UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4704
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
tato gacchenmahīpāla cāhalyeśvaramuttamam / (1.2)
Par.?
yatra siddhā mahābhāgā tvahalyā tāpasī purā // (1.3)
Par.?
gautamo brāhmaṇastvāsīt sākṣād brahmeva cāparaḥ / (2.1)
Par.?
satyadharmasamāyukto vānaprasthāśrame rataḥ // (2.2)
Par.?
tasya patnī mahābhāgā hyahalyā nāma viśrutā / (3.1)
Par.?
rūpayauvanasampannā triṣu lokeṣu viśrutā // (3.2)
Par.?
asyā apyatirūpeṇa devarājaḥ śatakratuḥ / (4.1)
Par.?
mohito lobhayāmāsa hyahalyāṃ balasūdanaḥ // (4.2)
Par.?
māṃ bhajasva varārohe devarājam anindite / (5.1)
Par.?
krīḍayasva mayā sārddhaṃ triṣu lokeṣu pūjitā // (5.2)
Par.?
kiṃ kariṣyasi vipreṇa śaucācārakṛśena tu / (6.1)
Par.?
tapaḥsvādhyāyaśīlena kliśyantīva sulocane // (6.2)
Par.?
evamuktā varārohā strīsvabhāvāt sucañcalā / (7.1)
Par.?
manasādhyāya śakraṃ sā kāmena kaluṣīkṛtā // (7.2)
Par.?
tasyā viditvā taṃ bhāvaṃ sa devaḥ pākaśāsanaḥ / (8.1)
Par.?
gautamaṃ vañcayāmāsa duṣṭabhāvena bhāvitaḥ // (8.2)
Par.?
viditvā cāntaraṃ tasya gṛhītvā veṣamuttamam / (9.1)
Par.?
ahalyāṃ ramayāmāsa viśvastāṃ mandirāntike // (9.2)
Par.?
kṣaṇamātrāntare tatra devarājasya bhārata / (10.1)
Par.?
ājagāma muniśreṣṭho mandiraṃ tvarayānvitaḥ // (10.2)
Par.?
āgataṃ gautamaṃ dṛṣṭvā bhītabhītaḥ puraṃdaraḥ / (11.1)
Par.?
nirgataḥ sa tato dṛṣṭvā śakro 'yamiti cintayan // (11.2)
Par.?
tataḥ śaśāpa devendraṃ gautamaḥ krodhamūrchitaḥ / (12.1)
Par.?
ajitendriyo 'si yasmāttvaṃ tasmād bahubhago bhava // (12.2)
Par.?
evamuktastu devendrastatkṣaṇādeva bhārata / (13.1)
Par.?
bhagānāṃ tu sahasreṇa tatkṣaṇād eva veṣṭitaḥ // (13.2)
Par.?
tyaktvā rājyaṃ suraiḥ sārddhaṃ gataśrīko jagāma ha / (14.1)
Par.?
tapaścacāra vipulaṃ gautamena mahītale // (14.2)
Par.?
ahalyāpi tataḥ śaptā yasmāt tvaṃ duṣṭacāriṇī / (15.1)
Par.?
prekṣya māṃ ramase śakraṃ tasmād aśmamayī bhava // (15.2)
Par.?
gate varṣasahasrānte rāmaṃ dṛṣṭvā yaśasvinam / (16.1)
Par.?
tīrthayātrāprasaṅgena dhautapāpā bhaviṣyasi // (16.2)
Par.?
evaṃ gate tataḥ kāle dṛṣṭā rāmeṇa dhīmatā / (17.1)
Par.?
viśvāmitrasahāyena tyaktvā sāśmamayīṃ tanum // (17.2)
Par.?
pūjayitvā yathānyāyaṃ gatapāpā vimatsarā / (18.1)
Par.?
āgatā narmadātīre tīrthe snātvā yathāvidhi // (18.2)
Par.?
kṛtaṃ cāndrāyaṇaṃ māsaṃ kṛcchraṃ cānyaṃ tataḥ param / (19.1)
Par.?
tatastuṣṭo mahādevo dattvā varamanuttamam // (19.2)
Par.?
jagāmādarśanaṃ bhūyo reme comāpatiściram / (20.1) Par.?
ahalyā tu gate deve sthāpayitvā jagadgurum // (20.2)
Par.?
ahalyeśvaranāmānaṃ svagṛhe cāgamatpunaḥ / (21.1)
Par.?
tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram // (21.2)
Par.?
sa mṛtaḥ svargamāpnoti yatra devo maheśvaraḥ / (22.1)
Par.?
krīḍayitvā yathākāmaṃ tatra loke mahātapāḥ // (22.2)
Par.?
gate varṣasahasrānte mānuṣyaṃ labhate punaḥ / (23.1)
Par.?
dhanadhānyacayopetaḥ putrapautrasamanvitaḥ // (23.2)
Par.?
vedavidyāśrayo dhīmāñjāyate vimale kule / (24.1)
Par.?
rūpasaubhāgyasampannaḥ sarvavyādhivivarjitaḥ / (24.2)
Par.?
jīvedvarṣaśataṃ sāgram ahalyātīrthasevanāt // (24.3)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ahalyātīrthamāhātmyavarṇanaṃ nāma ṣaṭtriṃśadadhikaśatatamo 'dhyāyaḥ // (25.1)
Par.?
Duration=0.18423104286194 secs.