UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4667
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
tato gacchenmahīpāla narmadādakṣiṇe taṭe / (1.2)
Par.?
sthāpitaṃ vāsukīśaṃ tu samastāghaughanāśanam // (1.3)
Par.?
yudhiṣṭhira uvāca / (2.1)
Par.?
kasmācca kāraṇāttāta revāyā dakṣiṇe taṭe / (2.2)
Par.?
vāsukīśasthāpito vai vistarādvada me guro // (2.3)
Par.?
śrīmārkaṇḍeya uvāca / (3.1)
Par.?
etatsarvaṃ samāsthāya nṛtyaṃ śambhuścakāra vai // (3.2)
Par.?
śramādajāyata svedo gaṅgātoyavimiśritam / (4.1)
Par.?
patantamurago 'śnāti haramaulivinirgatam // (4.2)
Par.?
mandākinī tataḥ kruddhā vyālasyopari bhārata / (5.1)
Par.?
prāpnuhyajagarat tvaṃ hi bhujaṅga kṣudrajantuka // (5.2)
Par.?
vāsukiruvāca / (6.1)
Par.?
anugrāhyo 'smi te pāpo durnayo 'haṃ harādṛte / (6.2)
Par.?
trailokyapāvanī puṇyā sarittvaṃ śubhalakṣaṇā // (6.3)
Par.?
saṃsāracchedanakarī hyārtānāmārtināśanī / (7.1) Par.?
svargadvāre sthitā tvaṃ hi dayāṃ kuru mayīśvari // (7.2)
Par.?
kuruṣva vipulaṃ vindhyaṃ tapastvaṃ śaṅkaraṃ prati / (8.2)
Par.?
tataḥ prāpsyasi svaṃ sthānaṃ pannagatvaṃ mamājñayā // (8.3)
Par.?
śrīmārkaṇḍeya uvāca / (9.1)
Par.?
tato 'sau tvarito vindhyaṃ nāgo gatvā nagaṃ śubham / (9.2)
Par.?
tapas taptuṃ samārebhe śaṅkarārādhanodyataḥ // (9.3)
Par.?
nityaṃ dadhyau mahādevaṃ tryakṣaṃ ḍamarukodyatam / (10.1)
Par.?
tato varṣaśate pūrṇa uparuddho jagadguruḥ / (10.2)
Par.?
āgatastatsamīpaṃ tu ślakṣṇāṃ vāṇīmudāharat // (10.3)
Par.?
varaṃ varaya me vatsa pannaga tvaṃ kṛtādara // (11.1)
Par.?
vāsukir uvāca / (12.1)
Par.?
yadi tuṣṭo 'si me deva varaṃ dāsyasi śaṅkara / (12.2)
Par.?
prasādāttava deveśa bhūyānniṣpāpatā mama / (12.3)
Par.?
tīrthaṃ kiṃcitsamākhyāhi sarvapāpapraṇāśanam // (12.4)
Par.?
īśvara uvāca / (13.1)
Par.?
pannaga tvaṃ mahābāho revāṃ gaccha śubhaṃkarīm / (13.2)
Par.?
yāmye tasyāstaṭe puṇye snānaṃ kuru yathāvidhi // (13.3)
Par.?
ityuktvāntardadhe devo vāsukistvarayānvitaḥ / (14.1)
Par.?
rūpeṇājagareṇaiva praviṣṭo narmadājalam // (14.2)
Par.?
mārgeṇa tasya saṃjātaṃ jāhnavyāḥ srota uttamam / (15.1)
Par.?
nirdhūtakalmaṣaḥ sarpaḥ saṃjāto narmadājale // (15.2)
Par.?
sthāpitaḥ śaṅkarastatra narmadāyāṃ yudhiṣṭhira / (16.1)
Par.?
tato nāgeśvaraṃ liṅgaṃ prasiddhaṃ pāpanāśanam // (16.2)
Par.?
aṣṭamyāṃ vā caturdaśyāṃ snāpayenmadhunā śivam / (17.1)
Par.?
vimuktakalmaṣaḥ sadyo jāyate nātra saṃśayaḥ // (17.2)
Par.?
aputrā ye narāḥ pārtha snānaṃ kurvanti saṅgame / (18.1)
Par.?
te labhante sutāñchreṣṭhān kārttavīryopamāñchubhān // (18.2)
Par.?
śrāddhaṃ tatraiva yaḥ kuryād upavāsaparāyaṇaḥ / (19.1)
Par.?
kurvanpramocayetpretānnarakānnṛpanandana // (19.2)
Par.?
sarpāṇāṃ ca bhayaṃ vaṃśe jñātivarge na jāyate / (20.1)
Par.?
nirdoṣaṃ nandate tasya kulaṃ nāgaprasādataḥ // (20.2)
Par.?
etatte sarvamākhyātaṃ tava snehānnṛpottama // (21.1)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāgeśvaratīrthamāhātmyavarṇanaṃ nāmaikonaśatatamo 'dhyāyaḥ // (22.1)
Par.?
Duration=0.33455896377563 secs.