Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4668
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahīpāla tīrthaṃ paramarocanam / (1.2) Par.?
mārkaṇḍeśamiti khyātaṃ narmadādakṣiṇe taṭe // (1.3) Par.?
uttamaṃ sarvatīrthānāṃ gīrvāṇair vanditaṃ śivam / (2.1) Par.?
guhyādguhyataraṃ putra nākhyātaṃ kasyacinmayā // (2.2) Par.?
sthāpitaṃ tu mayā pūrvaṃ svargasopānasaṃnibham / (3.1) Par.?
jñānaṃ tatraiva me jātaṃ prasādācchaṅkarasya ca // (3.2) Par.?
anyastatraiva yo gatvā drupadāmantarjale japet / (4.1) Par.?
sa pātakairaśeṣaśca mucyate pāṇḍunandana // (4.2) Par.?
vācikair mānasaiśca vā karmajairapi pātakaiḥ / (5.1) Par.?
piṇḍikāṃ cāpyavaṣṭabhya yāmyāmāśāṃ ca saṃsthitaḥ // (5.2) Par.?
yojayecchūlinaṃ bhaktyā dvātriṃśadbahurūpiṇam / (6.1) Par.?
dehapāte śivaṃ gacchediti me niścayo nṛpa // (6.2) Par.?
ājyena bodhayeddīpamaṣṭamyāṃ niśi bhārata / (7.1) Par.?
svargalokamavāpnoti ityevaṃ śaṅkaro 'bravīt // (7.2) Par.?
śrāddhaṃ tatraiva yo bhaktyā kurvīta nṛpanandana / (8.1) Par.?
pitarastasya tṛpyanti yāvadābhūtasamplavam // (8.2) Par.?
iṅgudairbadarairbilvairakṣatena jalena vā / (9.1) Par.?
tarpayet tatra yo vaṃśyānāpnuyājjanmanaḥ phalam // (9.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mārkaṇḍeśvaratīrthamāhātmyavarṇanaṃ nāma śatatamo 'dhyāyaḥ // (10.1) Par.?
Duration=0.030352830886841 secs.