Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4665
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahīpāla vyāsatīrthamanuttamam / (1.2) Par.?
durlabhaṃ manujaiḥ puṇyamantarikṣe vyavasthitam // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
kasmādvai vyāsatīrthaṃ tadantarikṣe vyavasthitam / (2.2) Par.?
etadākhyāhi saṃkṣepāt tyaja granthasya vistaram // (2.3) Par.?
śrīmārkaṇḍeya uvāca / (3.1) Par.?
sādhu sādhu mahābāho dharmavānsādhuvatsala / (3.2) Par.?
svakarmanirataḥ pārtha tīrthayātrākṛtādaraḥ // (3.3) Par.?
durlabhaṃ sarvajantūnāṃ vyāsatīrthaṃ nareśvara / (4.1) Par.?
pīḍito vṛddhabhāvena akalpo 'haṃ nṛpātmaja // (4.2) Par.?
visaṃjño gatavittastu saṃjātaḥ smṛtivarjitaḥ / (5.1) Par.?
guhyādguhyataraṃ tīrthaṃ nākhyātaṃ kasyacinmayā // (5.2) Par.?
kalistatraiva rājendra na viśedvyāsasaṃśrayāt / (6.1) Par.?
antarikṣe tu saṃjātaṃ revāyāśceṣṭitena tu // (6.2) Par.?
viriñcirnaiva śaknoti revāyā guṇakīrtanam / (7.1) Par.?
kathaṃ jñāsyāmyahaṃ tāta revāmāhātmyamuttamam // (7.2) Par.?
vyāsatīrthaṃ viśeṣeṇa lavamātraṃ bravīmyataḥ / (8.1) Par.?
pratyakṣaḥ pratyayo yatra dṛśyate 'dya kalau yuge // (8.2) Par.?
vihaṅgo gacchate naiva bhittvā śūlaṃ sudāruṇam / (9.1) Par.?
tasyotpattiṃ samāsena kathayāmi nṛpātmaja // (9.2) Par.?
āsītpūrvaṃ mahīpāla munirmānyaḥ parāśaraḥ / (10.1) Par.?
tenātyugraṃ tapaścīrṇaṃ gaṅgāmbhasi mahāphalam // (10.2) Par.?
prāṇāyāmena saṃtasthau praviṣṭo jāhnavījale / (11.1) Par.?
pūrṇe dvādaśame varṣe niṣkrānto jalamadhyataḥ // (11.2) Par.?
bhikṣārthī saṃcared grāmaṃ nāvā yatraiva tiṣṭhati / (12.1) Par.?
tatra tena parā dṛṣṭā bālā caiva manoharā // (12.2) Par.?
tāṃ dṛṣṭvā sa ca kāmārta uvāca madhuraṃ tadā / (13.1) Par.?
māṃ nayasva paraṃ pāraṃ kāsi tvaṃ mṛgalocane // (13.2) Par.?
nāvārūḍhe nadītīre mama cittapramāthini / (14.1) Par.?
evamuktā tu sā tena praṇamya ṛṣipuṃgavam // (14.2) Par.?
kathayāmāsa cātmānaṃ dṛṣṭvā taṃ kāmamohitam / (15.1) Par.?
kaivartānāṃ gṛhe dāsī kanyāhaṃ dvijasattama // (15.2) Par.?
nāvāsaṃrakṣaṇārthāya ādiṣṭā svāminā vibho / (16.1) Par.?
mayā vijñāpitaṃ vṛttamaśeṣaṃ jñātumarhasi // (16.2) Par.?
evamuktastayā so 'tha kṣaṇaṃ dhyātvābravīd idam // (17.1) Par.?
parāśara uvāca / (18.1) Par.?
ahaṃ jñānabalādbhadre tava jānāmi sambhavam / (18.2) Par.?
kaivartaputrikā na tvaṃ rājakanyāsi sundari // (18.3) Par.?
kanyovāca / (19.1) Par.?
kaḥ pitā kathyatāṃ brahmankasyā vā hyudarodbhavā / (19.2) Par.?
kasminvaṃśe prasūtāhaṃ kaivartatanayā katham // (19.3) Par.?
parāśara uvāca / (20.1) Par.?
kathayāmi samastaṃ yattvayā pṛṣṭamaśeṣataḥ / (20.2) Par.?
vasurnāmeti bhūpālaḥ somavaṃśavibhūṣaṇaḥ // (20.3) Par.?
jambūdvīpādhipo bhadre śatrūṇāṃ bhayavardhanaḥ / (21.1) Par.?
