Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4651
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahārāja tīrthaṃ paramaśobhanam / (1.2) Par.?
brahmahatyāharaṃ proktaṃ revātaṭasamāśrayam / (1.3) Par.?
hanūmatābhidhaṃ hyatra vidyate liṅgamuttamam // (1.4) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
hanūmanteśvaraṃ nāma kathaṃ jātaṃ vadasva me / (2.2) Par.?
brahmahatyāharaṃ tīrthaṃ revādakṣiṇasaṃsthitam // (2.3) Par.?
śrīmārkaṇḍeya uvāca / (3.1) Par.?
sādhu sādhu mahābāho somavaṃśavibhūṣaṇa / (3.2) Par.?
guhyādguhyataraṃ tīrthaṃ nākhyātaṃ kasyacinmayā // (3.3) Par.?
tava snehātpravakṣyāmi pīḍito vārddhakena tu / (4.1) Par.?
pūrvaṃ jātaṃ mahadyuddhaṃ rāmarāvaṇayorapi // (4.2) Par.?
pulastyo brahmaṇaḥ putro viśravāstasya vai sutaḥ / (5.1) Par.?
rāvaṇastena saṃjāto daśāsyo brahmarākṣasaḥ // (5.2) Par.?
trailokyavijayī bhūtaḥ prasādācchūlinaḥ sa ca / (6.1) Par.?
gīrvāṇā vijitāḥ sarve rāmasya gṛhiṇī hṛtā // (6.2) Par.?
vāritaḥ kumbhakarṇena sītāṃ mocaya mocaya / (7.1) Par.?
vibhīṣaṇena vai pāpo mandodaryā punaḥpunaḥ // (7.2) Par.?
tvaṃ jitaḥ kārtavīryeṇa raiṇukeyena so 'pi ca / (8.1) Par.?
sa rāmo rāmabhadreṇa tasya saṃkhye kathaṃ jayaḥ // (8.2) Par.?
rāvaṇa uvāca / (9.1) Par.?
vānaraiśca narairṛkṣairvarāhaiśca nirāyudhaiḥ / (9.2) Par.?
devāsurasamūhaiśca na jito 'haṃ kadācana // (9.3) Par.?
śrīmārkaṇḍeya uvāca / (10.1) Par.?
sugrīvahanumadbhyāṃ ca kumudenāṅgadena ca / (10.2) Par.?
etairanyaiḥ sahāyaiśca rāmacandreṇa vai jitaḥ // (10.3) Par.?
rāmacandreṇa paulastyo hataḥ saṃkhye mahābalaḥ / (11.1) Par.?
vanaṃ bhagnaṃ hatāḥ śūrāḥ prabhañjanasutena ca // (11.2) Par.?
rāvaṇasya suto janye hataścākṣakumārakaḥ / (12.1) Par.?
āyāmo rakṣasāṃ bhīmaḥ sampiṣṭo vānareṇa tu // (12.2) Par.?
evaṃ rāmāyaṇe vṛtte sītāmokṣe kṛte sati / (13.1) Par.?
ayodhyāṃ tu gate rāme hanumānsa mahākapiḥ // (13.2) Par.?
kailāsākhyaṃ gataḥ śailaṃ praṇāmāya maheśituḥ / (14.1) Par.?
tiṣṭha tiṣṭhetyasau prokto nandinā vānarottamaḥ // (14.2) Par.?
brahmahatyāyutastvaṃ hi rākṣasānāṃ vadhena hi / (15.1) Par.?
bhairavasya sabhā nūnaṃ na draṣṭavyā tvayā kape // (15.2) Par.?
hanumān uvāca / (16.1) Par.?
nandinātha haraṃ pṛccha pātakasyopaśāntidam / (16.2) Par.?
pāpo 'haṃ plavago yasmāt saṃjātaḥ kāraṇāntarāt // (16.3) Par.?
nandyuvāca / (17.1) Par.?
rudradehodbhavā kiṃ te na śrutā bhūtale sthitā / (17.2) Par.?
