Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4653
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchettu rājendra narmadāyāḥ purātanam / (1.2) Par.?
brahmahatyāharaṃ tīrthaṃ vārāṇasyā samaṃ hi tat // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
āścaryaṃ kathyatāṃ brahmanyadvṛttaṃ narmadātaṭe / (2.2) Par.?
vārāṇasyā samaṃ kasmād etat kathaya me prabho // (2.3) Par.?
nimagno duḥkhasaṃsāre hṛtarājyo dvijottama / (3.1) Par.?
yuṣmadvāṇījalasnāto nirduḥkhaḥ saha bāndhavaiḥ // (3.2) Par.?
śrīmārkaṇḍeya uvāca / (4.1) Par.?
sādhu sādhu mahābāho somavaṃśavibhūṣaṇa / (4.2) Par.?
pṛṣṭo 'smi durlabhaṃ tīrthaṃ guhyādguhyataraṃ param // (4.3) Par.?
ādau pitāmahas tāvat samastajagataḥ prabhuḥ / (5.1) Par.?
manasā tasya saṃjātā daśaiva ṛṣipuṃgavāḥ // (5.2) Par.?
marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum / (6.1) Par.?
pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradameva ca // (6.2) Par.?
jajñe prācetasaṃ dakṣaṃ mahātejāḥ prajāpatiḥ / (7.1) Par.?
dakṣasyāpi tathā jātāḥ pañcāśadduhitāḥ kila // (7.2) Par.?
dadau sa daśa dharmāya kaśyapāya trayodaśa / (8.1) Par.?
tathaiva sa mahābhāgaḥ saptaviṃśatimindave // (8.2) Par.?
rohiṇī nāma yā tāsāmabhīṣṭā sābhavadvidhoḥ / (9.1) Par.?
śeṣāsu karuṇāṃ kṛtvā śapto dakṣeṇa candramāḥ // (9.2) Par.?
kṣayarogyabhavaccandro dakṣasyāyaṃ prajāpateḥ / (10.1) Par.?
sa ca śāpaprabhāveṇa nistejāḥ śarvarīpatiḥ // (10.2) Par.?
gataḥ pitāmahaṃ somo vepamāno 'mṛtāṃśumān / (11.1) Par.?
padmayone namastubhyaṃ vedagarbha namo 'stu te / (11.2) Par.?
śaraṇaṃ tvāṃ prasanno 'smi pāhi māṃ kamalāsana // (11.3) Par.?
brahmovāca / (12.1) Par.?
nistejāḥ śarvarīnātha kalāhīnaśca dṛśyase / (12.2) Par.?
udvignamānasastāta saṃjātaḥ kena hetunā // (12.3) Par.?
soma uvāca / (13.1) Par.?
dakṣaśāpena me brahmannistejastvaṃ jagatpate / (13.2) Par.?
nirhāraścāsya śāpasya kathyatāṃ me pitāmaha // (13.3) Par.?
brahmovāca / (14.1) Par.?
sarvatra sulabhā revā triṣu sthāneṣu durlabhā / (14.2) Par.?
oṅkāre 'tha bhṛgukṣetre tathā caivaurvasaṃgame // (14.3) Par.?
tatra gaccha kṣapānātha yatra revāntaraṃ taṭam / (15.1) Par.?
tvarito 'sau gatastatra yatra revaurvisaṃgamaḥ // (15.2) Par.?
kāṣṭhāvasthaḥ sthitaḥ somo dadhyau tripuravairiṇam / (16.1) Par.?
yāvad varṣaśataṃ pūrṇaṃ tāvat tuṣṭo maheśvaraḥ // (16.2) Par.?
pratyakṣaḥ somarājasya vṛṣāsana umāpatiḥ / (17.1) Par.?
sāṣṭāṅgaṃ praṇipatyoccairjaya śambho namo 'stu te // (17.2) Par.?
jaya śaṅkara pāpaharāya namo jaya īśvara te jagadīśa namaḥ / (18.1) Par.?
jaya vāsukibhūṣaṇadhāra namo jaya śūlakapāladharāya namaḥ // (18.2) Par.?
jaya andhakadehavināśa namo jaya dānavavṛndavadhāya namaḥ / (19.1) Par.?
jaya niṣkalarūpa sakalāya namo jaya kāla kāmadahāya namaḥ // (19.2) Par.?
jaya mecakakaṇṭhadharāya namo jaya sūkṣmanirañjanaśabda namaḥ / (20.1) Par.?
jaya ādiranādirananta namo jaya śaṅkara kiṃkaramīśa bhaja // (20.2) Par.?
evaṃ stuto mahādevaḥ somarājena pāṇḍava / (21.1) Par.?
tuṣṭastasya nṛpaśreṣṭha śivayā śaṅkaro 'bravīt // (21.2) Par.?
