Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4671
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahīpāla eraṇḍīsaṅgamaṃ param / (1.2) Par.?
yacchrutaṃ vai mayā rājañchivasya vadataḥ purā // (1.3) Par.?
etadeva purā praśnaṃ gauryā pṛṣṭastu śaṅkaraḥ / (2.1) Par.?
provāca nṛpaśārdūla guhyādguhyataraṃ śubham // (2.2) Par.?
īśvara uvāca / (3.1) Par.?
śṛṇu devi paraṃ guhyaṃ nākhyātaṃ kasyacinmayā / (3.2) Par.?
revāyāścottare kūle tīrthaṃ paramaśobhanam / (3.3) Par.?
bhrūṇahatyāharaṃ devi kāmadaṃ putravardhanam // (3.4) Par.?
pārvatyuvāca / (4.1) Par.?
kathayasva mahādeva tīrthaṃ paramaśobhanam / (4.2) Par.?
bhrūṇahatyāharaṃ kasmātkāmadaṃ svargadarśanam // (4.3) Par.?
īśvara uvāca / (5.1) Par.?
atrirnāma mahādevi mānaso brahmaṇaḥ sutaḥ / (5.2) Par.?
agnihotrarato nityaṃ devatātithipūjakaḥ // (5.3) Par.?
somasaṃsthāśca saptaiva kṛtā vipreṇa pārvati / (6.1) Par.?
anasūyeti vikhyātā bhāryā tasya guṇānvitā // (6.2) Par.?
pativratā patiprāṇā patyuḥ kāryahite ratā / (7.1) Par.?
evaṃ yāti tataḥ kāle na putrā na ca putrikā // (7.2) Par.?
aparāhṇe mahādevi sukhāsīnau tu sundari / (8.1) Par.?
vadantau sukhaduḥkhāni pūrvavṛttāni yāni ca // (8.2) Par.?
atriruvāca / (9.1) Par.?
saumye śubhe priye kānte cārusarvāṅgasundari / (9.2) Par.?
vidyāvinayasampanne padmapatranibhekṣaṇe // (9.3) Par.?
pūrṇacandranibhākāre pṛthuśroṇibharālase / (10.1) Par.?
na tvayā sadṛśī nārī trailokye sacarācare // (10.2) Par.?
ratiputraphalā nārī paṭhyate vedavādibhiḥ / (11.1) Par.?
putrahīnasya yatsaukhyaṃ tatsaukhyaṃ mama sundari // (11.2) Par.?
yathāhaṃ na tathā putraḥ samarthaḥ sarvakarmasu / (12.1) Par.?
punnāmanarakādbhadre jātamātreṇa sundari // (12.2) Par.?
patantaṃ rakṣayeddevi mahāpātakinaṃ yadi / (13.1) Par.?
mahāghore gatā vāpi duṣṭakarmapitāmahāḥ // (13.2) Par.?
taddharanti suputrāśca vaitaraṇyāṃ gatānapi / (14.1) Par.?
putreṇa lokāñjayati pautreṇa paramā gatiḥ // (14.2) Par.?
atha putrasya pautreṇa pragacched brahma śāśvatam / (15.1) Par.?
nāsti putrasamo bandhuriha loke paratra ca // (15.2) Par.?
ahaśca madhyarātre ca cintayānasya sarvadā / (16.1) Par.?
śuṣyanti mama gātrāṇi grīṣme nadyudakaṃ yathā // (16.2) Par.?
anasūyovāca / (17.1) Par.?
yattvayā śocitaṃ vipra tatsarvaṃ śocayāmyaham / (17.2) Par.?
tavodvegakaraṃ yacca tanme dahati cetasi // (17.3) Par.?
yena putrā bhaviṣyanti āyuṣmanto guṇānvitāḥ / (18.1) Par.?
tatkāryaṃ ca samīkṣasva yena tuṣyet prajāpatiḥ // (18.2) Par.?
atriruvāca / (19.1) Par.?
tapastaptaṃ mayā bhadre jātamātreṇa duṣkaram / (19.2) Par.?
vratopavāsaniyamaiḥ śākāhāreṇa sundari // (19.3) Par.?
kṣīṇadehastu tiṣṭhāmi hyaśakto 'haṃ mahāvrate / (20.1) Par.?
tena śocāmi cātmānaṃ rahasyaṃ kathitaṃ mayā // (20.2) Par.?
anasūyovāca / (21.1) Par.?
bhartuḥ pativratā nārī ratiputravivardhinī / (21.2) Par.?
trivargasādhanā sā ca ślāghyā ca viduṣāṃ jane // (21.3) Par.?
japastapastīrthayātrā mṛḍejyāmantrasādhanam / (22.1) Par.?
devatārādhanaṃ caiva strīśūdrapatanāni ṣaṭ // (22.2) Par.?
īdṛśaṃ tu mahādoṣaṃ strīṇāṃ tu vratasādhane / (23.1) Par.?
vadanti munayaḥ sarve yathoktaṃ vedabhāṣitam // (23.2) Par.?
anujñātā tvayā brahmaṃs tapas tapsyāmi duṣkaram / (24.1) Par.?
putrārthitvaṃ samuddiśya toṣayāmi surottamān // (24.2) Par.?
atriruvāca / (25.1) Par.?
sādhu sādhu mahāprājñe mama saṃtoṣakāriṇi / (25.2) Par.?
