UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4672
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
tato gacchenmahīpālaṃ sauvarṇaśilamuttamam / (1.2)
Par.?
prakhyātamuttare kūle sarvapāpakṣayaṃkaram // (1.3)
Par.?
samantācchatapātena munisaṅghaiḥ purā kṛtam / (2.1)
Par.?
revāyāṃ durlabhaṃ sthānaṃ saṅgamasya samīpataḥ // (2.2)
Par.?
vibhaktaṃ hastamātraṃ ca puṇyakṣetraṃ narādhipa / (3.1)
Par.?
suvarṇaśilake snātvā pūjayitvā maheśvaram // (3.2)
Par.?
natvā tu bhāskaraṃ devaṃ hotavyaṃ ca hutāśane / (4.1)
Par.?
bilvenājyavimiśreṇa bilvapatrairathāpi vā // (4.2)
Par.?
prīyatāṃ me jagannātho vyādhir naśyatu me dhruvam / (5.1)
Par.?
dvijāya kāñcane datte yatphalaṃ tacchṛṇuṣva me // (5.2) Par.?
bahusvarṇasya yatproktaṃ yāgasya phalamuttamam / (6.1)
Par.?
tathāsau labhate sarvaṃ kāñcanaṃ yaḥ prayacchati // (6.2)
Par.?
tena dānena pūtātmā mṛtaḥ svargamavāpnuyāt / (7.1)
Par.?
rudrasyānucaras tāvad yāvad indrāścaturdaśa // (7.2)
Par.?
tataḥ svargāvatīrṇastu jāyate viśade kule / (8.1)
Par.?
dhanadhānyasamopetaḥ punaḥ smarati tajjalam // (8.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe suvarṇaśilātīrthamāhātmyavarṇanaṃ nāma caturadhikaśatatamo 'dhyāyaḥ // (9.1)
Par.?
Duration=0.049291849136353 secs.