īśvara uvāca / (22.1) Par.?
varaṃ prārthaya me bhadra yatte manasi vartate / (22.2) Par.?
sādhu sādhu mahāsattva tuṣṭo 'haṃ tapasā tava // (22.3) Par.?
soma uvāca / (23.1) Par.?
dakṣaśāpena dagdho 'haṃ kṣīṇasattvo maheśvara / (23.2) Par.?
śāpasyopaśamaṃ deva kuru śarma mama prabho // (23.3) Par.?
īśvara uvāca / (24.1) Par.?
tava bhaktigṛhīto 'hamumayā saha toṣitaḥ / (24.2) Par.?
niṣpāpaḥ somanāthastvaṃ saṃjātastīrthasevanāt // (24.3) Par.?
ityūce devadeveśaḥ kṣaṇaṃ dhyātvendunā tataḥ / (25.1) Par.?
sthāpitaṃ paramaṃ liṅgaṃ kāmadaṃ prāṇināṃ bhuvi / (25.2) Par.?
sarvaduḥkhaharaṃ tat tu brahmahatyāvināśanam // (25.3) Par.?
yudhiṣṭhira uvāca / (26.1) Par.?
somanāthaprabhāvaṃ me saṃkṣepātkathaya prabho / (26.2) Par.?
duḥkhārṇavanimagnānāṃ trātā prāpto dvijottama // (26.3) Par.?
śrīmārkaṇḍeya uvāca / (27.1) Par.?
śṛṇu tīrthaprabhāvaṃ te saṃkṣepātkathayāmy aham / (27.2) Par.?
yadvṛttamuttare kūle revāyā urisaṃgame // (27.3) Par.?
śambaro nāma rājābhūttasya putrastrilocanaḥ / (28.1) Par.?
trilocanasutaḥ kaṇvaḥ sa pāparddhiparo 'bhavat // (28.2) Par.?
vane nityaṃ bhramanso 'tha mṛgayūthaṃ dadarśa ha / (29.1) Par.?
mṛgayūthaṃ hataṃ tat tu trilocanasutena ca // (29.2) Par.?
mṛgarūpī dvijo madhye carate nirjane vane / (30.1) Par.?
sa hatastena saṅgena kaṇvena munisattama // (30.2) Par.?
brahmahatyānvitaḥ kaṇvo nistejā vyacaranmahīm / (31.1) Par.?
vyacaraṃścaiva samprāpto narmadām urisaṃgame // (31.2) Par.?
kiṃśukāśokabahale jambīrapanasākule / (32.1) Par.?
kadambapāṭalākīrṇe bilvanāraṅgaśobhite // (32.2) Par.?
ciñciṇīcampakopete hyagastitaruchādite / (33.1) Par.?
prabhūtabhūtasaṃyuktaṃ vanaṃ sarvatra śobhitam // (33.2) Par.?
citrakair mṛgamārjārair hiṃsraiḥ śambaraśūkaraiḥ / (34.1) Par.?
śaśairgavayasaṃyuktaiḥ śikhaṇḍikharamaṇḍitam // (34.2) Par.?
praviṣṭastu vane kaṇvastṛṣārtaḥ śramapīḍitaḥ / (35.1) Par.?
snāto revājale puṇye saṅgame pāpanāśane // (35.2) Par.?
arcitaḥ parayā bhaktyā somanātho yudhiṣṭhira / (36.1) Par.?
papau suvimalaṃ toyaṃ sarvapāpakṣayaṃkaram // (36.2) Par.?
phalāni ca vicitrāṇi cakhāda saha kiṃkaraiḥ / (37.1) Par.?
suptaḥ pādapacchāyāyāṃ śrānto mṛgavadhena ca // (37.2) Par.?
tāvattīrthavaraṃ vipraḥ snānārthaṃ saṅgamaṃ gataḥ / (38.1) Par.?
mārgago brāhmaṇo harṣodyuktastadgatamānasaḥ // (38.2) Par.?
abalā tamuvācedaṃ tiṣṭha tiṣṭha dvijottama / (39.1) Par.?
trasto nirīkṣate yāvaddiśaḥ sarvā nareśvara // (39.2) Par.?
tāvadvṛkṣasamārūḍhāṃ striyaṃ raktāmbarāvṛtām / (40.1) Par.?
raktamālyāṃ tadā bālāṃ raktacandanacarcitām / (40.2) Par.?