śatāni sapta bhāryāṇāṃ putrāṇāṃ ca daśaiva tu // (21.2) Par.?
dharmeṇa pālayellokānīśavatpūjyate sadā / (22.1) Par.?
mlecchāstasyāvidheyāśca kṣīradvīpanivāsinaḥ // (22.2) Par.?
teṣāmutsādanārthāya yayāvullaṅghya sāgaram / (23.1) Par.?
saṃyuktaḥ putrabhṛtyaiśca pauruṣe mahati sthitaiḥ // (23.2) Par.?
samaraṃ taiḥ samārabdhaṃ mlecchaiśca vasunā saha / (24.1) Par.?
jitā mlecchāḥ samastāste vasunā mṛgalocane // (24.2) Par.?
karadāste kṛtāstena saputrabalavāhanāḥ / (25.1) Par.?
pradhānā tasya sā rājñī tava mātā mṛgekṣaṇe // (25.2) Par.?
pravāsasthe mahīpāle saṃjātā sā rajasvalā / (26.1) Par.?
nārīṇāṃ tu sadākālaṃ manmatho hyadhiko bhavet // (26.2) Par.?
viśeṣeṇa ṛtoḥ kāle bhidyante kāmasāyakaiḥ / (27.1) Par.?
manmathena tu saṃtaptācintayatsā śubhekṣaṇā // (27.2) Par.?
dūtaṃ vai preṣayāmyadya vasurājñaḥ samīpataḥ / (28.1) Par.?
āhūtaḥ satvaraṃ dūta gaccha tvaṃ nṛpasannidhau // (28.2) Par.?
dūta uvāca / (29.1) Par.?
paratīraṃ gato devi vasurājāriśāsanaḥ / (29.2) Par.?
tatra gantum aśakyeta jalayānairvinā śubhe // (29.3) Par.?
tāni yānāni sarvāṇi gṛhītāni pare taṭe / (30.1) Par.?
dūtavākyena sā rājñī viṣaṇṇā kāmapīḍitā // (30.2) Par.?
tatsakhī tāmuvācātha kasmāttvaṃ paritapyase / (31.1) Par.?
svalekhaḥ preṣyatāṃ devi śukahaste yathārthataḥ // (31.2) Par.?
samudraṃ laṅghayitvā tu śakuntā yānti sundari / (32.1) Par.?
sakhivākyena sā rājñī svasthā jātā narādhipa // (32.2) Par.?
vyāhṛto lekhakastatra likha lekhaṃ mamājñayā / (33.1) Par.?
tvaddhīnā satyabhāmādya vaso rājanna jīvati // (33.2) Par.?
ṛtukālo 'dya saṃjāto likha lekhaṃ tu lekhakaṃ / (34.1) Par.?
likhite bhūrjapatre tu lekhe vai lekhakena tu // (34.2) Par.?
śukaḥ pañjaramadhyastha ānītoddhaiva sannidhau // (35.1) Par.?
satyabhāmovāca / (36.1) Par.?
nītvā lekhaṃ gaccha śīghraṃ vasurājñaḥ samīpataḥ / (36.2) Par.?
śakuniḥ praṇato bhūtvā gṛhītvā lekhamuttamam // (36.3) Par.?
utpatya sahasā rājañjagāmākāśamaṇḍalam / (37.1) Par.?
tataḥ pakṣī gataḥ śīghraṃ vasurājasamīpataḥ // (37.2) Par.?
kṣipte lekhe śukenaiva satyabhāmāvisarjite / (38.1) Par.?
vasurājñā tato lekho gṛhya haste 'vadhāritaḥ // (38.2) Par.?
lekhārthaṃ cintayitvā tu gṛhya vīryaṃ nareśvaraḥ / (39.1) Par.?
amoghaṃ puṭikāṃ kṛtvā pratilekhena miśritam // (39.2) Par.?
śukasya so 'payāmāsa gaccha rājñīsamīpataḥ / (40.1) Par.?
praṇamya vasurājānaṃ bījaṃ gṛhyotpapāta ha // (40.2) Par.?
samudropari samprāptaḥ śukaḥ śyenena vīkṣitaḥ / (41.1) Par.?
sāmiṣaṃ taṃ śukaṃ jñātvā śyenas tam abhyadhāvata // (41.2) Par.?
hataścañcuprahāreṇa śukaḥ śyenena bhārata / (42.1) Par.?
mūrcchayā tasya tadbījaṃ patitaṃ sāgarāmbhasi // (42.2) Par.?
matsyena gilitaṃ tacca bījaṃ vasumahīpateḥ / (43.1) Par.?
kanyā matsyodare jātā tena bījena sundari // (43.2) Par.?
prāpto 'sau lubdhakairmatsya ānītaḥ svagṛhaṃ tataḥ / (44.1) Par.?
yāvad vidārito matsyas tāvad dṛṣṭā tvam uttame // (44.2) Par.?