śravaṇājjanmajanitaṃ dviguṇaṃ kīrtanād vrajet // (17.3) Par.?
triṃśajjanmārjitaṃ pāpaṃ naśyed revāvagāhanāt / (18.1) Par.?
tasmāt tvaṃ narmadātīraṃ gatvā cara tapo mahat // (18.2) Par.?
gandhavāhasuto 'pyevaṃ nandinoktaṃ niśamya ca / (19.1) Par.?
prayāto narmadātīram aurvyādakṣiṇasaṅgamam // (19.2) Par.?
dadhyau sudakṣiṇe devaṃ virūpākṣaṃ triśūlinam / (20.1) Par.?
jaṭāmukuṭasaṃyuktaṃ vyālayajñopavītinam // (20.2) Par.?
bhasmopacitasarvāṅgaṃ ḍamarusvaranāditam / (21.1) Par.?
umārddhāṅgaharaṃ śāntaṃ gonāthāsanasaṃsthitam // (21.2) Par.?
vatsarān subahūn yāvad upāsāṃcakra īśvaram / (22.1) Par.?
tāvattuṣṭo mahādeva ājagāma sahomayā // (22.2) Par.?
uvāca madhurāṃ vāṇīṃ meghagambhīranisvanām / (23.1) Par.?
sādhu sādhvity uvāceśaḥ kaṣṭaṃ vatsa tvayā kṛtam // (23.2) Par.?
na ca pūrvaṃ tvayā pāpaṃ kṛtaṃ rāvaṇasaṃkṣaye / (24.1) Par.?
svāmikāryaratastvaṃ hi siddho 'si mama darśanāt // (24.2) Par.?
hanumāṃśca haraṃ dṛṣṭvā umārddhāṅgaharaṃ sthiram / (25.1) Par.?
sāṣṭāṅgaṃ praṇato 'vocajjaya śambho namo 'stu te / (25.2) Par.?
jayāndhakavināśāya jaya gaṅgāśirodhara // (25.3) Par.?
evaṃ stuto mahādevo varado vākyam abravīt / (26.1) Par.?
varaṃ prārthaya me vatsa prāṇasambhavasambhava // (26.2) Par.?
śrīhanumān uvāca / (27.1) Par.?
brahmarakṣovadhājjātā mama hatyā maheśvara / (27.2) Par.?
na pāpo 'haṃ bhavedeva yuṣmatsambhāṣaṇe kṣaṇāt // (27.3) Par.?
īśvara uvāca / (28.1) Par.?
narmadātīrthamāhātmyāddharmayogaprabhāvataḥ / (28.2) Par.?
manmūrtidarśanāt putra niṣpāpo 'si na saṃśayaḥ // (28.3) Par.?
anyaṃ ca te prayacchāmi varaṃ vānarapuṃgava / (29.1) Par.?
upakārāya lokānāṃ nāmāni tava mārute // (29.2) Par.?
hanūmānaṃ janisuto vāyuputro mahābalaḥ / (30.1) Par.?
rāmeṣṭaḥ phālguno gotraḥ piṅgākṣo 'mitavikramaḥ // (30.2) Par.?
udadhikramaṇaśreṣṭho daśagrīvasya darpahā / (31.1) Par.?
lakṣmaṇaprāṇadātā ca sītāśokanivartanaḥ // (31.2) Par.?
ityuktvāntardadhe deva umayā saha śaṅkaraḥ / (32.1) Par.?
hanūmānīśvaraṃ tatra sthāpayāmāsa bhaktitaḥ // (32.2) Par.?
ātmayogabalenaiva brahmacaryaprabhāvataḥ / (33.1) Par.?
īśvarasya prasādena liṅgaṃ kāmapradaṃ hi tat / (33.2) Par.?
acchedyamapratarkyaṃ ca vināśotpattivarjitam // (33.3) Par.?