ājñātā tvaṃ mayā bhadre putrārthaṃ tapa āśraya // (25.3) Par.?
devatānāṃ manuṣyāṇāṃ pitṝṇāmanṛṇo bhave / (26.1) Par.?
na bhāryāsadṛśo bandhustriṣu lokeṣu vidyate // (26.2) Par.?
tena devāḥ praśaṃsanti na bhāryāsadṛśaṃ sukham / (27.1) Par.?
sanmukhe manmukhāḥ putrāḥ vilome tu parāṅmukhāḥ // (27.2) Par.?
tena bhāryāṃ praśaṃsanti sadevāsuramānuṣāḥ / (28.1) Par.?
mahāvrate mahāprājñe sattvavati śubhekṣaṇe // (28.2) Par.?
tapastapasva śīghraṃ tvaṃ putrārthaṃ tu mamājñayā / (29.1) Par.?
etadvākyāvasāne tu sāṣṭāṅgaṃ praṇatābravīt // (29.2) Par.?
tvatprasādena viprendra sarvānkāmānavāpnuyām / (30.1) Par.?
haṃsalīlāgatiḥ sā ca mṛgākṣī varavarṇinī // (30.2) Par.?
niyamasthā tato bhūtvā samprāptā narmadāṃ nadīm / (31.1) Par.?
śivasvedodbhavāṃ devīṃ sarvapāpapraṇāśanīm // (31.2) Par.?
yasyā darśanamātreṇa naśyate pāpasañcayaḥ / (32.1) Par.?
snānamātreṇa vai yasyā aśvamedhaphalaṃ labhet // (32.2) Par.?
ye pibanti mahādevi śraddadhānāḥ payaḥ śubham / (33.1) Par.?
somapānena tattulyaṃ nātra kāryā vicāraṇā // (33.2) Par.?
ye smaranti divā rātrau yojanānāṃ śatairapi / (34.1) Par.?
mucyante sarvapāpebhyo rudralokaṃ prayānti te // (34.2) Par.?
narmadāyāḥ samīpe tu tāvubhau yojanadvaye / (35.1) Par.?
na paśyanti yamaṃ tatra ye mṛtā varavarṇini // (35.2) Par.?
tatastaduttare kūle eraṇḍyāḥ saṅgame śubhe / (36.1) Par.?
niyamasthā viśālākṣī śākāhāreṇa sundari // (36.2) Par.?
toṣayantī trīṃśca devāñchubhaiḥ stotrair vrataistathā / (37.1) Par.?
grīṣmeṣu ca mahādevi pañcāgniṃ sādhayet tataḥ // (37.2) Par.?
varṣākāle cārdravāsāścareccāndrāyaṇāni ca / (38.1) Par.?
hemante tu tataḥ prāpte toyamadhye vasetsadā // (38.2) Par.?
prātaḥsnānaṃ tataḥ sandhyāṃ kuryād devarṣitarpaṇam / (39.1) Par.?
devānāmarcanaṃ kṛtvā homaṃ kuryād yathāvidhi // (39.2) Par.?
yajate vaiṣṇavāṃl lokān snānajāpyahutena ca / (40.1) Par.?
evaṃ varṣaśate prāpte rudraviṣṇupitāmahāḥ // (40.2) Par.?
samprāptā dvijarūpaistu eraṇḍyāḥ saṅgame priye / (41.1) Par.?
purataḥ saṃsthitāstasyā vedamabhyuddharanti ca // (41.2) Par.?
anasūyā japaṃ tyaktvā nirīkṣya tānmuhurmuhuḥ / (42.1) Par.?
utthitā sā viśālākṣī arghaṃ dattvā yathāvidhi // (42.2) Par.?
adya me saphalaṃ janma adya me saphalaṃ tapaḥ / (43.1) Par.?
darśanena tu viprāṇāṃ sarvapāpaiḥ pramucyate // (43.2) Par.?
pradakṣiṇaṃ tataḥ kṛtvā sāṣṭāṅgaṃ praṇatābravīt / (44.1) Par.?
kandamūlaphalaṃ śākaṃ nīvārānapi pāvanān / (44.2) Par.?
prayacchāmyahamadyaiva munīnāṃ bhāvitātmanām // (44.3) Par.?
viprā ūcuḥ / (45.1) Par.?
tapasā tu vicitreṇa tapaḥsatyena suvrate / (45.2) Par.?
tṛptāḥ sma sarvakāmaistu suvrate tava darśanāt // (45.3) Par.?
asmākaṃ kautukaṃ jātaṃ tāpasena vratena yat / (46.1) Par.?
svargamokṣasutasyārthe tapastapasi duṣkaram // (46.2) Par.?
anasūyovāca / (47.1) Par.?
tapasā sidhyate svargastapasā paramā gatiḥ / (47.2) Par.?
tapasā cārthakāmau ca tapasā guṇavānsutaḥ / (47.3) Par.?
tapa eva ca me viprāḥ sarvakāmaphalapradam // (47.4) Par.?
viprā ūcuḥ / (48.1) Par.?
tanvī śyāmā viśālākṣī snigdhāṅgī rūpasaṃyutā / (48.2) Par.?
haṃsalīlāgatigamā tvaṃ ca sarvāṅgasundarī // (48.3) Par.?
kiṃ ca te tapasā kāryamātmānaṃ śocyase katham // (49.1) Par.?
anasūyovāca / (50.1) Par.?
yadi rudraśca viṣṇuśca svayaṃ sākṣātpitāmahaḥ / (50.2) Par.?
gūḍharūpadharāḥ sarve taccihnamupalakṣaye // (50.3) Par.?
tasyā vākyāvasāne tu svarūpaṃ darśayanti te / (51.1) Par.?
svasvarūpaiḥ sthitā devāḥ sūryakoṭisamaprabhāḥ // (51.2) Par.?
caturbhujo mahādevi śaṅkhacakragadādharaḥ / (52.1) Par.?
atasīpuṣpavarṇastu pītavāsā janārdanaḥ // (52.2) Par.?
garutmānvāhanaṃ yasya śriyā ca sahito hariḥ / (53.1) Par.?
prasannavadanaḥ śrīmānsvayaṃrūpo vyavasthitaḥ // (53.2) Par.?
pītavāsā mahādevi caturvadanapaṅkajaḥ / (54.1) Par.?
haṃsopari samārūḍho hyakṣamālākarodyataḥ // (54.2) Par.?