śaśimaṇḍalasaṅkāśā sūryatejaḥsamaprabhā / (45.1) Par.?
dṛṣṭvā tvāṃ harṣitāḥ sarve kaivartā jāhnavītaṭe // (45.2) Par.?
harṣitāste gatāḥ sarve pradhānasya ca mandiram / (46.1) Par.?
strīratnaṃ kathayāmāsurgṛhāṇa tvaṃ mahāprabham // (46.2) Par.?
gṛhītā tena tanvaṅgī hyaputreṇa mṛgekṣaṇā / (47.1) Par.?
bhāryāṃ svāmāha tanvaṅgi pālayasva mṛgekṣaṇe // (47.2) Par.?
tataḥ sā cintayāmāsa parāśaravacastadā / (48.1) Par.?
evamuktvā tu sā tena dattātmānaṃ nareśvara // (48.2) Par.?
uvāca sādhu me brahmanmatsyagandho 'nu vartate / (49.1) Par.?
tatastena tu sā bālā divyagandhādhivāsitā // (49.2) Par.?
kṛtā yogabalenaiva jvālayitvā vibhāvasum / (50.1) Par.?
kṛtvā pradakṣiṇaṃ vahnimūḍhā tena rasāttadā // (50.2) Par.?
jalayānasya madhye tu kāmasthānānyasaṃspṛśat / (51.1) Par.?
jñātvā kāmotsukaṃ vipraṃ bhītā sā dharmanandana // (51.2) Par.?
hasantī tamuvācātha deva tvaṃ lokasannidhau / (52.1) Par.?
na lajjase kathaṃ dhīmankurvāṇaḥ pāmarocitam // (52.2) Par.?
tatastena kṣaṇaṃ dhyātvā saṃsmṛtā hṛdi tāmasī / (53.1) Par.?
āgatā tāmasī māyā yayā vyāptaṃ carācaram // (53.2) Par.?
tataḥ sā vismitā tena karmaṇaiva tu rañjitā / (54.1) Par.?
brahmacaryābhitaptena strīsaukhyaṃ krīḍitaṃ tadā // (54.2) Par.?
tataḥ sā tatkṣaṇādeva garbhabhāreṇa pīḍitā / (55.1) Par.?
prasūtā bālakaṃ tatra jaṭilaṃ daṇḍadhāriṇam // (55.2) Par.?
kamaṇḍaludharaṃ śāntaṃ mekhalākaṭibhūṣitam / (56.1) Par.?
uttarīyakṛtaskandhaṃ viṣṇumāyāvivarjitam // (56.2) Par.?
tato 'pi śaṅkitā pārtha dṛṣṭvā taṃ kalabālakam / (57.1) Par.?
vepamānā tato bālā jagāma śaraṇaṃ muneḥ // (57.2) Par.?
rakṣa rakṣa muniśreṣṭha parāśara mahāmate / (58.1) Par.?
jātaṃ me 'tyadbhutaṃ putraṃ kaupīnavaramekhalam / (58.2) Par.?
daṇḍahastaṃ jaṭāyuktam uttarīyavibhūṣitam // (58.3) Par.?
parāśara uvāca / (59.1) Par.?
mā bhaiṣīḥ svasute jāte kumārī tvaṃ bhaviṣyasi / (59.2) Par.?
nāmnā yojanagandheti dvitīyaṃ satyavatyapi // (59.3) Par.?
śaṃtanur nāma rājā yaḥ sa te bhartā bhaviṣyati / (60.1) Par.?
prathamā mahiṣī tasya somavaṃśavibhūṣaṇā // (60.2) Par.?
gaccha tvaṃ svāśrayaṃ śubhre pūrvarūpeṇa saṃsthitā / (61.1) Par.?
mā viṣādaṃ kuruṣvātra dṛṣṭaṃ jñānasya me balam // (61.2) Par.?
ityuktvā prayayau vipraḥ sā bālā putramāśritā / (62.1) Par.?
natvoce mātaraṃ bhaktyā sāṣṭāṅgaṃ vinayānataḥ // (62.2) Par.?
kṣamyatāṃ mātaruktaṃ me prasādaḥ kriyatām api / (63.1) Par.?
īśvarārādhane yatnaṃ kariṣyāmyahamambike // (63.2) Par.?
tataḥ sā putravākyena viṣaṇṇā vākyam abravīt // (64.1) Par.?
yojanagandhovāca / (65.1) Par.?
mā tyaktvā gaccha vatsādya mātaraṃ māmanāgasam / (65.2) Par.?
tvadviyogena me putra pañcatvaṃ bhāvyasaṃśayam // (65.3) Par.?
nāsti putrasamaḥ sneho nāsti bhrātṛsamaṃ kulam / (66.1) Par.?
nāsti satyaparo dharmo nānṛtātpātakaṃ param // (66.2) Par.?
bālabhāve mayā jāta ādhāraḥ kila jāyase / (67.1) Par.?
na me bhartā na me putraḥ paśya karmaviḍambanam // (67.2) Par.?
vyāsa uvāca / (68.1) Par.?
mā viṣādaṃ kuruṣvāntaḥ satyam etanmayoritam / (68.2) Par.?
āpatkāle 'smi te devi smartavyaḥ kāryasiddhaye // (68.3) Par.?
āpadastārayiṣyāmi kṣamyatāṃ me duruttaram / (69.1) Par.?
ityuktvā prayayau vyāsaḥ kanyā sāpi gatā gṛham // (69.2) Par.?
parāśarasutastatra viṣaṣṇo vanamadhyataḥ / (70.1) Par.?
tretāyugāvasāne tu dvāparādau nareśvara // (70.2) Par.?
vyāsārthaṃ cintayāmāsurdevāḥ śakrapurogamāḥ / (71.1) Par.?