śrīmārkaṇḍeya uvāca / (34.1) Par.?
hanūmanteśvare putra pratyakṣapratyayaṃ śṛṇu / (34.2) Par.?
yadvṛttaṃ dvāparasyādau tretānte pāṇḍunandana // (34.3) Par.?
suparvā nāma bhūpālo babhūva vasudhātale / (35.1) Par.?
tasya rājñaḥ sadā saukhyaṃ narā dīrghāyuṣaḥ sadā // (35.2) Par.?
sa putradhanasaṃyuktaścauropadravavarjitaḥ / (36.1) Par.?
śatabāhurbabhūvāsya putro bhīmaparākramaḥ // (36.2) Par.?
āsakto 'sau sadā kālaṃ pāpadharmair nareśvara / (37.1) Par.?
aṭāṭyata dharāṃ sarvāṃ parvatāṃśca vanāni ca // (37.2) Par.?
vadhārthaṃ mṛgayūthānām āgato vindhyaparvatam / (38.1) Par.?
tarujātisamākīrṇe hastiyūthasamācite // (38.2) Par.?
siṃhacitrakaśobhāḍhye mṛgavārāhasaṃkule / (39.1) Par.?
krīḍitvā sa vane rājā narmadāmānataḥ kvacit // (39.2) Par.?
hanūmantavane prāptaḥ śatakrośapramāṇake / (40.1) Par.?
ciñciṇīvanaśobhāḍhye kadambatarusaṃkule // (40.2) Par.?
nityaṃ pālāśajambīraiḥ karaṃjakhadiraistathā / (41.1) Par.?
pāṭalair badarairyuktaiḥ śamītindukaśobhitam // (41.2) Par.?
mṛgayūthaiḥ samāchannaśikhaṇḍisvaranāditam / (42.1) Par.?
pārāvatakasaṅghānāṃ samantātsvaraśobhitam // (42.2) Par.?
śaratkāle 'ramad rājā bahule cāśvinasya saḥ / (43.1) Par.?
vanamadhyaṃ gato 'drākṣīdbhramantaṃ piṅgaladvijam // (43.2) Par.?
pustikākarasaṃsthaṃ ca papraccha capalaṃ dvijam // (44.1) Par.?
śatabāhuruvāca / (45.1) Par.?
ekākī tvaṃ vane kasmād bhramase pustikākaraḥ / (45.2) Par.?
itastato 'pi sampaśyan kathayasva dvijottama // (45.3) Par.?
brāhmaṇa uvāca / (46.1) Par.?
kānyakubjātsamāyātaḥ preṣito rājakanyayā / (46.2) Par.?
asthikṣepāya vai rājanhanūmanteśvare jale // (46.3) Par.?
rājovāca / (47.1) Par.?
asthikṣepo jale kasmāddhanūmanteśvare dvija / (47.2) Par.?
kriyate kena kāryeṇa sāścaryaṃ kathyatāṃ mama // (47.3) Par.?
suparvaṇaḥ suto yānaṃ tyaktvā bhūmau praṇamya ca / (48.1) Par.?
kṛtāñjalipuṭo bhūtvā brāhmaṇāya nareśvara / (48.2) Par.?
samastaṃ kathayāmāsa vṛttāntaṃ svaṃ purātanam // (48.3) Par.?
brāhmaṇa uvāca / (49.1) Par.?
śikhaṇḍī nāma rājāsti kanyakubje pratāpavān / (49.2) Par.?
aputro 'sau mahīpālaḥ kanyā jātā manorathaiḥ // (49.3) Par.?
jātismarā sucārvaṅgī narmadāyāḥ prabhāvataḥ / (50.1) Par.?
pitrā ca saikadā kanyā vivāhāya prajalpitā // (50.2) Par.?
anitye putri saṃsāre kanyādānaṃ dadāmy aham / (51.1) Par.?