raktābharaṇaśobhāḍhyāṃ pāśahastāṃ dadarśa ha // (40.3) Par.?
stryuvāca / (41.1) Par.?
saṃdeśaṃ śrūyatāṃ vipra yadi gacchasi saṅgame / (41.2) Par.?
madbhartā tiṣṭhate tatra śīghrameva visarjaya // (41.3) Par.?
ekākinī ca te bhāryā tiṣṭhate vanamadhyagā / (42.1) Par.?
ityākarṇya gato vipraḥ saṅgamaṃ suradurlabhe // (42.2) Par.?
vṛkṣacchāyānvitaḥ kaṇvo brāhmaṇenāvalokitaḥ / (43.1) Par.?
uvāca taṃ prati tadā vacanaṃ brāhmaṇottamaḥ // (43.2) Par.?
brāhmaṇa uvāca / (44.1) Par.?
vanāntare mayā dṛṣṭā bālā kamalalocanā / (44.2) Par.?
raktāmbaradharā tanvī raktacandanacarcitā // (44.3) Par.?
raktamālyā suśobhāḍhyā pāśahastā mṛgekṣaṇā / (45.1) Par.?
vṛkṣārūḍhāvadadvākyaṃ madbhartā preṣyatāmiti // (45.2) Par.?
kaṇva uvāca / (46.1) Par.?
kasminsthāne tu viprendra vidyate mṛgalocanā / (46.2) Par.?
kasya sā kena kāryeṇa sarvametadvadāśu me // (46.3) Par.?
brāhmaṇa uvāca / (47.1) Par.?
saṅgamād ardhakrośe sā udyānānte hi vidyate / (47.2) Par.?
vacanād brahmaṇasyaiṣā na jñātā pārthivena tu // (47.3) Par.?
tadā sa kaṇvabhūpālaḥ svakaṃ dūtaṃ samādiśat / (48.1) Par.?
kaṇva uvāca / (48.2) Par.?
gaccha tvaṃ pṛcchatāṃ tāṃ kvāgatā kvaca gamiṣyasi / (48.3) Par.?
preṣitastvarito dūto gato nārīsamīpataḥ // (48.4) Par.?
vṛkṣasthāṃ dadṛśo bālāmuvāca nṛpasattama / (49.1) Par.?
mannāthaḥ pṛcchati tvāṃ tu kāsi tvaṃ kva gamiṣyasi // (49.2) Par.?
kanyovāca / (50.1) Par.?
gururātmavatāṃ śāstā rājā śāstā durātmanām / (50.2) Par.?
iha pracchan na pāpānāṃ śāstā vaivasvato yamaḥ // (50.3) Par.?
brahmahatyā ca saṃjātā mṛgarūpadharadvijāt / (51.1) Par.?
mayā yukto 'pi te rājā muktastīrthaprabhāvataḥ // (51.2) Par.?
ardhakrośāntarān madhye brahmahatyā na saṃviśet / (52.1) Par.?
somanāthaprabhāvo 'yaṃ vārāṇasyāḥ samaḥ smṛtaḥ // (52.2) Par.?
gaccha tvaṃ preṣyatāṃ rājā śīghram atra na saṃśayaḥ / (53.1) Par.?
gato bhṛtyastataḥ śīghraṃ vepamānaḥ suvihvalaḥ // (53.2) Par.?
samastaṃ kathayāmāsa yadvṛttaṃ hi purātanam / (54.1) Par.?
tasya vākyādasau rājā patito dharaṇītale // (54.2) Par.?
bhṛtya uvāca / (55.1) Par.?
kasmāt tvaṃ śocase nātha pūrvopāttaṃ śubhāśubham / (55.2) Par.?
ityākarṇya vacastasya rājā vacanam abravīt // (55.3) Par.?
prāṇatyāgaṃ kariṣyāmi somanāthasamīpataḥ / (56.1) Par.?
śīghramānīyatāṃ vahnirindhanāni bahūni ca // (56.2) Par.?
ānītaṃ tatkṣaṇātsarvaṃ bhṛtyais tadvaśavartibhiḥ / (57.1) Par.?
snānaṃ kṛtvā śubhe toye saṅgame pāpanāśane // (57.2) Par.?
arcitaḥ parayā bhaktyā somanātho mahībhṛtā / (58.1) Par.?
triḥpradakṣiṇataḥ kṛtvā jvalantaṃ jātavedasam // (58.2) Par.?
praviṣṭaḥ kaṇvarājāsau hṛdi dhyātvā janārdanam / (59.1) Par.?
pītāmbaradharaṃ devaṃ jaṭāmukuṭadhāriṇam // (59.2) Par.?