āgato narmadātīre brahmā lokapitāmahaḥ / (55.1) Par.?
yo 'sau sarvajagadvyāpī svayaṃ sākṣānmaheśvaraḥ // (55.2) Par.?
vṛṣabhaṃ tu samārūḍho daśabāhusamanvitaḥ / (56.1) Par.?
bhasmāṅgarāgaśobhāḍhyaḥ pañcavaktrastrilocanaḥ // (56.2) Par.?
jaṭāmukuṭasaṃyuktaḥ kṛtacandrārddhaśekharaḥ / (57.1) Par.?
evaṃrūpadharo devaḥ sarvavyāpī maheśvaraḥ // (57.2) Par.?
anasūyā nirīkṣyaitaddevānāṃ darśanaṃ param / (58.1) Par.?
vepamānā tataḥ sādhvī surāndṛṣṭvā muhurmuhuḥ // (58.2) Par.?
anasūyovāca / (59.1) Par.?
kiṃ vyāpārasvarūpāstu viṣṇurudrapitāmahāḥ / (59.2) Par.?
etadvai śrotumicchāmi hyaśeṣaṃ kathayantu me // (59.3) Par.?
brahmovāca / (60.1) Par.?
prāvṛṭkālo hyahaṃ brahmā āpaścaiva prakīrtitāḥ / (60.2) Par.?
megharūpo hyahaṃ prokto varṣayāmi ca bhūtale // (60.3) Par.?
ahaṃ sarvāṇi bījāni prāksandhyāsūdite ravau / (61.1) Par.?
etadvai kāraṇaṃ sarvaṃ rahasyaṃ kathitaṃ param // (61.2) Par.?
viṣṇuruvāca / (62.1) Par.?
hemantaśca bhavedviṣṇurviśvarūpaṃ carācaram / (62.2) Par.?
pālanāya jagatsarvaṃ viṣṇormāhātmyamuttamam // (62.3) Par.?
rudra uvāca / (63.1) Par.?
grīṣmakālo hyahaṃ proktaḥ sarvabhūtakṣayaṃkaraḥ / (63.2) Par.?
karṣayāmi jagatsarvaṃ rudrarūpastapasvini // (63.3) Par.?
evaṃ brahmā ca viṣṇuśca rudraścaiva mahāvrate / (64.1) Par.?
trayo devāstrayaḥ sandhyāstrayaḥ kālāstrayo 'gnayaḥ // (64.2) Par.?
tathā brahmā ca viṣṇuśca rudraścaikātmatāṃ gataḥ / (65.1) Par.?
varaṃ dadyuśca te bhadre yastvayā manasīpsitam // (65.2) Par.?
anasūyovāca / (66.1) Par.?
dhanyā puṇyā hyahaṃ loke ślāghyā vandyā ca sarvadā / (66.2) Par.?
brahmā viṣṇuśca rudraśca prasannavadanāḥ śubhāḥ // (66.3) Par.?
yadi tuṣṭāstrayo devā dayāṃ kṛtvā mamopari / (67.1) Par.?
asmiṃstīrthe tu sāṃnidhyādvaradāḥ santu me sadā // (67.2) Par.?
rudra uvāca / (68.1) Par.?
evaṃ bhavatu te vākyaṃ yattvayā prārthitaṃ śubhe / (68.2) Par.?
pratyakṣā vaiṣṇavī māyā eraṇḍīnāma nāmataḥ // (68.3) Par.?
yasyā darśanamātreṇa naśyate pāpasañcayaḥ / (69.1) Par.?
caitramāse tu samprāpte ahorātroṣito bhavet // (69.2) Par.?
eraṇḍyāḥ saṅgame snātvā brahmahatyāṃ vyapohati / (70.1) Par.?
rātrau jāgaraṇaṃ kuryāt prabhāte bhojayed dvijān // (70.2) Par.?
yathoktena vidhānena piṇḍaṃ dadyād yathāvidhi / (71.1) Par.?
pradakṣiṇāṃ tato dadyāddhiraṇyaṃ vastrameva ca // (71.2) Par.?
rajataṃ ca tathā gāvo bhūmidānam athāpi vā / (72.1) Par.?
sarvaṃ koṭiguṇaṃ proktamiti svāyambhuvo 'bravīt // (72.2) Par.?
ye mriyanti narā devi eraṇḍyāḥ saṅgame śubhe / (73.1) Par.?
yāvadyugasahasraṃ tu rudraloke vasanti te // (73.2) Par.?
ahorātroṣito bhūtvā japedrudrāṃśca vaidikān / (74.1) Par.?
ekādaśaikasaṃjñāṃśca sa yāti paramāṃ gatim // (74.2) Par.?
vidyārthī labhate vidyāṃ dhanārthī labhate dhanam / (75.1) Par.?
putrārthī labhate putrāṃl labhet kāmān yathepsitān // (75.2) Par.?
eraṇḍyāḥ saṅgame snātvā revāyā vimale jale / (76.1) Par.?
mahāpātakino vāpi te yānti paramāṃ gatim // (76.2) Par.?
anasūyovāca / (77.1) Par.?
yadi tuṣṭāstrayo devā mama bhaktipracoditāḥ / (77.2) Par.?
mama putrā bhavantveva harirudrapitāmahāḥ // (77.3) Par.?
viṣṇuruvāca / (78.1) Par.?
pūjyā yatputratāṃ yānti na kadācicchrutaṃ mayā / (78.2) Par.?
śubhe dadāmi putrāṃste devatulyaparākramān / (78.3) Par.?
rūpavanto guṇopetānyajvinaśca bahuśrutān // (78.4) Par.?
anasūyovāca / (79.1) Par.?