śvaḥkṛtyam adya kurvīta pūrvāhṇe cāparāhṇikam / (51.2) Par.?
na hi pratīkṣate mṛtyuḥ kṛtaṃ cāsya na cākṛtam // (51.3) Par.?
kanyovāca / (52.1) Par.?
iccheyaṃ yatra kale hi tatra deyā tvayā pituḥ / (52.2) Par.?
putrīvākyādasau rājā vismito vākyam abravīt // (52.3) Par.?
śikhaṇḍy uvāca / (53.1) Par.?
kathyatāṃ me mahābhāge sāścaryaṃ bhāṣitaṃ tvayā / (53.2) Par.?
piturvākyena sā bālottamā hyāgatāntikam // (53.3) Par.?
kathayāmāsa yadvṛttaṃ hanūmanteśvare nṛpa / (54.1) Par.?
kalāpinī hyahaṃ tāta yutā bhartrāvasaṃ tadā // (54.2) Par.?
revaurvyāsaṅgamantisthā revāyā dakṣiṇe taṭe / (55.1) Par.?
hanūmantavane puṇye cikrīḍāhaṃ yadṛcchayā // (55.2) Par.?
bhartṛyuktā ca saṃsuptā rajanyāṃ sarale nage / (56.1) Par.?
āgatā lubdhakāstatra kṣudhārtā vanamuttamam // (56.2) Par.?
bhartṛyogayutā pāpairdṛṣṭāhaṃ vadhacintakaiḥ / (57.1) Par.?
pāśabandhaṃ samādāya baddhāhaṃ svāminā saha // (57.2) Par.?
grīvāṃ te moṭayāmāsuḥ picchāchoṭanakaṃ kṛtam / (58.1) Par.?
hutāśanamukhe taistu saha kāntena lubdhakaiḥ // (58.2) Par.?
paribharjyāvayor māṃsaṃ bhakṣayitvā yatheṣṭataḥ / (59.1) Par.?
suptāḥ svasthendriyā rātrau sā gatā śarvarī kṣayam // (59.2) Par.?
prabhāte māṃsaśeṣaṃ ca jambukair gṛdhraghātibhiḥ / (60.1) Par.?
maccharīrodbhavaṃ cāsthi snāyumāṃsena cāvṛtam // (60.2) Par.?
gṛhītaṃ ghātinaikena cākāśātpatitaṃ tadā / (61.1) Par.?
taṃ māṃsabhakṣaṇaṃ dṛṣṭvā pare pakṣiṇa āgatāḥ // (61.2) Par.?
dṛṣṭvā pakṣisamūhaṃ tu asthikhaṇḍaṃ vyasarjayat / (62.1) Par.?
vihagānāṃ samastānāṃ dhāvatāṃ caiva paśyatām // (62.2) Par.?
patitaṃ narmadātoye hanūmanteśvare nṛpa / (63.1) Par.?
madīyamasthikhaṇḍaṃ ca patitaṃ narmadājale // (63.2) Par.?
tasya tīrthasya puṇyena jātāhaṃ putrikā tava / (64.1) Par.?
bhūpakanyā tvahaṃ jātā pūrṇacandranibhānanā // (64.2) Par.?
jātismarā narendrasya saṃjātā bhavataḥ kule / (65.1) Par.?
tasmād vivāhaṃ necchāmi mama bhartā nṛpottama // (65.2) Par.?
viṣame vartate 'dyāpi śakuntamṛgajātiṣu / (66.1) Par.?
tasyāsthiśeṣaṃ rājendra tasmiṃstīrthe bhaviṣyati // (66.2) Par.?
tatkṣepaṇārthaṃ vai tāta preṣayādya dvijottamam / (67.1) Par.?
etatte sarvamākhyātaṃ kāraṇaṃ nṛpasattama // (67.2) Par.?
madbhartā viṣame sthāne śakuntamṛgajātiṣu / (68.1) Par.?
yadi preṣayase tāta kaṃcittvaṃ narmadātaṭe // (68.2) Par.?
tasyāhaṃ kathayiṣyāmi sthānaiścihnaiśca lakṣitam / (69.1) Par.?