ākhyāto nāradenaiva putraḥ parāśarasya saḥ // (71.2) Par.?
kaivartaputrikājāto jñānī jahnusutātaṭe / (72.1) Par.?
tato nāradavākyena āgatāḥ surasattamāḥ // (72.2) Par.?
rāmaḥ pitāmahaḥ śakro munisaṅghaiḥ samāvṛtāḥ / (73.1) Par.?
āsyādikaṃ pṛthagdattvā sādhu sādhvityudīrayan // (73.2) Par.?
pitāmahena vai bālo garbhādhānādisaṃskṛtaḥ / (74.1) Par.?
dvīpāyano dvīpajanmā pārāśaryaḥ parāśarāt // (74.2) Par.?
kṛṣṇāṃśātkṛṣṇanāmāyaṃ vyāso vedānvyasiṣyati / (75.1) Par.?
virañcinābhiṣikto 'sau munisaṅghaiḥ punaḥpunaḥ // (75.2) Par.?
vyāsastvaṃ sarvalokeṣu ityuktvā prayayuḥ surāḥ / (76.1) Par.?
tīrthayātrā samārabdhā kṛṣṇadvaipāyanena tu // (76.2) Par.?
gaṅgāvagāhitā tena kedāraśca sapuṣkaraḥ / (77.1) Par.?
gayā ca naimiṣaṃ tīrthaṃ kurukṣetraṃ sarasvatī // (77.2) Par.?
ujjayinyāṃ mahākālaṃ somanāthaṃ prabhāsake / (78.1) Par.?
pṛthivyāṃ sāgarāntāyāṃ snātvā yāto mahāmuniḥ // (78.2) Par.?
amṛtāṃ narmadāṃ prāpto rudradehodbhavāṃ śubhām / (79.1) Par.?
sāhlādo narmadāṃ dṛṣṭvā cittaviśrāntimāpa ca // (79.2) Par.?
tapaścacāra vipulaṃ narmadātaṭamāśritaḥ / (80.1) Par.?
grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ // (80.2) Par.?
sārdravāsāśca hemante tiṣṭhandadhyau maheśvaram / (81.1) Par.?
svāntarhṛtkamale sthāpya dhyāyate parameśvaram // (81.2) Par.?
sṛṣṭisaṃhārakartāram achedyaṃ varadaṃ śubham / (82.1) Par.?
nityaṃ siddheśvaraṃ liṅgaṃ pūjayeddhyānatatparaḥ // (82.2) Par.?
arcanātsiddhaliṅgasya dhyānayogaprabhāvataḥ / (83.1) Par.?
pratyakṣaḥ śaṅkaro jātaḥ kṛṣṇadvaipāyanasya saḥ // (83.2) Par.?
īśvara uvāca / (84.1) Par.?
toṣito 'haṃ tvayā vatsa varaṃ varaya śobhanam // (84.2) Par.?
vyāsa uvāca / (85.1) Par.?
yadi tuṣṭo 'si me deva yadi deyo varo mama / (85.2) Par.?
pratyakṣo narmadātīre svayameva bhaviṣyasi / (85.3) Par.?
atītānāgatajño 'haṃ tvatprasādādumāpate // (85.4) Par.?
īśvara uvāca / (86.1) Par.?
evaṃ bhavatu te putra matprasādādasaṃśayam / (86.2) Par.?
tvayi bhaktigṛhīto 'haṃ pratyakṣo narmadātaṭe // (86.3) Par.?
sahasrāṃśārdhabhāvena pratyakṣo 'haṃ tvadāśrame / (87.1) Par.?
ityuktvā prayayau devaḥ kailāsaṃ nagamuttamam // (87.2) Par.?
patnīsaṃgrahaṇaṃ jātaṃ kṛṣṇadvaipāyanasya tu / (88.1) Par.?
śāstroktena vidhānena patnī pālayatastathā // (88.2) Par.?
putro jāto hyaputrasya parāśarasutasya ca / (89.1) Par.?
devair vardhāpitaḥ sarvair iñcendrapurogamaiḥ // (89.2) Par.?
putrajanmanyathājagmur vaśiṣṭhādyā munīśvarāḥ / (90.1) Par.?
tīrthayātrāprasaṅgena parāśarapurogamāḥ // (90.2) Par.?
manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ / (91.1) Par.?
yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī // (91.2) Par.?
evamādisahasrāṇi lakṣakoṭiśatāni ca / (92.1) Par.?
saśiṣyāśca mahābhāgā narmadātaṭamāśritāḥ // (92.2) Par.?
vyāsāśrame śubhe ramye saṃtuṣṭā āyayurnṛpa / (93.1) Par.?
dṛṣṭvā tānso 'pi viprendrānabhyutthānakṛtodyamaḥ // (93.2) Par.?
pituḥ pūrvaṃ praṇamyādau sarveṣāṃ ca yathāvidhi / (94.1) Par.?
āsanāni dadau bhaktyā pādyamarghaṃ nyavedayat // (94.2) Par.?
kṛtāñjalipuṭo bhūtvā vākyametad uvāca ha / (95.1) Par.?
uddhṛto 'haṃ na sandeho yuṣmatsambhāṣaṇārcanāt // (95.2) Par.?