īpsitaṃ tacca dātavyaṃ yanmayā prārthitaṃ hare / (79.2) Par.?
nānyathā caiva kartavyā mama putraiṣaṇā tu yā // (79.3) Par.?
viṣṇuruvāca / (80.1) Par.?
pūrvaṃ tu bhṛgusaṃvāde garbhavāsa upārjitaḥ / (80.2) Par.?
tasyāhaṃ caiva pāraṃ tu naiva paśyāmi śobhane // (80.3) Par.?
smaramāṇaḥ purāvṛttaṃ cintayāmi punaḥpunaḥ / (81.1) Par.?
evaṃ saṃcintya te devāḥ pitāmahamaheśvarāḥ // (81.2) Par.?
ayonijā bhaviṣyāmastava putrā varānane / (82.1) Par.?
yonivāse mahāprājñi devā naiva vrajanti ca // (82.2) Par.?
sāṃnidhyātsaṅgame devi lokānāṃ tu varapradāḥ / (83.1) Par.?
eraṇḍī vaiṣṇavī māyā pratyakṣā tvaṃ bhaviṣyasi // (83.2) Par.?
trayo devāḥ sthitāḥ pātha revāyā uttare taṭe / (84.1) Par.?
varaprāptā tu sā devī gatā māhendraparvatam // (84.2) Par.?
kṣīṇāṅgī śukladehā ca rūkṣakeśī sudāruṇā / (85.1) Par.?
kṛtayajñopavītā sā taponiṣṭhā śubhekṣaṇā // (85.2) Par.?
śilātalaniviṣṭo 'sau dṛṣṭaḥ kānto mahāyaśāḥ / (86.1) Par.?
hṛṣṭacitto 'bhavaddevi uttiṣṭhottiṣṭha sābravīt // (86.2) Par.?
atriruvāca / (87.1) Par.?
sādhu sādhu mahāprājñe hyanasūye mahāvrate / (87.2) Par.?
acintyaṃ gālavādīnāṃ varaṃ prāptāsi durlabham // (87.3) Par.?
anasūyovāca / (88.1) Par.?
tvatprasādena devarṣe varaṃ prāptāsmi durlabham / (88.2) Par.?
tena devāḥ praśaṃsanti siddhāśca ṛṣayo 'malāḥ // (88.3) Par.?
evamuktā tu sā devī harṣeṇa mahatā yutā / (89.1) Par.?
ālokayettataḥ kāntaṃ tenāpi śubhadarśanā // (89.2) Par.?
īkṣaṇāccaiva saṃjātaṃ lalāṭe maṇḍalaṃ śubham / (90.1) Par.?
navayojanasāhasraṃ maṇḍalaṃ raśmibhirvṛtam // (90.2) Par.?
kadambagolakākāraṃ triguṇaṃ parimaṇḍalam / (91.1) Par.?
tasya madhye tu deveśi puruṣo divyarūpadhṛk // (91.2) Par.?
hemavarṇo 'mṛtamayaḥ sūryakoṭisamaprabhaḥ / (92.1) Par.?
ādyaḥ putro 'nasūyāyāḥ svayaṃ sākṣātpitāmahaḥ // (92.2) Par.?
candramā iti vikhyātaḥ somarūpo nṛpātmaja / (93.1) Par.?
iṣṭāpūrte ca saṃpāti kalāṣoḍaśakena tu // (93.2) Par.?
pratipac ca dvitīyā ca tṛtīyā ca maheśvari / (94.1) Par.?
caturthī pañcamī caiva avyayā ṣoḍaśī kalā // (94.2) Par.?
caturvidhasya lokasya sūkṣmo bhūtvā varānane / (95.1) Par.?
āprīṇāti jagatsarvaṃ trailokyaṃ sacarācaram // (95.2) Par.?
sarve te hyupajīvanti hutaṃ dattaṃ śaśisthitam / (96.1) Par.?
vanaspatigate some dhanavāṃśca varānane // (96.2) Par.?
bhuñjan paragṛhe mūḍho dadedabdakṛtaṃ śubham / (97.1) Par.?
vanaspatigate some yastu chindyādvanaspatīn / (97.2) Par.?
tena pāpena deveśi narā yānti yamālayam // (97.3) Par.?
vanaspatigate some maithunaṃ yo niṣevate / (98.1) Par.?
brahmahatyāsamaṃ pāpaṃ labhate nātra saṃśayaḥ // (98.2) Par.?
vanaspatigate some manthānaṃ yo 'dhivāhayet / (99.1) Par.?
gāvastasya praṇaśyanti yāśca vai pūrvasaṃcitāḥ // (99.2) Par.?
vanaspatigate some hyadhvānaṃ yo 'dhigacchati / (100.1) Par.?
bhavanti pitarastasya taṃ māsaṃ reṇubhojanāḥ // (100.2) Par.?
amāvasyāṃ mahādevi yastu śrāddhaprado bhavet / (101.1) Par.?
abdamekaṃ viśālākṣi tṛptāstatpitaro dhruvam // (101.2) Par.?
hiraṇyaṃ rajataṃ vastraṃ yo dadāti dvijātiṣu / (102.1) Par.?
sarvaṃ lakṣaguṇaṃ devi labhate nātra saṃśayaḥ // (102.2) Par.?
evaṃ guṇaviśiṣṭo 'sau somarūpaḥ prajāpatiḥ / (103.1) Par.?
saṃjātaḥ prathamaḥ putro hyanasūyāsunandanaḥ // (103.2) Par.?
dvitīyastu mahādevi durvāsā nāma nāmataḥ / (104.1) Par.?
sṛṣṭisaṃhārakartā ca svayaṃ sākṣānmaheśvaraḥ // (104.2) Par.?
