UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4666
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
tato gacchettu rājendra prabhāseśvaramuttamam / (1.2)
Par.?
vikhyātaṃ triṣu lokeṣu svargasopānamuttamam // (1.3)
Par.?
yudhiṣṭhira uvāca / (2.1)
Par.?
prabhāsaṃ tāta me brūhi kathaṃ jātaṃ mahāphalam / (2.2)
Par.?
svargasopānadaṃ dṛśyaṃ saṃkṣepāt kathayasva me // (2.3)
Par.?
śrīmārkaṇḍeya uvāca / (3.1)
Par.?
durbhagā ravipatnī ca prabhānāmeti viśrutā / (3.2)
Par.?
tayā cārādhitaḥ śambhurugreṇa tapasā purā // (3.3)
Par.?
vāyubhakṣā sthitā varṣaṃ varṣaṃ dhyānaparāyaṇā / (4.1)
Par.?
tatastuṣṭo mahādevaḥ prabhāyāḥ pāṇḍunandana // (4.2)
Par.?
īśvara uvāca / (5.1)
Par.?
kasmāt saṃkliśyase bāle kathyatāṃ yadvivakṣitam / (5.2)
Par.?
ahaṃ hi bhāskaro 'pyeko nānātvaṃ naiva vidyate // (5.3)
Par.?
nānyo devaḥ striyaḥ śambho vinā bhartrā kvacitprabho / (6.2)
Par.?
saguṇo nirguṇo vāpi dhanāḍhyo vāpyakiṃcanaḥ // (6.3)
Par.?
priyo vā yadi vā dveṣyaḥ strīṇāṃ bhartaiva daivatam / (7.1)
Par.?
durbhagatvena dagdhāhaṃ sakhīmadhye sureśvara / (7.2)
Par.?
bharttar yallabdhasaukhyāsmi tena kliśyāmyahaṃ bhṛśam // (7.3)
Par.?
īśvara uvāca / (8.1)
Par.?
vallabhā bhāskarasyaiva matprasādādbhaviṣyasi // (8.2)
Par.?
pārvatyuvāca / (9.1)
Par.?
apramāṇaṃ bhavadvākyaṃ bhāskaro 'pi kariṣyati / (9.2)
Par.?
vṛthā kleśo bhavedasyāḥ prabhāyāḥ parameśvara // (9.3)
Par.?
umāvākyān maheśānadhyātastimiranāśanaḥ / (10.1)
Par.?
āgato gaganādbhānurnarmadottararodhasi // (10.2)
Par.?
bhānuruvāca / (11.1)
Par.?
āhūto 'smi kathaṃ deva hyaghāsuraniṣūdana // (11.2)
Par.?
īśvara uvāca / (12.1)
Par.?
prabhāṃ pālaya bho bhāno saṃtoṣeṇa pareṇa hi // (12.2)
Par.?
prabhāyā mandire nityaṃ sthīyatāṃ himanāśana / (13.2)
Par.?
agrapatnī samastānāṃ bhāryāṇāṃ kriyatāṃ rave // (13.3)
Par.?
bhānuruvāca / (14.1)
Par.?
evaṃ devi kariṣyāmi tava vākyaṃ varānane / (14.2)
Par.?
etacchrutvā prabhāhūtā pratyuvāca maheśvaram // (14.3)
Par.?
prabhovāca / (15.1)
Par.?
svāṃśena sthīyatāṃ deva manmathāre umāpate / (15.2) Par.?
ekāṃśaḥ sthāpyatāmatra tīrthasyonmīlanāya ca // (15.3)
Par.?
