitaṃ nāradena tu / (32.1) Par.?
pṛthivyāṃ sāgarāntāyāṃ revāyāścottare taṭe / (32.2) Par.?
tadvaraṃ sarvatīrthānāṃ mahāpātakanāśanam // (32.3) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāradeśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭasaptatitamo 'dhyāyaḥ // (33.1) Par.?
Duration=0.11841297149658 secs.