ṛṣimadhyagato devi tapastapati duṣkaram / (105.1) Par.?
so 'pi rudratvamāyāti samprāpte bhūtaviplave // (105.2) Par.?
indro 'pi śaptastenaiva durvāsasā varānane / (106.1) Par.?
dvitīyasya tu putrasya sambhavaḥ kathito mayā // (106.2) Par.?
dattātreyasvarūpeṇa bhagavānmadhusūdanaḥ / (107.1) Par.?
jagadvyāpī jagannāthaḥ svayaṃ sākṣājjanārdanaḥ // (107.2) Par.?
ete devāstrayaḥ putrā anasūyāyā maheśvari / (108.1) Par.?
varadānena te devā hyavatīrṇā mahītale // (108.2) Par.?
putraprāptikaraṃ tīrthaṃ revāyāścottare taṭe / (109.1) Par.?
anasūyākṛtaṃ pārtha sarvapāpakṣayaṃ param // (109.2) Par.?
śrīmārkaṇḍeya uvāca / (110.1) Par.?
āścaryabhūtaṃ loke 'sminnarmadāyāṃ purātanam / (110.2) Par.?
bhrūṇahatyā gatā tatra brāhmaṇasya narādhipa // (110.3) Par.?
yudhiṣṭhira uvāca / (111.1) Par.?
itihāsaṃ dvijaśreṣṭha kathayasva mamānagha / (111.2) Par.?
sarvapāpaharaṃ loke duḥkhārtasya ca kathyatām // (111.3) Par.?
śrīmārkaṇḍeya uvāca / (112.1) Par.?
suvarṇaśilake grāme gautamānvayasambhavaḥ / (112.2) Par.?
kṛṣīvalo mahādevi bhāryāputrasamanvitaḥ // (112.3) Par.?
vasate tatra govindaḥ saṃjāto vipule kule / (113.1) Par.?
putradārasamopeto gṛhakṣetrarataḥ sadā // (113.2) Par.?
śakaṭaṃ pūrayitvā tu kāṣṭhānāmagamadguham / (114.1) Par.?
prakṣiptāni ca kāṣṭhāni hyekākī kṣudhayānvitaḥ // (114.2) Par.?
riṅgamāṇas tadā putraḥ pituḥ śabdātsamāgataḥ / (115.1) Par.?
na dṛṣṭastena vai putraḥ kāṣṭhaiḥ saṃchādito 'vaśaḥ // (115.2) Par.?
āgatastvarito gehe pipāsārto narādhipa / (116.1) Par.?
śakaṭaṃ mocya taddvāri savṛṣaṃ rajjusaṃyutam // (116.2) Par.?
bhāryā tasyaiva yā dṛṣṭā cittajñā vaśavartinī / (117.1) Par.?
dṛṣṭvā nipātitaṃ putraṃ kāṣṭhairnirbhinnamastakam // (117.2) Par.?
ajalpamānākaruṇaṃ nikṣiptaṃ jñolikāṃ śiśum / (118.1) Par.?
śuśrūṣaṇe ratā sādhvī priyasya ca narādhipa // (118.2) Par.?
tataḥ snānādikaṃ kṛtvā bhojanācchayanaṃ śubham / (119.1) Par.?
putraṃ putravatāṃ śreṣṭhā hyutthāpayati śāsanaiḥ // (119.2) Par.?
yadā ca notthitaḥ suptaḥ putraḥ pañcatvamāgataḥ / (120.1) Par.?
tadā sā dīnavadanā ruroda ca mumoha ca // (120.2) Par.?
tacchrutvā ruditaṃ śabdaṃ govindastrastamānasaḥ / (121.1) Par.?
kimetaditi coktvā tu patito dharaṇītale // (121.2) Par.?
dvāvetau muktakeśau tu bhūmau nipatitau nṛpa / (122.1) Par.?
vilepāte ca rājendra niḥśvāsocchvāsitena ca // (122.2) Par.?
kaṃ paśye prāṅgaṇe putraṃ dṛṣṭvā krīḍantamāturam / (123.1) Par.?
saṃdhārayiṣye hṛdayaṃ sphuṭitaṃ tava kāraṇe // (123.2) Par.?
tvajjanmāntaṃ yaśo nityam akṣayāṃ kulasantatim / (124.1) Par.?
dṛṣṭvā kim anṛṇībhūto yāsyāmi paramāṃ gatim // (124.2) Par.?
mama vṛddhasya dīnasya gatistvaṃ kila putraka / (125.1) Par.?
ete manorathāḥ sarve cintitā viphalā gatāḥ // (125.2) Par.?
imāṃ tu vikalāṃ dīnāṃ vihīnāṃ sutabāndhavaiḥ / (126.1) Par.?
rudantīṃ patitāṃ pāhi mātaraṃ dharaṇītale // (126.2) Par.?
punnāmno narakādyasmāt pitaraṃ trāyate sutaḥ / (127.1) Par.?
tena putra iti proktaḥ svayameva svayambhuvā // (127.2) Par.?
aputrasya gṛhaṃ śūnyaṃ diśaḥ śūnyā hyabāndhavāḥ / (128.1) Par.?
mūrkhasya hṛdayaṃ śūnyaṃ sarvaśūnyaṃ daridratā // (128.2) Par.?
mṛṣāyaṃ vadate lokaścandanaṃ kila śītalam / (129.1) Par.?
putragātrapariṣvaṅgaścandanādapi śītalaḥ // (129.2) Par.?