śriyā yuktaṃ suparṇasthaṃ śaṅkhacakragadādharam / (60.1) Par.?
surārisūdanaṃ dadhyau sugatir me bhavatviti // (60.2) Par.?
papāta puṣpavṛṣṭistu sādhu sādhu nṛpātmaja / (61.1) Par.?
āścaryamatulaṃ dṛṣṭvā nirīkṣya ca parasparam // (61.2) Par.?
mṛtaṃ taiḥ pāvake bhṛtyairhṛdi dhyātvā gadādharam / (62.1) Par.?
vimānasthās tataḥ sarve saṃjātāḥ pāṇḍunandana // (62.2) Par.?
niṣpāpāste divaṃ yātāḥ somanāthaprabhāvataḥ / (63.1) Par.?
brāhmaṇe saṅgame tatra dhyāyamāne vṛṣadhvajam // (63.2) Par.?
śrīmārkaṇḍeya uvāca / (64.1) Par.?
somanāthaprabhāvo 'yaṃ śṛṇuṣvaikamanā vidhim / (64.2) Par.?
aṣṭamyāṃ vā caturdaśyāṃ sarvakālaṃ raverdine // (64.3) Par.?
viśeṣācchuklapakṣe cetsūryavāreṇa saptamī / (65.1) Par.?
upoṣya yo naro bhaktyā rātrau kurvīta jāgaram // (65.2) Par.?
pañcāmṛtena gavyena snāpayet parameśvaram / (66.1) Par.?
śrīkhaṇḍena tato guṇṭhya puṣpadhūpādikaṃ dadet // (66.2) Par.?
ghṛtena bodhayed dīpaṃ nṛtyaṃ gītaṃ ca kārayet / (67.1) Par.?
somavāre tathāṣṭamyāṃ prabhāte pūjayed dvijān // (67.2) Par.?
jitakrodhānātmavataḥ paranindāvivarjitān / (68.1) Par.?
sarvāṅgarucirāñchastān svadāraparipālakān // (68.2) Par.?
gāyatrīpāṭhamātrāṃśca vikarmaviratān sadā / (69.1) Par.?
punarbhūvṛṣalīśūdrī careyur yasya mandire // (69.2) Par.?
dūrato 'sau dvijastyājya ātmanaḥ śreya icchatā / (70.1) Par.?
hīnāṅgān atiriktāṅgān yeṣāṃ pūrvāparaṃ na hi // (70.2) Par.?
vrate śrāddhe tathā dāne dūratastān vivarjayet / (71.1) Par.?
āyasī taruṇī tulyā dvijāḥ svādhyāyavarjitāḥ // (71.2) Par.?
ātmānaṃ saha yājyena pātayanti na saṃśayaḥ / (72.1) Par.?
śālmalīnāvatulyāḥ syuḥ ṣaṭkarmaniratā dvijāḥ // (72.2) Par.?
dātāraṃ ca tathātmānaṃ tārayanti taranti ca / (73.1) Par.?
śrāddhaṃ someśvare pārtha yaḥ kuryādgatamatsaraḥ // (73.2) Par.?
pretāstasya hi suprītā yāvad ābhūtasamplavam / (74.1) Par.?
annaṃ vastraṃ hiraṇyaṃ ca yo dadyād agrajanmane // (74.2) Par.?
sa yāti śāṅkare loka iti me satyabhāṣitam / (75.1) Par.?
hayaṃ yo yacchate tatra sampūrṇaṃ taruṇaṃ sitam // (75.2) Par.?
raktaṃ vā pītavarṇaṃ vā sarvalakṣaṇasaṃyutam / (76.1) Par.?
kuṅkumena viliptāṅgāvagrajanmahayāvapi // (76.2) Par.?
sragdāmabhūṣitau kāryau sitavastrāvaguṇṭhitau / (77.1) Par.?
aṅghriḥ pradīyatāṃ skandhe madīye hayamāruha // (77.2) Par.?
ārūḍhe brāhmaṇe brūyād bhāskaraḥ prīyatāmiti / (78.1) Par.?
sa yāti śāṃkaraṃ lokaṃ sarvapāpavivarjitaḥ // (78.2) Par.?
uparāge tu somasya tīrthaṃ gatvā jitendriyaḥ / (79.1) Par.?
satyalokāc cyutaścāpi rājā bhavati dhārmikaḥ // (79.2) Par.?
tasya vāsaḥ sadā rājanna naśyati kadācana / (80.1) Par.?
dīrghāyurjāyate putro bhāryā ca vaśavartinī // (80.2) Par.?
jīvedvarṣaśataṃ sāgraṃ sarvaduḥkhavivarjitaḥ / (81.1) Par.?
sopavāso jitakrodho dhenuṃ dadyāddvijanmane // (81.2) Par.?
savatsāṃ kṣīrasaṃyuktāṃ śvetavastrāvalokitām / (82.1) Par.?