śikhaṇḍināpyahaṃ tatra hyāhūto hyavanīpate // (69.2) Par.?
dāsyāmi viṃśatigrāmāngaccha tvaṃ narmadātaṭe / (70.1) Par.?
preṣaṇaṃ me pratijñātamalakṣmyā pīḍitena tu // (70.2) Par.?
kanyovāca / (71.1) Par.?
gaccha tvaṃ narmadāṃ puṇyāṃ sarvapāpakṣayaṃkarīm / (71.2) Par.?
āgneyyāṃ somanāthasya hanūmanteśvaraḥ paraḥ // (71.3) Par.?
ardhakrośena revāyā vistīrṇo vaṭapādapaḥ / (72.1) Par.?
karaṃjaḥ kaṭahaś caiva sannidhāne vaṭasya ca // (72.2) Par.?
nyagrodhamūlasāṃnidhye sūkṣmānyasthīni drakṣyasi / (73.1) Par.?
samūhya tāni saṃgṛhya gaccha revāṃ dvijottama // (73.2) Par.?
āśvinasyāsite pakṣe tripurāristu vai tithau / (74.1) Par.?
snāpya triśūlinaṃ bhaktyā rātrau tvaṃ kuru jāgaram // (74.2) Par.?
kṣipeḥ prabhāte tāni tvaṃ nābhimātrajalasthitaḥ / (75.1) Par.?
ityuccārya dvijaśreṣṭha vimuktis tasya jāyatām // (75.2) Par.?
kṣiptvāsthīni punaḥ snānaṃ kartavyaṃ tvaghanāśanam / (76.1) Par.?
evaṃ kṛte tu rājendra gatistasya bhaviṣyati // (76.2) Par.?
kathitaṃ kanyayā yacca tatsarvaṃ pustikākṛtam / (77.1) Par.?
āgato 'haṃ nṛpaśreṣṭha tīrthe 'tra duritāpahe // (77.2) Par.?
so 'bhijñānaṃ tato dṛṣṭvā nītvāsthīni nareśvara / (78.1) Par.?
pūrvoktena vidhānena prākṣipaṃ nārmadā masipuṣpavṛṣṭiḥ 'śu sādhu sādhviti pāṇḍava / (78.2) Par.?
vimānaṃ ca tato divyam āgataṃ barhiṇas tadā // (78.3) Par.?
divyarūpadharo bhūtvā gato nāke kalāpavān / (79.1) Par.?
evaṃ tu pratyayaṃ dṛṣṭvā hanūmanteśvare nṛpa // (79.2) Par.?
cakārānaśanaṃ vipraḥ śatabāhuśca bhūpatiḥ / (80.1) Par.?
śoṣayāmāsatus tau svamīśvarārādhane ratau // (80.2) Par.?
dhyāyantau tasthaturdevaṃ śatabāhudvijottamau / (81.1) Par.?
māsārdhena mṛto rājā śatabāhur mahāmanāḥ // (81.2) Par.?
kiṅkaṇījālaśobhāḍhyaṃ vimānaṃ tatra cāgatam / (82.1) Par.?
sādhu sādhu nṛpaśreṣṭha vimānārohaṇaṃ kuru // (82.2) Par.?
śatabāhur uvāca / (83.1) Par.?
nāyāmi svargamārgāgraṃ vipro yāvanna saṃsthitaḥ / (83.2) Par.?
upadeśaprado mahyaṃ gururūpī dvijottamaḥ // (83.3) Par.?
apsarasa ūcuḥ / (84.1) Par.?
lobhāvṛto hyayaṃ vipro lobhāt pāpasya saṃgrahaḥ / (84.2) Par.?
hanūmanteśvare rājanye mṛtāḥ sattvamāsthitāḥ // (84.3) Par.?
te yānti śāṃkare loke sarvapāpakṣayaṃkare / (85.1) Par.?
naiva pāpakṣayaścāsya brāhmaṇasya nareśvara // (85.2) Par.?
gṛhaṃ ca gṛhiṇī citte brāhmaṇasya pravartate / (86.1) Par.?