śmaśrugrahaṇakrīḍantaṃ dhūlidhūsaritānanam / (130.1) Par.?
puṇyahīnā na paśyanti nijotsaṅgasamāsthitam // (130.2) Par.?
digambaraṃ gatavrīḍaṃ jaṭilaṃ dhūlidhūsaram / (131.1) Par.?
puṇyahīnā na paśyanti gaṅgādharamivātmajam // (131.2) Par.?
vīṇāvādyasvaro loke susvaraḥ śrūyate kila / (132.1) Par.?
ruditaṃ bālakasyaiva tasmād āhlādakārakam // (132.2) Par.?
mṛgapakṣiṣu kākeṣu paśūnāṃ svarayoniṣu / (133.1) Par.?
putraṃ teṣu samasteṣu vallabhaṃ bruvate budhāḥ // (133.2) Par.?
matsyāśvaprakarāścaiva kūrmagrāhādayo 'pi vā / (134.1) Par.?
putrotpattau ca hṛṣyanti vipattau yānti duḥkhitām // (134.2) Par.?
devagandharvayakṣāśca hṛṣyante putrajanmani / (135.1) Par.?
pañcatve te 'pi śocanti mandabhāgyo 'smi putraka // (135.2) Par.?
ṛṣimelāpakaṃ cakre putrārthe rāghavo nṛpa / (136.1) Par.?
indrasthāne sthitastasya prokṣate hyāsanaṃ yataḥ // (136.2) Par.?
svargavāsaṃ sutādbāhyaṃ vidyate na tu pāṇḍava / (137.1) Par.?
cakre daśarathas tasmāt putrārthaṃ yajñamuttamam // (137.2) Par.?
rāmo lakṣmaṇaśatrughnau bharatastatra sambhavāt / (138.1) Par.?
kārtavīryo jito yena rāmeṇāmitatejasā // (138.2) Par.?
sa rāmo rāmacandreṇa aṣṭavarṣeṇa nirjitaḥ / (139.1) Par.?
ekākinā hato vālī plavagaḥ śatrudurjayaḥ // (139.2) Par.?
rāvaṇo brahmaputro yastrailokyaṃ yasya śaṅkate / (140.1) Par.?
hataḥ sa rāmacandreṇa saputraḥ sahabāndhavaḥ // (140.2) Par.?
evaṃ putraṃ vinā saukhyaṃ martyaloke na vidyate / (141.1) Par.?
vaṃśārthe maithunaṃ yasya svargārthe yasya bhāratī // (141.2) Par.?
mṛṣṭānnaṃ brāhmaṇasyārthe svarge vāsaṃ tu yānti te / (142.1) Par.?
brahmahatyāśvamedhābhyāṃ na paraṃ pāpapuṇyayoḥ // (142.2) Par.?
putrotpattivipattibhyāṃ na paraṃ sukhaduḥkhayoḥ / (143.1) Par.?
kiṃ bravīmīti bho vatsa na tu saukhyaṃ sutaṃ vinā // (143.2) Par.?
evaṃ bahuvidhaṃ duḥkhaṃ pralapitvā punaḥpunaḥ / (144.1) Par.?
janaiścāśvāsito vipro bālaṃ gṛhya bahirgataḥ // (144.2) Par.?
tataḥ saṃskṛtya taṃ bālaṃ vidhidṛṣṭena karmaṇā / (145.1) Par.?
samavetau tu duḥkhārtāvāgatau svagṛhaṃ punaḥ // (145.2) Par.?
evaṃ gṛhāgate vipre rātrirjātā yudhiṣṭhira / (146.1) Par.?
bhūmau prasupto govindaḥ putraśokena pīḍitaḥ // (146.2) Par.?
yāvannirīkṣate bhāryā bhartāraṃ duḥkhapīḍitam / (147.1) Par.?
kṛmirāśigataṃ sarvaṃ govindaṃ samapaśyata // (147.2) Par.?
duḥkhādduḥkhatare magnā dṛṣṭvā taṃ pātakānvitam / (148.1) Par.?
evaṃ duḥkhanimagnāyāḥ śarvarī vigatā tadā // (148.2) Par.?
paśupālastu mahiṣīmuktvāraṇye 'gamadgṛhāt / (149.1) Par.?
araṇye mahiṣīḥ sarvā rakṣayitvā gṛhāgataḥ // (149.2) Par.?
vijñaptaḥ paśupālena govindo brāhmaṇottamaḥ / (150.1) Par.?
yāvadbhokṣyāmyahaṃ svāminmahiṣīstvaṃ ca rakṣase // (150.2) Par.?
tataḥ sa tvarito vipro jagāma mahiṣīḥ prati / (151.1) Par.?
na tatra mahiṣīḥ paśyet paścāt kṣetrābhisammukham // (151.2) Par.?
dhāvamānaśca viprastu eraṇḍīsaṅgame gataḥ / (152.1) Par.?
tataḥ praviṣṭastu jale revairaṇḍyostu saṅgame // (152.2) Par.?
tajjalaṃ pītamātraṃ tu tvarayā cātitarṣitaḥ / (153.1) Par.?
akāmāt salilaṃ pītvā prakṣālya nayane śubhe // (153.2) Par.?
ājagāma tataḥ paścādbhavanaṃ divasakṣaye / (154.1) Par.?
bhuktvā duḥkhānvito rātrau govindaḥ śayanaṃ yayau // (154.2) Par.?
nidrābhibhūtaḥ śokena śrameṇaiva tu kheditaḥ / (155.1) Par.?
punastaccārdharātre tu tasya bhāryā yudhiṣṭhira // (155.2) Par.?
kṛmibhirveṣṭitaṃ gāntraṃ kvacit paśyatyaveṣṭitam / (156.1) Par.?
punaḥ sā vismayāviṣṭā tasya bhāryā guṇānvitā / (156.2) Par.?
uvāca duṣkṛtaṃ tasya sādhvasāviṣṭacetasā // (156.3) Par.?
bhāryovāca / (157.1) Par.?
atīte pañcame cāhni tvindhanaṃ kṣipatastu te / (157.2) Par.?
gṛhapaścādgato bālo hyajñānādghātitastvayā // (157.3) Par.?
mayā tatpātakaṃ ghoraṃ rahasyaṃ na prakāśitam / (158.1) Par.?
tena pracchannapāpena dahyamānā divāniśam // (158.2) Par.?
na sukhaṃ tava gātrasya paśyāmi na hi cātmanaḥ / (159.1) Par.?
nidrā mama śamaṃ yātā ratiścaiva tvayā saha // (159.2) Par.?