āraṇyāni ca śākāni phalānyāraṇyajāni ca / (96.1) Par.?
tāni dāsyāmi yuṣmākaṃ sarveṣāṃ prītipūrvakam // (96.2) Par.?
nyamantrayata tānsarvānpratyekaṃ praṇipatya ca / (97.1) Par.?
tataste praṇataṃ dṛṣṭvā kṛṣṇadvaipāyanaṃ munim // (97.2) Par.?
vardhayitvā jayāśīrbhiravalokya parasparam / (98.1) Par.?
parāśaraḥ samastaiśca vīkṣito munipuṃgavaiḥ // (98.2) Par.?
uttaraṃ dīyatāṃ tāta kṛṣṇadvaipāyanasya ca / (99.1) Par.?
evamuktastu taiḥ sarvairbhagavānsa parāśaraḥ / (99.2) Par.?
provāca svātmajaṃ vyāsamṛṣīṇāṃ yaccikīrṣitam // (99.3) Par.?
śrīparāśara uvāca / (100.1) Par.?
necchanti dakṣiṇe kūle vratabhaṅgabhayādatha / (100.2) Par.?
bhojanaṃ bhoktukāmāste śrāddhe caiva viśeṣataḥ // (100.3) Par.?
vyāsa uvāca / (101.1) Par.?
karomi bhavatāmuktamatraiva sthīyatāṃ kṣaṇam / (101.2) Par.?
yāvatprasādya saritaṃ karomi vidhimuttamam // (101.3) Par.?
evamuktvā śucirbhūtvā narmadātaṭamāsthitaḥ / (102.1) Par.?
stotraṃ jagāda sahasā tannibodha nareśvara // (102.2) Par.?
jaya bhagavati devi namo varade jaya pāpavināśinī bahuphalade / (103.1) Par.?
jaya śumbhaniśumbhakapāladhare praṇamāmi tu devanarārtihare // (103.2) Par.?
jaya candradivākaranetradhare jaya pāvakabhūṣitavaktravare / (104.1) Par.?
jaya bhairavadehanilīnapare jaya andhakaraktaviśoṣakare // (104.2) Par.?
jaya mahiṣavimardini śūlakare jaya lokasamastakapāpahare / (105.1) Par.?
jaya devi pitāmaharāmanate jaya bhāskaraśakraśiro'vanate // (105.2) Par.?
jaya ṣaṇmukhasāyudha īśanute jaya sāgaragāmini śambhunute / (106.1) Par.?
jaya duḥkhadaridravināśakare jaya putrakalatravivṛddhikare // (106.2) Par.?
jaya devi samastaśarīradhare jaya nākavidarśini duḥkhahare / (107.1) Par.?
jaya vyādhivināśini mokṣakare jaya vāñchitadāyini siddhavare // (107.2) Par.?
etadvyāsakṛtaṃ stotraṃ yaḥ paṭhecchivasannidhau / (108.1) Par.?
gṛhe vā śuddhabhāvena kāmakrodhavivarjitaḥ // (108.2) Par.?
tasya vyāso bhavetprītaḥ prītaśca vṛṣavāhanaḥ / (109.1) Par.?
prītā syānnarmadā devī sarvapāpakṣayaṃkarī // (109.2) Par.?
na te yānti yamālokaṃ yaiḥ stutā bhuvi narmadā / (110.1) Par.?
pitāmaho 'pi muhyeta devi tvadguṇakīrtanāt // (110.2) Par.?
vākpatirnaiva te vaktuṃ svarūpaṃ veda narmade / (111.1) Par.?
kathaṃ guṇānahaṃ devi tvadīyāñjñātumutsahe // (111.2) Par.?
iti jñātvā śuciṃ bhāvaṃ vāṅmanaḥkāyakarmabhiḥ / (112.1) Par.?
prasannā narmadādevī tato vacanam abravīt // (112.2) Par.?
satyavādena tuṣṭāhaṃ bhobho vyāsa mahāmune / (113.1) Par.?
yadīcchasi varaṃ kiṃcittaṃ te sarvaṃ dadāmyaham // (113.2) Par.?
vyāsa uvāca / (114.1) Par.?
yadi tuṣṭāsi me devi yadi deyo varo mama / (114.2) Par.?
ātithyamuttare kūle ṛṣīṇāṃ dātumarhasi // (114.3) Par.?
narmadovāca / (115.1) Par.?
ayuktaṃ yācitaṃ vyāsa vimārge yatpravartanam / (115.2) Par.?
indracandrayamaiḥ śakyam unmārge na pravartitum // (115.3) Par.?
yācasvānyaṃ varaṃ putra yatkiṃcidbhuvi durlabham / (116.1) Par.?
etacchrutvā vaco devyā vyāso mūrcchāṃ yatastadā // (116.2) Par.?
vṛthā kleśo 'dya me jāta iti matvā papāta ha / (117.1) Par.?
dharaṇī calitā sarvā saśailavanakānanā // (117.2) Par.?