śrīmārkaṇḍeya uvāca / (16.1)
Par.?
sarvadevamayaṃ liṅgaṃ sthāpitaṃ tatra pāṇḍava / (16.2)
Par.?
prabhāseśa iti khyātaṃ sarvalokeṣu durlabham // (16.3)
Par.?
anyāni yāni tīrthāni kāle tāni phalanti vai / (17.1)
Par.?
prabhāseśastu rājendra sadyaḥ kāmaphalapradaḥ // (17.2)
Par.?
māghamāse site pakṣe saptamyāṃ ca viśeṣataḥ / (18.1)
Par.?
aśvaṃ yaḥ sparśayet tatra yathoktabrāhmaṇe nṛpa // (18.2)
Par.?
indratvaṃ prāpyate tena bhāskarasyāthavā padam / (19.1)
Par.?
snātvā paramayā bhaktyā dānaṃ dadyād dvijātaye // (19.2)
Par.?
gopradātā labhetsvargaṃ satyalokaṃ
vareśvara / (20.1)
Par.?
sarvāṅgasundarīṃ śubhrāṃ kṣīriṇīṃ taruṇīṃ śubhām // (20.2)
Par.?
savatsāṃ ghaṇṭāsaṃyuktāṃ kāṃsyapātrāvadohinīm / (21.1)
Par.?
dadate ye nṛpaśreṣṭha na te yānti yamālayam // (21.2)
Par.?
atha yaḥ parayā bhaktyā snānaṃ devasya kārayet / (22.1)
Par.?
sa prāpnoti paraṃ lokaṃ yāvadābhūtasamplavam // (22.2)
Par.?
daurbhāgyaṃ nāśamāyāti snānamātreṇa pāṇḍava / (23.1)
Par.?
tatra tīrthe tu yo bhaktyā kanyādānaṃ prayacchati // (23.2)
Par.?
brāhmaṇāya vivāhena dāpayet pāṇḍunandana / (24.1)
Par.?
samānavayase deyā kulaśīladhanaistathā // (24.2)
Par.?
ye dadante mahārāja hyapi pātakasaṃyutāḥ / (25.1)
Par.?
teṣāṃ pāpāni līyante hyudake lavaṇaṃ yathā // (25.2)
Par.?
svāmidrohakṛtaṃ pāpaṃ nikṣepasyāpahāriṇi / (26.1)
Par.?
mitraghne ca kṛtaghne ca kūṭasākṣyasamudbhavam // (26.2)
Par.?
tadgrāmodyānabhedotthaṃ paradāraniṣevaṇam / (27.1)
Par.?
vārddhuṣikasya yatpāpaṃ yatpāpaṃ steyasambhavam // (27.2)
Par.?
kūpabhedodbhavaṃ yacca baiḍālavratadhāriṇaḥ / (28.1)
Par.?
dāmbhikaṃ vṛkṣacchedotthaṃ vivāhasya niṣedhajam // (28.2)
Par.?
ārāmasthatarucchedamagamyāgamanodbhavam / (29.1)
Par.?
svabhāryātyajane yacca parabhāryāsamīhanāt // (29.2)
Par.?
brahmasvaharaṇe yacca garade govighātini / (30.1)
Par.?
vidyāvikrayaṇotthaṃ ca saṃsargādyacca pātakam // (30.2)
Par.?
śvabiḍālavadhādghoraṃ sarpaśūdrodbhavaṃ tathā / (31.1)
Par.?
bhūmihartuśca yatpāpaṃ bhūmihāriṇi caiva hi // (31.2)
Par.?
mā dadasveti yatpāpaṃ govahnibrāhmaṇeṣu ca / (32.1)
Par.?
tatpāpaṃ yāti vilayaṃ kanyādānena pāṇḍava // (32.2)
Par.?
sa gatvā bhāskaraṃ lokaṃ rudraloke śubhe vrajet / (33.1)
Par.?
krīḍate rudralokastho yāvad indrāścaturdaśa // (33.2)
Par.?
sarvapāpakṣaye jāte śive bhavati bhāvanā / (34.1)
Par.?
etadvrajati yastīrthaṃ prabhāsaṃ pāṇḍunandana // (34.2)
Par.?
sarvatīrthaphalaṃ prāpya so 'śvamedhaphalaṃ labhet / (35.1)
Par.?
gopradānaṃ mahāpuṇyaṃ sarvapāpakṣayaṃ param / (35.2)
Par.?
praśastaṃ sarvakālaṃ hi caturdaśyāṃ viśeṣataḥ // (35.3)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe prabhāsatīrthamāhātmyavarṇanaṃ nāmāṣṭanavatitamo 'dhyāyaḥ // (36.1)
Par.?
Duration=0.25091600418091 secs.