śrūyate mānave śāstre śloko gīto maharṣibhiḥ / (160.1) Par.?
smṛtvā smṛtvā tu taṃ citte paritāpo na śāmyati // (160.2) Par.?
kīrtanān naśyate dharmo vardhate 'sau nigūhanāt / (161.1) Par.?
iha loke pare caiva pāpasyāpyevameva ca // (161.2) Par.?
evaṃ saṃcityamānāhaṃ sthitā rātrau bhayāturā / (162.1) Par.?
kṛmirāśigataṃ tvāṃ hi kasyāhaṃ kathayāmi kim // (162.2) Par.?
punastvaṃ cādya me dṛṣṭo bhrūṇahatyākṛmiśritaḥ / (163.1) Par.?
kvacidbhindanti te gātraṃ kvacinnaṣṭāḥ samantataḥ // (163.2) Par.?
etatsaṃsmṛtya saṃsmṛtya vimṛśāmi punaḥpunaḥ / (164.1) Par.?
na jāne kāraṇaṃ kiṃcitpṛcchantyāḥ kathayasva me // (164.2) Par.?
taḍāgaṃ vā saridvāpi tīrthaṃ vā devatārcanam / (165.1) Par.?
yaṃ gato 'si prabhāvo 'yaṃ tasya nānyasya me sthitam // (165.2) Par.?
evamuktastu vipro 'sau kathayāmāsa bhārata / (166.1) Par.?
bhāryāyā yaddivā vṛttaṃ śaṅkamāno nṛpottama // (166.2) Par.?
adyāhaṃ mahiṣīsārthaṃ eraṇḍīsaṅgamaṃ gataḥ / (167.1) Par.?
nābhimātre jale gatvā pītavānsalilaṃ bahu // (167.2) Par.?
nānyattīrthaṃ vijānāmi saritaṃ sara eva vā / (168.1) Par.?
satyaṃ satyaṃ punaḥ satyaṃ kathitaṃ tava bhāmini // (168.2) Par.?
evaṃ jñātvā tu sā sarvamupavāsakṛtakṣaṇā / (169.1) Par.?
sapatnīko gatastatra saṅgame varavarṇini // (169.2) Par.?
snātvā tatra jale ramye natvā devaṃ tu bhāskaram / (170.1) Par.?
snāpayāmāsa deveśaṃ śaṅkaraṃ comayā saha // (170.2) Par.?
pañcagavyaghṛtakṣīrair dadhikṣaudraghṛtairjalaiḥ / (171.1) Par.?
gandhamālyādidhūpaiśca naivedyaiśca suśobhanaiḥ // (171.2) Par.?
pūjya trayīmayaṃ liṅgaṃ devīṃ kātyāyanīṃ śubhām / (172.1) Par.?
rātrau jāgaraṇaṃ kṛtvā patyāsi pativratā // (172.2) Par.?
tataḥ prabhāte vimale dvijānsampūjya yatnataḥ / (173.1) Par.?
godānena hiraṇyena vastreṇānnena bhārata // (173.2) Par.?
govindaḥ pūjayāmāsa svaśaktyā brāhmaṇāñchubhān / (174.1) Par.?
muktapāpo gṛhāyātaḥ svabhāryāsahito nṛpa // (174.2) Par.?
evaṃ yaḥ śṛṇute bhaktyā govindākhyānamuttamam / (175.1) Par.?
paṭhate parayā bhaktyā bhrūṇahatyā praṇaśyati // (175.2) Par.?
krīḍate śāṃkare loke yāvadābhūtasamplavam / (176.1) Par.?
yaścaivāśvayuje māsi caitre vā nṛpasattama // (176.2) Par.?
saptamyāṃ ca site pakṣe sopavāso jitendriyaḥ / (177.1) Par.?
sāttvikīṃ vāsanāṃ kṛtvā yo vasecchivamandire // (177.2) Par.?
dhyāyamāno virūpākṣaṃ triśūlakarasaṃsthitam / (178.1) Par.?
kaṃsāsuranihantāraṃ śaṅkhacakragadādharam // (178.2) Par.?
pakṣirājasamārūḍhaṃ trailokyavaradāyakam / (179.1) Par.?
pitāmahaṃ tato dhyāyeddhaṃsasthaṃ caturānanam // (179.2) Par.?
sargapradaṃ samastasya kamalākaraśobhitam / (180.1) Par.?
yo hyevaṃ vasate tatra triyame sthāna uttame // (180.2) Par.?
tataḥ prabhāte vimale hyaṣṭamyāṃ ca narādhipa / (181.1) Par.?
brāhmaṇān pūjayed bhaktyā sarvadoṣavivarjitān // (181.2) Par.?
sarvāvayavasampūrṇānsarvaśāstraviśāradān / (182.1) Par.?
vedābhyāsaratānnityaṃ svadāraniratānsadā // (182.2) Par.?
