Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rasāyana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1193
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Behandlungsziele
dīrgham āyuḥ smṛtiṃ medhām ārogyaṃ taruṇaṃ vayaḥ / (1.1) Par.?
prabhāvarṇasvaraudāryaṃ dehendriyabalodayam // (1.2) Par.?
vāksiddhiṃ vṛṣatāṃ kāntim avāpnoti rasāyanāt / (2.1) Par.?
Erkl¦rung der Wirkung (= CS)
lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam // (2.2) Par.?
pūrve vayasi madhye vā tat prayojyaṃ jitātmanaḥ / (3.1) Par.?
snigdhasya srutaraktasya viśuddhasya ca sarvathā // (3.2) Par.?
aviśuddhe śarīre hi yukto rāsāyano vidhiḥ / (4.1) Par.?
vājīkaro vā maline vastre raṅga ivāphalaḥ // (4.2) Par.?
rasāyanānāṃ dvividhaṃ prayogam ṛṣayo viduḥ / (5.1) Par.?
kuṭīprāveśikaṃ mukhyaṃ vātātapikam anyathā // (5.2) Par.?
pure prāpyopakaraṇe harmyanirvātanirbhaye / (6.1) Par.?
diśy udīcyāṃ śubhe deśe trigarbhāṃ sūkṣmalocanām // (6.2) Par.?
dhūmātaparajovyālastrīmūrkhādyavilaṅghitām / (7.1) Par.?
sajjavaidyopakaraṇāṃ sumṛṣṭāṃ kārayet kuṭīm // (7.2) Par.?
atha puṇye 'hni sampūjya pūjyāṃs tāṃ praviśec chuciḥ / (8.1) Par.?
tatra saṃśodhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ // (8.2) Par.?
brahmacārī dhṛtiyutaḥ śraddadhāno jitendriyaḥ / (9.1) Par.?
dānaśīladayāsatyavratadharmaparāyaṇaḥ // (9.2) Par.?
devatānusmṛtau yukto yuktasvapnaprajāgaraḥ / (10.1) Par.?
priyauṣadhaḥ peśalavāg ārabheta rasāyanam // (10.2) Par.?
harītakīm āmalakaṃ saindhavaṃ nāgaraṃ vacām / (11.1) Par.?
haridrāṃ pippalīṃ vellaṃ guḍaṃ coṣṇāmbunā pibet // (11.2) Par.?
snigdhasvinno naraḥ pūrvaṃ tena sādhu viricyate / (12.1) Par.?
tataḥ śuddhaśarīrāya kṛtasaṃsarjanāya ca // (12.2) Par.?
trirātraṃ pañcarātraṃ vā saptāhaṃ vā ghṛtānvitam / (13.1) Par.?
dadyād yāvakam ā śuddheḥ purāṇaśakṛto 'thavā // (13.2) Par.?
itthaṃ saṃskṛtakoṣṭhasya rasāyanam upāharet / (14.1) Par.?
yasya yad yaugikaṃ paśyet sarvam ālocya sātmyavit // (14.2) Par.?
pathyāsahasraṃ triguṇadhātrīphalasamanvitam / (15.1) Par.?
pañcānāṃ pañcamūlānāṃ sārdhaṃ palaśatadvayam // (15.2) Par.?
jale daśaguṇe paktvā daśabhāgasthite rase / (16.1) Par.?
āpothya kṛtvā vyasthīni vijayāmalakāny atha // (16.2) Par.?
vinīya tasmin niryūhe yojayet kuḍavāṃśakam / (17.1) Par.?
tvagelāmustarajanīpippalyagurucandanam // (17.2) Par.?
maṇḍūkaparṇīkanakaśaṅkhapuṣpīvacāplavam / (18.1) Par.?
yaṣṭyāhvayaṃ viḍaṅgaṃ ca cūrṇitaṃ tulayādhikam // (18.2) Par.?
sitopalārdhabhāraṃ ca pātrāṇi trīṇi sarpiṣaḥ / (19.1) Par.?
dve ca tailāt pacet sarvaṃ tad agnau lehatāṃ gatam // (19.2) Par.?
avatīrṇaṃ himaṃ yuñjyād viṃśaiḥ kṣaudraśatais tribhiḥ / (20.1) Par.?
tataḥ khajena mathitaṃ nidadhyād ghṛtabhājane // (20.2) Par.?
yā noparundhyād āhāram ekaṃ mātrāsya sā smṛtā / (21.1) Par.?
ṣaṣṭikaḥ payasā cātra jīrṇe bhojanam iṣyate // (21.2) Par.?
vaikhānasā vālakhilyās tathā cānye tapodhanāḥ / (22.1) Par.?
brahmaṇā vihitaