Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4654
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahārāja piṅgalāvartam uttamam / (1.2) Par.?
saṅgamasya samīpasthaṃ revāyā uttare taṭe / (1.3) Par.?
havyavāhena rājendra sthāpitaḥ piṅgaleśvaraḥ // (1.4) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
havyavāhena bhagavannīśvaraḥ sthāpitaḥ katham / (2.2) Par.?
etadākhyāhi me sarvaṃ prasādād vaktum arhasi // (2.3) Par.?
mārkaṇḍeya uvāca / (3.1) Par.?
śambhunā retasā rājaṃstarpito havyavāhanaḥ / (3.2) Par.?
prāptasaukhyena raudreṇa gauryākrīḍanacetasā // (3.3) Par.?
havyavāhamukhe kṣiptaṃ rudreṇāmitatejasā / (4.1) Par.?
rudrasya retasā dagdhas tīrthayātrākṛtādaraḥ // (4.2) Par.?
sāgarāṃśca nadīrgatvā kramādrevāṃ samāgataḥ / (5.1) Par.?
cacāra parayā bhaktyā dhyānamugraṃ hutāśanaḥ // (5.2) Par.?
vāyubhakṣaḥ śataṃ sāgraṃ yāvattepe hutāśanaḥ / (6.1) Par.?
tāvattuṣṭo mahādevo varado jātavedasaḥ / (6.2) Par.?
saṃnidhau samupetyātha vacanaṃ cedam abravīt // (6.3) Par.?
īśvara uvāca / (7.1) Par.?
varaṃ vṛṇīṣva havyāśa yaste manasi vartate // (7.2) Par.?
vahnir uvāca / (8.1) Par.?
namaste sarvalokeśa ugramūrte namo 'stu te / (8.2) Par.?
retasā tava saṃdagdhaḥ kuṣṭhī jāto maheśvara / (8.3) Par.?
kṛpāṃ kuru mahādeva mama rogaṃ vināśaya // (8.4) Par.?
īśvara uvāca / (9.1) Par.?
havyavāha bhavārogo matprasādācca satvaram / (9.2) Par.?
atra tīrthe kṛtasnānaḥ svarūpaṃ pratipatsyase // (9.3) Par.?
ityuktvā ca mahādevastatraivāntaradhīyata / (10.1) Par.?
anantaraṃ havyavāhaḥ sasnau revājale tvaran // (10.2) Par.?
tadaiva roganirmukto 'bhavaddivyasvarūpavān / (11.1) Par.?
sthāpayāmāsa deveśaṃ sa vahniḥ piṅgaleśvaram // (11.2) Par.?
nāmnā saṃpūjayāmāsa tuṣṭāva stutibhirmudā / (12.1) Par.?
tato jagāma deśaṃ svaṃ devānāṃ havyavāhanaḥ // (12.2) Par.?
havyavāhena bhūpaivaṃ sthāpitaḥ piṅgaleśvaraḥ / (13.1) Par.?
jitakrodho hi yastatra upavāsaṃ samācaret // (13.2) Par.?
atirāntraphalaṃ tasya ante rudratvamāpnuyāt / (14.1) Par.?
guṇānvitāya viprāya kapilāṃ tatra bhārata // (14.2) Par.?
alaṃkṛtya savatsāṃ ca śaktyālaṅkārabhūṣitām / (15.1) Par.?
yaḥ prayacchati rājendra sa gacchetparamāṃ gatim // (15.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe piṅgaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ // (16.1) Par.?
Duration=0.075682878494263 secs.