śrāddhe dāne vrate yogyān brāhmaṇān pāṇḍunandana / (183.1) Par.?
pretānāṃ pūjanaṃ tatra devapūrvaṃ samārabhet // (183.2) Par.?
pretatvān mucyate śīghrameraṇḍyāṃ piṇḍatarpaṇaiḥ / (184.1) Par.?
dānāni tatra deyāni hyannamukhyāni sarvadā // (184.2) Par.?
hiraṇyabhūmikanyāśca dhūrvāhau śubhalakṣaṇau / (185.1) Par.?
sīreṇa sahitau pārtha dhānyaṃ droṇakasaṃkhyayā // (185.2) Par.?
alaṃkṛtāṃ savatsāṃ ca kṣīriṇīṃ taruṇīṃ sitām / (186.1) Par.?
raktāṃ vā kṛṣṇavarṇāṃ vā pāṭalāṃ kapilāṃ tathā // (186.2) Par.?
kāṃsyadohanasaṃyuktāṃ rukmakhuravibhūṣaṇām / (187.1) Par.?
svarṇaśṛṅgīṃ savatsāṃ ca brāhmaṇāyopapādayet // (187.2) Par.?
prīyatāṃ me jagannāthā harakṛṣṇapitāmahāḥ / (188.1) Par.?
saṃsārarakṣaṇī devī surabhī māṃ samuddharet // (188.2) Par.?
putrārthaṃ yāḥ striyaḥ pārtha hyeraṇḍīsaṅgame nṛpa / (189.1) Par.?
snāpyante rudrasūktaiśca caturvedodbhavaistathā // (189.2) Par.?
caturbhirbrāhmaṇaiḥ śastaṃ dvābhyāṃ yogyaiśca kārayet / (190.1) Par.?
ekena sārdrakumbhena dāmpatyamabhiṣecayet // (190.2) Par.?
daivajñenaiva caikena athavā sāmagena vā / (191.1) Par.?
pañcaratnasamāyuktaṃ kumbhe tatraiva kārayet // (191.2) Par.?
gandhatoyasamāyuktaṃ sarvauṣadhivimiśritam / (192.1) Par.?
āmrapallavasaṃyuktam aśvatthamadhukaṃ tathā // (192.2) Par.?
guṇṭhitaṃ sitavastreṇa sitacandanacarcitam / (193.1) Par.?
sitapuṣpaistu saṃchannaṃ siddhārthakṛtamadhyamam // (193.2) Par.?
kāṃsyapātre tu saṃsthāpya putrārthī deśikottamaḥ / (194.1) Par.?
aṅgalagnaṃ tu yadvastraṃ kaṭakābharaṇaṃ tathā // (194.2) Par.?
tatsarvaṃ maṇḍale tyājyaṃ siddhyarthaṃ cātmanastadā / (195.1) Par.?
praṇamya bhāskaraṃ paścādācāryaṃ rudrarūpiṇam // (195.2) Par.?
madhuraṃ ca tato 'śnīyād devyā bhuvana uttame / (196.1) Par.?
phaladānaṃ ca viprāya chatraṃ tāmbūlameva ca // (196.2) Par.?
upānahau ca yānaṃ ca sa bhaved duḥkhavarjitaḥ / (197.1) Par.?
bhāskare krīḍate loke yāvad ābhūtasamplavam // (197.2) Par.?
dānaṃ koṭiguṇaṃ sarvaṃ śubhaṃ vā yadi vāśubham / (198.1) Par.?
yathā nadīnadāḥ sarve sāgare yānti saṃkṣayam // (198.2) Par.?
evaṃ pāpāni naśyanti hyeraṇḍīsaṅgame nṛṇām / (199.1) Par.?
samantācchastrapātena hyeraṇḍīsaṅgame nṛpa // (199.2) Par.?
bhrūṇahatyāsamaṃ pāpaṃ naśyate śaṅkaro 'bravīt / (200.1) Par.?
prāṇatyāgaṃ ca yo bhaktyā jātavedasi kārayet // (200.2) Par.?
anāśakaṃ nṛpaśreṣṭha jale vā tadanantaram / (201.1) Par.?
pañcasāhasrikaṃ mānaṃ varṣāṇāṃ jātavedasi // (201.2) Par.?
jale trīṇi sahasrāṇyanāśake ṣaṣṭiṃ bhuñjate / (202.1) Par.?
kākā bakāḥ kapotāśca hyulūkāḥ paśavas tathā // (202.2) Par.?
saṃgamodakasaṃspṛṣṭās te yānti paramāṃ gatim / (203.1) Par.?
vṛkṣāśca tatpadaṃ jñātvā yāṃ gatiṃ yānti yoginaḥ // (203.2) Par.?
eraṇḍikā mayā devī dṛṣṭo me manmatheśvaraḥ / (204.1) Par.?
kiṃ samartho yamo ruṣṭo bhadro bhadrāṇi paśyati // (204.2) Par.?
mṛttikāṃ saṅgamodbhūtāṃ ye ca guṇṭhanti nityaśaḥ / (205.1) Par.?
bhrūṇahatyādipāpāni naśyante nātra saṃśayaḥ // (205.2) Par.?
eraṇḍīsaṅgame martyo luṇṭhyamāno narādhipa / (206.1) Par.?
sarvapāpairvinirmuktaḥ padaṃ gacchatyanāmayam // (206.2) Par.?
eraṇḍyāḥ saṅgamaṃ martyāḥ kīrtayantyāśramasthitāḥ / (207.1) Par.?
vimuktapāpā jāyante satyaṃ śaṅkarabhāṣitam // (207.2) Par.?
eraṇḍīpādapāgraistu dṛṣṭaiḥ pāpaṃ vyapohati // (208.1) Par.?
tīrthākhyānamidaṃ puṇyaṃ ye paṭhiṣyanti mānavāḥ / (209.1) Par.?
śṛṇvanti cāpare bhaktyā muktapāpā bhavanti te // (209.2) Par.?
etatte sarvamākhyātam eraṇḍīsaṅgamaṃ nṛpa / (210.1) Par.?
bhūyaścānyat pravakṣyāmi sarvapāpakṣayaṃkaram // (210.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe eraṇḍīsaṅgamatīrthaphalamāhātmyavarṇanaṃ nāma tryadhikaśatatamo 'dhyāyaḥ // (211.1) Par.?
Duration=1.1032540798187 secs.