UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4679
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam / (1.2)
Par.?
skandena nirmitaṃ pūrvaṃ tapaḥ kṛtvā sudāruṇam // (1.3)
Par.?
yudhiṣṭhira uvāca / (2.1)
Par.?
skandasya caritaṃ sarvamājanma dvijasattama / (2.2)
Par.?
tīrthasya ca vidhiṃ puṇyaṃ kathayasva yathārthataḥ // (2.3)
Par.?
śrīmārkaṇḍeya uvāca / (3.1)
Par.?
devadevena vai taptaṃ tapaḥ pūrvaṃ yudhiṣṭhira / (3.2)
Par.?
vijñaptena suraiḥ sarvairumādevī vivāhitā // (3.3)
Par.?
nāsti senāpatiḥ kaściddevānāṃ surasattama / (4.1)
Par.?
nīyante dānavairghoraiḥ sarve devāḥ savāsavāḥ // (4.2)
Par.?
yathā niśā vinā candraṃ divaso bhāskaraṃ vinā / (5.1)
Par.?
na śobhate muhūrtaṃ vai tathā senā vināyakā // (5.2)
Par.?
evaṃ jñātvā mahādeva parayā dayayā vibho / (6.1)
Par.?
senānīr dīyatāṃ kaścittriṣu lokeṣu viśrutaḥ // (6.2)
Par.?
etacchrutvā śubhaṃ vākyaṃ devānāṃ parameśvaraḥ / (7.1)
Par.?
kāmayāna umāṃ devīṃ sasmāra manasā smaram // (7.2)
Par.?
tena mūrchitasarvāṅgaḥ kāmarūpo jagadguruḥ / (8.1)
Par.?
kāmayāmāsa rudrāṇīṃ divyaṃ varṣaśataṃ kila // (8.2)
Par.?
devarājastato jñātvā mahāmaithunagaṃ haram / (9.1)
Par.?
saṃmantrya daivataiḥ sārddhaṃ praiṣayajjātavedasam // (9.2)
Par.?
tena gatvā mahādevaḥ paramānandasaṃsthitaḥ / (10.1)
Par.?
sahasā tena dṛṣṭo 'sau hāhetyuktvā samutthitaḥ // (10.2)
Par.?
tataḥ kruddhā mahādevī śāpavācamuvāca ha / (11.1)
Par.?
vepamānā mahārāja śṛṇu yatte vadāmyaham // (11.2)
Par.?
ahaṃ yasmāt suraiḥ sarvairyācitā putrajanmani / (12.1)
Par.?
kṛtā ratiśca viphalā saṃpreṣya jātavedasam // (12.2)
Par.?
tasmātsarve putrahīnā bhaviṣyanti na saṃśayaḥ / (13.1)
Par.?
hareṇoktastato vahnirasmākaṃ bījamāvaha // (13.2)
Par.?
yathā bhavati lokeṣu tathā tvaṃ kartum arhasi / (14.1)
Par.?
mama tejastvayā śakyaṃ gṛhītuṃ surasattama / (14.2)
Par.?
devakāryārthasiddhyarthaṃ nānyaḥ śakto jagattraye // (14.3)
Par.?
agniruvāca / (15.1)
Par.?
tejasastava me deva kā śaktirdhāraṇe vibho / (15.2)
Par.?
karoti bhasmasātsarvaṃ trailokyaṃ sacarācaram // (15.3)
Par.?
īśvara uvāca / (16.1)
Par.?
udarasthena bījena yadi te jāyate rujā / (16.2)
Par.?
tadā kṣipasva tattejo gaṅgātoye hutāśana // (16.3)
Par.?
evamuktvā mahādevo 'moghaṃ bījamuttamam / (17.1)
Par.?
havyavāhamukhe sarvaṃ prakṣipyāntaradhīyata // (17.2)
Par.?
gate cādarśanaṃ deve dahyamāno hutāśanaḥ / (18.1)
Par.?
gaṅgātoye vinikṣipya jagāma svaṃniveśanam // (18.2)
Par.?
asahantī tu tattejo gaṅgāpi saritāṃ varā / (19.1)
Par.?
śarastambe vinikṣipya jagāmāśu yathāgatam // (19.2)
Par.?
tatra jātaṃ tu taddṛṣṭvā sarve devāḥ savāsavāḥ / (20.1)
Par.?
kṛttikāṃ preṣayāmāsuḥ stanyaṃ pāyayituṃ tadā // (20.2)
Par.?
dṛṣṭvā tā āgatāḥ sarvā gaṅgāgarbhe mahāmateḥ / (21.1)
Par.?
ṣaṇmukhaiḥ ṣaṇmukho bhūtvā pipāsurapibatstanam // (21.2)
Par.?
jātakarmādisaṃskārānvedoktānpadmasambhavaḥ / (22.1)
Par.?
cakāra
sarvāndājendra vidhidṛṣṭena karmaṇā // (22.2)
Par.?