mūrcchāpannaṃ tato vyāsaṃ dṛṣṭvā devāḥ savāsavāḥ / (118.1) Par.?
hāhākāramukhāḥ sarve tatrājagmuḥ sahasraśaḥ // (118.2) Par.?
vyāsamutthāpayāmāsur vedavyasanatatparam / (119.1) Par.?
brāhmaṇārthe ca saṃkliṣṭo nātmahetoḥ saridvare // (119.2) Par.?
gavārthe brāhmaṇārthe ca sadyaḥ prāṇānparityajet / (120.1) Par.?
evaṃ sā narmadā proktā brahmādyaiḥ surasattamaiḥ // (120.2) Par.?
suśītalaistaṃ bahubhiśca vātair revābhyaṣiñcatsvajalena bhītā / (121.1) Par.?
sacetanaḥ satyavatīsuto 'pi praṇamya devānsaritaṃ jagāda // (121.2) Par.?
vyāsa uvāca / (122.1) Par.?
tīrthaiḥ samastaiḥ kila sevanāya phalaṃ pradiṣṭaṃ mama mandabhāgyāt / (122.2) Par.?
yaddevi puṇyā viphalā mamāśā āraṇyapuṣpāṇi yathā janānām // (122.3) Par.?
narmadovāca / (123.1) Par.?
yato yato māṃ hi mahānubhāva ninīṣate cittamilātale 'tra / (123.2) Par.?
vindhyena sārddhaṃ tava mārgamadya yāsyāmyahaṃ daṇḍadharasya pṛṣṭhe // (123.3) Par.?
evamukto mahātejā vyāsaḥ satyavatīsutaḥ / (124.1) Par.?
dakṣiṇe cālayāmāsa svāśramasya saridvarām // (124.2) Par.?
daṇḍahasto mahātejā huṅkāramakaronmuniḥ / (125.1) Par.?
vyāsahuṅkārabhītā sā calitā rudranandinī // (125.2) Par.?
daṇḍena darśayanmārgaṃ devī tatra pravartitā / (126.1) Par.?
vyāsamārgaṃ gatā devī dṛṣṭā śakrapurogamaiḥ // (126.2) Par.?
puṣpavṛṣṭiṃ tato devā vyamuñcan saha kiṃkaraiḥ / (127.1) Par.?
kiṃ kurmo brūhi me putra karmaṇā te sma rañjitāḥ // (127.2) Par.?
vyāsa uvāca / (128.1) Par.?
tapaśca vipulaṃ kṛtvā dānaṃ dattvā mahāphalam / (128.2) Par.?
etadeva naraiḥ kāryaṃ sādhūnāṃ yatsukhāvaham // (128.3) Par.?
yadi tuṣṭā mahābhāgā anugrāhyo hyahaṃ yadi / (129.1) Par.?
tasmānmamāśrame sarvaiḥ sthīyatāṃ nātra saṃśayaḥ // (129.2) Par.?
ātithyaṃ śākaparṇena revāmṛtavimiśritam / (130.1) Par.?
pratipannaṃ samastairvaḥ parāśaramukhairmama / (130.2) Par.?
sthātavyaṃ svāśrame sarvair revāyā uttare taṭe // (130.3) Par.?
mārkaṇḍeya uvāca / (131.1) Par.?
snānatarpaṇanityāni kṛtāni dvijasattamaiḥ / (131.2) Par.?
vyāsakuṇḍe tato gatvā homaḥ sarvaiḥ prakalpitaḥ // (131.3) Par.?
śrīphalairbilvapatraiśca juhuvurjātavedasam / (132.1) Par.?
gautamo bhṛgurmāṇḍavyo nārado lomaśastathā // (132.2) Par.?
parāśarastathā śaṅkhaḥ kauśikaścyavano muniḥ / (133.1) Par.?
pippalādo vasiṣṭhaśca nāciketo mahātapāḥ // (133.2) Par.?
viśvāmitro 'pyagastyaśca uddālakayamau tathā / (134.1) Par.?
śāṇḍilyo jaiminiḥ kaṇvo yājñavalkyośano'ṅgirāḥ // (134.2) Par.?
śātātapo dadhīciśca kapilo gālavastathā / (135.1) Par.?
jaigīṣavyastathā dakṣo bharato mudgalastathā // (135.2) Par.?
vātsyāyano mahātejāḥ saṃvartaḥ śaktireva ca / (136.1) Par.?
jātūkarṇyo bharadvājo vālakhilyāruṇistathā // (136.2) Par.?
evamādisahasrāṇi juhvate jātavedasam / (137.1) Par.?
akṣamālākarotkīrṇā dhyānayogaparāyaṇāḥ // (137.2) Par.?
ekacittā dvijāḥ sarve cakrurhomakriyāṃ tadā / (138.1) Par.?
tataḥ samutthitaṃ liṅgaṃ mokṣadaṃ vyādhināśanam // (138.2) Par.?
acchedyaṃ paramaṃ devaṃ dṛṣṭvā vyāsastutoṣa ca / (139.1) Par.?
puṣpavṛṣṭiṃ dadurdevā āśīrvādāndvijottamāḥ // (139.2) Par.?
sāṣṭāṅgaṃ praṇato vyāso devaṃ dṛṣṭvā trilocanam / (140.1) Par.?
brāhmaṇānpūjayāmāsa śākamūlaphalena ca // (140.2) Par.?
pitṛpūrvaṃ dvijāḥ sarve bhojitāḥ pāṇḍunandana / (141.1) Par.?