śatabāhustato vipram uvāca vinayānvitaḥ // (86.2) Par.?
tyaja mūlamanarthasya lobhamenaṃ dvijottama / (87.1) Par.?
ityuktvā svaryayau rājā svargakanyāsamāvṛtaḥ // (87.2) Par.?
dinaiḥ kaiścidgato vipraḥ svargaṃ vaitālikairvṛtaḥ / (88.1) Par.?
barhī ca kāśīrājasya putras tīrthaprabhāvataḥ // (88.2) Par.?
ātmānaṃ kanyayā dattaṃ pūrvajanma vyacintayan / (89.1) Par.?
sā ca taṃ prauḍhamālokya piturājñāmavāpya ca / (89.2) Par.?
svayaṃvare svabhartāraṃ lebhe sādhvī nṛpātmajam // (89.3) Par.?
śrīmārkaṇḍeya uvāca / (90.1) Par.?
etadvṛttāntam abhavat tasmiṃstīrthe nṛpottama / (90.2) Par.?
etasmāt kāraṇānmedhyaṃ tīrtham etat sadā nṛpa // (90.3) Par.?
aṣṭamyāṃ vā caturdaśyāṃ sarvakālaṃ nareśvara / (91.1) Par.?
viśeṣāccāśvine māsi kṛṣṇapakṣe caturdaśīm // (91.2) Par.?
snāpayed īśvaraṃ bhaktyā kṣaudrakṣīreṇa sarpiṣā / (92.1) Par.?
dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ // (92.2) Par.?
śrīkhaṇḍena sugandhena guṇṭhayec ca maheśvaram / (93.1) Par.?
tataḥ sugandhapuṣpaiśca bilvapatraiśca pūjayet // (93.2) Par.?
mucakundena kadena jātīkāśakuśodbhavaiḥ / (94.1) Par.?
unmattamunipuṣpaughaiḥ puṣpaistatkālasambhavaiḥ // (94.2) Par.?
arcayet parayā bhaktyā hanūmanteśvaraṃ śivam / (95.1) Par.?
ghṛtena dāpayed dīpaṃ tailena tadabhāvataḥ // (95.2) Par.?
śrāddhaṃ ca kārayet tatra brāhmaṇair vedapāragaiḥ / (96.1) Par.?
sarvalakṣaṇasampūrṇaiḥ kulīnair gṛhapālakaiḥ // (96.2) Par.?
tarpayed brāhmaṇān bhaktyā vasanānnahiraṇyataḥ / (97.1) Par.?
narakasthā divaṃ yāntu procyeti praṇamed dvijān // (97.2) Par.?
patitān varjayed viprān vṛṣalī yasya gehinī / (98.1) Par.?
svavṛṣaṃ cāparityajya vṛṣair anyair vṛṣāyate // (98.2) Par.?
vṛṣalīṃ tāṃ vidurdevā na śūdrī vṛṣalī bhavet / (99.1) Par.?
brahmahatyā surāpānaṃ gurudāraniṣevaṇam // (99.2) Par.?
suvarṇaharaṇanyāsamitradrohodbhavaṃ tathā / (100.1) Par.?
naśyate pātakaṃ sarvam ityevaṃ śaṅkaro 'bravīt // (100.2) Par.?
śrīmārkaṇḍeya uvāca / (101.1) Par.?
vākpralāpena bho vatsa bahunoktena kiṃ mayā / (101.2) Par.?
sarvapātakasaṃyukto dadyād dānaṃ dvijanmane // (101.3) Par.?
godānaṃ ca prakartavyam asmiṃstīrthe viśeṣataḥ / (102.1) Par.?
godānaṃ hi yataḥ pārtha sarvadānādhikaṃ smṛtam // (102.2) Par.?
sarvadevamayā gāvaḥ sarve devās tadātmakāḥ / (103.1) Par.?