ṣaṇmukhātṣaṇmukho nāma kārttikeyastu
kṛttikāt / (23.1)
Par.?
kumāraśca kumāratvād gaṅgāgarbho 'gnijo 'paraḥ // (23.2)
Par.?
evaṃ kumāraḥ sambhūto hy anadhītya sa vedavit / (24.1)
Par.?
śāstrāṇyanekāni veda cacāra vipulaṃ tapaḥ // (24.2)
Par.?
devāraṇyeṣu sarveṣu nadīṣu ca nadeṣu ca / (25.1)
Par.?
pṛthivyāṃ yāni tīrthāni samudrād yāni bhārata // (25.2)
Par.?
tataḥ paryāyayogena narmadātaṭamāśritaḥ / (26.1)
Par.?
narmadādakṣiṇe kūle cacāra vipulaṃ tapaḥ // (26.2)
Par.?
ṛgyajuḥsāmavihitaṃ japañjāpyamaharniśam / (27.1)
Par.?
dhyāyamāno mahādevaṃ śucirdhamanisaṃtataḥ // (27.2)
Par.?
tato varṣasahasrānte pūrṇe devo maheśvaraḥ / (28.1)
Par.?
umayā sahitaḥ kāle tadā vacanam abravīt // (28.2)
Par.?
īśvara uvāca / (29.1)
Par.?
ahaṃ te varadastāta gaurī mātā pitā hyaham / (29.2)
Par.?
varaṃ vṛṇīṣva yacceṣṭaṃ triṣu lokeṣu durlabham // (29.3)
Par.?
ṣaṇmukha uvāca / (30.1)
Par.?
yadi tuṣṭo mahādeva umayā saha śaṅkara / (30.2)
Par.?
vṛṇomi mātāpitarau nānyā gatirmatirmama // (30.3)
Par.?
etacchrutvā śubhaṃ vākyaṃ putrasya vadanāccyutam / (31.1)
Par.?
tathetyuktvā tu snehena premṇā taṃ pariṣasvaje // (31.2)
Par.?
tatastaṃ mūrdhnyupāghrāya hyumayovāca śaṅkaraḥ // (32.1)
Par.?
īśvara uvāca / (33.1)
Par.?
akṣayaścāvyayaścaiva senānīs tvaṃ bhaviṣyasi // (33.2)
Par.?
śikhī ca te vāhanaṃ divyarūpo datto mayā śaktidharasya saṃkhye / (34.1)
Par.?
surāsurādīṃśca jayeti coktvā jagāma kailāsavaraṃ mahātmā // (34.2)
Par.?
gate cādarśanaṃ deve tadā sa śikhivāhanaḥ / (35.1)
Par.?
sthāpayitvā mahādevaṃ jagāma surasannidhau // (35.2)
Par.?
tadāprabhṛti tattīrthaṃ skandatīrthamiti śrutam / (36.1)
Par.?
sarvapāpaharaṃ puṇyaṃ martyānāṃ bhuvi durlabham // (36.2)
Par.?
tatra tīrthe tu yo rājanbhaktyā snātvārcayecchivam / (37.1)
Par.?
gandhamālyābhiṣekaiśca yājñikaṃ sa labhet phalam // (37.2)
Par.?
skandatīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ / (38.1)
Par.?
tilamiśreṇa toyena tasya puṇyaphalaṃ śṛṇu // (38.2)
Par.?
piṇḍadānena caikena vidhiyuktena bhārata / (39.1)
Par.?
dvādaśābdāni tuṣyanti pitaro nātra saṃśayaḥ // (39.2)
Par.?
tatra tīrthe tu rājendra śubhaṃ vā yādi vāśubham / (40.1)
Par.?
iha loke pare caiva tatsarvaṃ jāyate 'kṣayam // (40.2)
Par.?
tatra tīrthe tu yaḥ kaścit prāṇatyāgaṃ kariṣyati / (41.1)
Par.?
śāstrayuktena vidhinā sa gacchecchivamandiram // (41.2)
Par.?
kalpamekaṃ vasitvā tu devagandharvapūjitaḥ / (42.1)
Par.?
atra bhāratavarṣe tu jāyate vimale kule // (42.2) Par.?
vedavedāṅgatattvajñaḥ sarvavyādhivivarjitaḥ / (43.1)
Par.?
jīvedvarṣaśataṃ sāgraṃ putrapautrasamanvitaḥ // (43.2)
Par.?
idaṃ te kathitaṃ rājanskandatīrthasya sambhavam / (44.1)
Par.?
dhanyaṃ yaśasyamāyuṣyaṃ sarvaduḥkhaghnamuttamam / (44.2)
Par.?
sarvapāpaharaṃ puṇyaṃ devadevena bhāṣitam // (44.3)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe skandatīrthamāhātmyavarṇanaṃ nāmaikādaśottaraśatatamo 'dhyāyaḥ // (45.1)
Par.?
Duration=0.17203092575073 secs.