āśīrvādāṃstataḥ puṇyān dattvā viprā yayuḥ punaḥ // (141.2) Par.?
tadā prabhṛti tattīrthaṃ vyāsākhyaṃ procyate budhaiḥ // (142.1) Par.?
yudhiṣṭhira uvāca / (143.1) Par.?
vyāsatīrthasya yatpuṇyaṃ tatsarvaṃ kathayasva me / (143.2) Par.?
snānadānavidhānaṃ ca yasminkāle mahāphalam // (143.3) Par.?
śrīmārkaṇḍeya uvāca / (144.1) Par.?
kathayāmi samastaṃ te bhrātṛbhiḥ saha pāṇḍava / (144.2) Par.?
kārttikasya site pakṣe caturdaśyāṃ jitendriyaḥ // (144.3) Par.?
upoṣya yo naro bhaktyā rātrau kurvīta jāgaram / (145.1) Par.?
snāpayed īśvaraṃ bhaktyā kṣaudrakṣīreṇa sarpiṣā // (145.2) Par.?
dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ / (146.1) Par.?
śrīkhaṇḍena sugandhena guṇṭhayet parameśvaram // (146.2) Par.?
tataḥ sugandhakusumairbilvapatraiśca pūjayet / (147.1) Par.?
mucukundena kundena kuśajātīprasūnakaiḥ // (147.2) Par.?
unmattamunipuṣpaiśca tathānyaiḥ kālasambhavaiḥ / (148.1) Par.?
arcayetparayā bhaktyā dvīpeśvaram anuttamam // (148.2) Par.?
ikṣugaḍukadānena tuṣyate parameśvaraḥ / (149.1) Par.?
gaḍukāṣṭakadānena pātakaṃ yātyahorjitam // (149.2) Par.?
māsarjitaṃ ca naśyeta gaḍukāṣṭaśatena ca / (150.1) Par.?
ṣāṇmāsikaṃ sahasreṇa dviguṇair abdikaṃ tathā // (150.2) Par.?
ājanmajanitaṃ pāpamayutena praṇaśyati / (151.1) Par.?
dviguṇairnaśyate vyādhistriguṇaiḥ syāddhanāgamaḥ // (151.2) Par.?
ṣaḍguṇair jāyate vāgmī siddhastaddviguṇaistathā / (152.1) Par.?
rudratvaṃ daśalakṣaiśca jāyate nātra saṃśayaḥ // (152.2) Par.?
paurṇamāsyāṃ nṛpaśreṣṭha snānaṃ kurvīta bhaktitaḥ / (153.1) Par.?
mantroktena vidhānena sarvapāpakṣayaṃkaram // (153.2) Par.?
vāruṇaṃ ca tathāgneyaṃ brāhmayaṃ caivākṣayaṃkaram / (154.1) Par.?
devānpitṝn manuṣyāṃśca vidhivattarpayedbudhaḥ // (154.2) Par.?
ṛcā ṛgvedajaṃ puṇyaṃ sāmnā sāmaphalaṃ labhet / (155.1) Par.?
yajurvedasya yajuṣā gāyatryā sarvamāpnuyāt // (155.2) Par.?
akṣaraṃ ca japenmantraṃ sauraṃ vā śivadaivatam / (156.1) Par.?
athavā vaiṣṇavaṃ mantraṃ dvādaśākṣarasaṃjñitam // (156.2) Par.?
pūjayedbrāhmaṇānbhaktyā sarvalakṣaṇalakṣitān / (157.1) Par.?
svadāraniratānviprāndambhalobhavivarjitān // (157.2) Par.?
bhinnavṛttikarān pāpān patitāñchūdrasevanān / (158.1) Par.?
śūdrīgrahaṇasaṃyuktānvṛṣalī yasya mandire // (158.2) Par.?
parokṣavādino duṣṭāngurunindāparāyaṇān / (159.1) Par.?
vedadveṣaṇaśīlāṃśca haitukān bakavṛttikān // (159.2) Par.?
īdṛśānvarjayecchrāddhe dāne sarvavrateṣu ca / (160.1) Par.?
gāyatrīsāramātro 'pi varaṃ vipraḥ suyantritaḥ // (160.2) Par.?
nāyantritaś caturvedī sarvāśī sarvavikrayī / (161.1) Par.?
