UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4691
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1)
Par.?
tato gacchettu rājendra karmadītīrtham uttamam / (1.2) Par.?
yatra tiṣṭhati vighneśo gaṇanātho mahābalaḥ // (1.3)
Par.?
tatra tīrthe naraḥ snātvā caturthyāṃ vā hyupoṣitaḥ / (2.1)
Par.?
vighnaṃ na vidyate tasya saptajanmani bhārata // (2.2)
Par.?
tatra tīrthe hi yatkiṃcid dīyate nṛpasattama / (3.1)
Par.?
tadakṣayaphalaṃ sarvaṃ jāyate nātra saṃśayaḥ // (3.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karmadeśvaratīrthamāhatmyavarṇanaṃ nāma trayoviṃśatyuttaraśatatamo 'dhyāyaḥ // (4.1)
Par.?
Duration=0.052861928939819 secs.