śṛṅgāgreṣu mahīpāla śakro vasati nityaśaḥ // (103.2) Par.?
uraḥ skandaḥ śiro brahmā lalāṭe vṛṣabhadhvajaḥ / (104.1) Par.?
candrārkau locane devau jihvāyāṃ ca sarasvatī // (104.2) Par.?
marudgaṇāḥ sadā sādhyā yasyā dantā nareśvara / (105.1) Par.?
huṅkāre caturo vedān vidyātsāṅgapadakramān // (105.2) Par.?
ṛṣayo romakūpeṣu hyasaṃkhyātās tapasvinaḥ / (106.1) Par.?
daṇḍahasto mahākāyaḥ kṛṣṇo mahiṣavāhanaḥ // (106.2) Par.?
yamaḥ pṛṣṭhasthito nityaṃ śubhāśubhaparīkṣakaḥ / (107.1) Par.?
catvāraḥ sāgarāḥ puṇyāḥ kṣīradhārāḥ staneṣu ca // (107.2) Par.?
viṣṇupādodbhavā gaṅgā darśanātpāpanāśanī / (108.1) Par.?
prasrāve saṃsthitā yasmāt tasmād vandyā sadā budhaiḥ // (108.2) Par.?
lakṣmīśca gomaye nityaṃ pavitrā sarvamaṅgalā / (109.1) Par.?
gomayālepanaṃ tasmāt kartavyaṃ pāṇḍunandana // (109.2) Par.?
gandharvāpsaraso nāgāḥ khurāgreṣu vyavasthitāḥ / (110.1) Par.?
pṛthivyāṃ sāgarāntāyāṃ yāni tīrthāni bhārata / (110.2) Par.?
tāni sarvāṇi jānīyād gaurgavyaṃ tena pāvanam // (110.3) Par.?
yudhiṣṭhira uvāca / (111.1) Par.?
sarvadevamayī dhenurgīrvāṇādyairalaṃkṛtā / (111.2) Par.?
etatkathaya me tāta kasmād goṣu samāśritāḥ // (111.3) Par.?
śrīmārkaṇḍeya uvāca / (112.1) Par.?
sarvadevamayo viṣṇur gāvo viṣṇuśarīrajāḥ / (112.2) Par.?
devāstadubhayāt tasmāt kalpitā vividhā janaiḥ // (112.3) Par.?
śvetā vā kapilā vāpi kṣīriṇī pāṇḍunandana / (113.1) Par.?
savatsā ca suśīlā ca sitavastrāvaguṇṭhitā // (113.2) Par.?
kāṃsyadohanikā deyā svarṇaśṛṅgī subhūṣitā / (114.1) Par.?
hanūmanteśvarasyāgre bhaktyā viprāya dāpayet // (114.2) Par.?
niyamasthena sā deyā svargamānantyam icchatā / (115.1) Par.?
asamarthāya ye dadyur viṣṇuloke prayānti te // (115.2) Par.?
asau loke cyuto rājanbhūtale dvijamandire / (116.1) Par.?
kuśalo jāyate putro guṇavidyādhanarddhimān // (116.2) Par.?
sarvapāpaharaṃ tīrthaṃ hanūmanteśvaraṃ nṛpa / (117.1) Par.?
śṛṇvanvimucyate pāpād varṇasaṃkarasaṃbhavāt // (117.2) Par.?
dūrasthaścintayan paśyan mucyate nātra saṃśayaḥ // (118.1) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe hanūmanteśvaratīrthamāhātmyavarṇanaṃ nāma tryaśītitamo 'dhyāyaḥ // (119.1) Par.?
Duration=0.69153904914856 secs.