śabalāṃ pītavarṇāṃ ca dhūmrāṃ vā nīlakarburām // (82.2) Par.?
kapilāṃ vā savatsāṃ ca ghaṇṭābharaṇabhūṣitām / (83.1) Par.?
rūpyakhurāṃ kāṃsyadohāṃ svarṇaśṛṅgīṃ nareśvara // (83.2) Par.?
śvetayā vardhate vaṃśo raktā saubhāgyavardhinī / (84.1) Par.?
śabalā pītavarṇā ca duḥkhaghnyau saṃprakīrtite // (84.2) Par.?
kapilā nāśayet pāpaṃ saptajanmasamudbhavam / (85.1) Par.?
satyalokamavāpnoti gopradāyī nareśvara // (85.2) Par.?
pakṣānte 'tha vyatīpāte vai dhṛtau ravisaṃkrame / (86.1) Par.?
dinakṣaye gajacchāyāṃ grahaṇe bhāskarasya ca // (86.2) Par.?
ye vrajanti mahātmānaḥ saṅgame suradurlabhe / (87.1) Par.?
mṛdāvaguṇṭhayitvā tu cātmānaṃ saṅgame viśet // (87.2) Par.?
hṛdayāntarjale jāpyā prāṇāyāmo 'thavā nṛpa / (88.1) Par.?
gāyatrī vaiṣṇavī caiva saurī śaivī yadṛcchayā / (88.2) Par.?
te 'pi pāpaiḥ pramucyanta ityevaṃ śaṅkaro 'bravīt // (88.3) Par.?
jagatīṃ somanāthasya yastu kuryāt pradakṣiṇām / (89.1) Par.?
pradakṣiṇīkṛtā tena saptadvīpā vasuṃdharā // (89.2) Par.?
brahmahatyā surāpānaṃ gurudāraniṣevaṇam / (90.1) Par.?
bhrūṇahā svarṇahartā ca mucyante nātra saṃśayaḥ // (90.2) Par.?
tīrthākhyānamidaṃ puṇyaṃ yaḥ śṛṇoti jitendriyaḥ / (91.1) Par.?
vyādhito mucyate rogī cārogī sukhamāpnuyāt // (91.2) Par.?
yatte saṃdahyate cetaḥ śṛṇu tanme yudhiṣṭhira / (92.1) Par.?
naikāpi nṛpa loke 'smin bhrūṇahatyā sudustyajā // (92.2) Par.?
kimu ṣaḍviṃśatiṃ pārtha prāpa yāḥ kṣaṇadākaraḥ / (93.1) Par.?
so 'pi tīrthamidaṃ prāpya tapastaptvā suduścaram // (93.2) Par.?
vimuktaḥ sarvapāpebhyaḥ śītaraśmirabhūtsukhī / (94.1) Par.?
śrūyate nṛpa paurāṇī gāthā gītā maharṣibhiḥ // (94.2) Par.?
liṅgaṃ pratiṣṭhitaṃ hyekaṃ daśabhrūṇahanaṃ bhavet / (95.1) Par.?
ato liṅgatrayaṃ somaḥ sthāpayāmāsa bhārata // (95.2) Par.?
revaurisaṃgame hyādyaṃ dvitīyaṃ bhṛgukacchake / (96.1) Par.?
tataḥ siddhiṃ parāṃ prāpya prabhāse tu tṛtīyakam // (96.2) Par.?
iti te kathitaṃ sarvaṃ tīrthamāhātmyamuttamam / (97.1) Par.?
dharmyaṃ yaśasyamāyuṣyaṃ svargyaṃ saṃśuddhikṛnnṛṇām // (97.2) Par.?
putrārthī labhate putrānniṣkāmaḥ svargamāpnuyāt / (98.1) Par.?
mucyate sarvapāpebhyas tīrthaṃ kṛtvā paraṃ nṛpa // (98.2) Par.?
etatte sarvamākhyātaṃ somanāthasya yatphalam / (99.1) Par.?
śrutvā putramavāpnoti snātvā cāṣṭau na saṃśayaḥ // (99.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe somanāthatīrthamāhātmyavarṇanaṃ nāma pañcāśītitamo 'dhyāyaḥ // (100.1) Par.?
Duration=0.35501790046692 secs.