īdṛśānpūjayedviprānannadānahiraṇyataḥ // (161.2) Par.?
upānahau ca vastrāṇi śayyāṃ chatramathāsanam / (162.1) Par.?
yo dadyādbrāhmaṇe bhaktyā so 'pi svarge mahīyate // (162.2) Par.?
pratyakṣā surabhī tatra jaladhenus tathāghṛtā / (163.1) Par.?
tiladhenuḥ pradātavyā mahiṣyaśca tathaiva ca // (163.2) Par.?
kṛṣṇājinapradātā yo dātā yastilasarpiṣoḥ / (164.1) Par.?
kanyāpustakayordātā so 'kṣayaṃ lokamāpnuyāt // (164.2) Par.?
dhūrvāhau khurasaṃyuktau dhānyopaskarasaṃyutau / (165.1) Par.?
dāpayetsvargakāmastu iti me satyabhāṣitam // (165.2) Par.?
sūtreṇa veṣṭayeddvīpamathavā jagatīṃ śubham / (166.1) Par.?
mandiraṃ parayā bhaktyā parameśamathāpi vā // (166.2) Par.?
pradakṣiṇāṃ vidhānena yaḥ karotyatra mānavaḥ / (167.1) Par.?
jambūplākṣāhvayau dvīpau śālmaliścāparo nṛpa // (167.2) Par.?
kuśaḥ krauñcastathā kāśaḥ puṣkaraścaiva saptamaḥ / (168.1) Par.?
saptasāgaraparyantā veṣṭitā tena bhārata // (168.2) Par.?
dvīpeśvare mahārāja vṛṣotsargaṃ ca kārayet / (169.1) Par.?
vṛṣeṇāruṇavarṇena māheśaṃ lokamāpnuyāt // (169.2) Par.?
yastu vai pāṇḍuro vaktre lalāṭe pādayostathā / (170.1) Par.?
lāṅgūle yastu vai śubhraḥ sa vai nākasya darśakaḥ // (170.2) Par.?
nīlo 'yamīdṛśaḥ prokto yastu dvīpeśvare tyajet / (171.1) Par.?
sa samāḥ romasaṃkhyātā nāke vasati bhārata // (171.2) Par.?
sauraṃ ca śāṃkaraṃ lokaṃ vairañcaṃ vaiṣṇavaṃ kramāt / (172.1) Par.?
bhunakti svecchayā rājanvyāsatīrthaprabhāvataḥ // (172.2) Par.?
sapatnīkaṃ tato vipraṃ pūjayet tatra bhaktitaḥ / (173.1) Par.?
sitaraktāni vastrāṇi yo dadyād agrajanmane // (173.2) Par.?
kṛtvā pradakṣiṇaṃ yugmaṃ prīyatāṃ me jagadguruḥ / (174.1) Par.?
nāsti viprasamo bandhuriha loke paratra ca // (174.2) Par.?
yamaloke mahāghore patantaṃ yo 'bhirakṣati / (175.1) Par.?
itihāsapurāṇajñaṃ viṣṇubhaktaṃ jitendriyam // (175.2) Par.?
pūjayetparayā bhaktyā sāmagaṃ vā viśeṣataḥ / (176.1) Par.?
dvīpeśvaraṃ ca ye bhaktyā saṃsmaranti gṛhe sthitāḥ // (176.2) Par.?
na teṣāṃ jāyate śoko na hānirna ca duṣkṛtam / (177.1) Par.?
prathamaṃ pūjayet tatra liṅgaṃ siddheśvaraṃ tataḥ // (177.2) Par.?
yatra siddho mahābhāgo vyāsaḥ satyavatīsutaḥ / (178.1) Par.?
asyaiva pūjanātsiddho dhārāsarpo mahāmatiḥ // (178.2) Par.?
tatra tīrthe tu yo rājanprāṇatyāgaṃ karoti ca / (179.1) Par.?
sūryalokamasau bhittvā prayāti śivasannidhau // (179.2) Par.?
samāḥ sahasrāṇi ca sapta vai jale daśaikamagnau patane ca ṣoḍaśa / (180.1) Par.?
mahāhave ṣaṣṭiraśīti gograhe hyanāśake bhārata cākṣayā gatiḥ // (180.2) Par.?
pitā pitāmahaścaiva tathaiva prapitāmahaḥ / (181.1) Par.?
vāyubhūtaṃ nirīkṣante hyāgacchantaṃ svagotrajam // (181.2) Par.?
asmadgotre 'sti kaḥ putro yo no dadyāt tilodakam / (182.1) Par.?
kārttikyāṃ ca viśeṣeṇa veśākhyāṃ vā tathaiva ca // (182.2) Par.?
svargatiṃ ca prayāsyāmastatra tīrthopasevanāt / (183.1) Par.?
etatte kathitaṃ sarvaṃ dvīpeśvaram anuttamam // (183.2) Par.?
yaḥ paṭhetparayā bhaktyā śṛṇuyāttadgato nṛpa / (184.1) Par.?
so 'pi pāpavinirmukto modate śivamandire // (184.2) Par.?
ūṣaraṃ sarvatīrthānāṃ nirmitaṃ munipuṃgavaiḥ / (185.1) Par.?
kāmapradaṃ nṛpaśreṣṭha vyāsatīrthaṃ na saṃśayaḥ // (185.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vyāsatīrthamāhātmyavarṇanaṃ nāma saptanavatitamo 'dhyāyaḥ // (186.1) Par.?
Duration=0.88581991195679 secs.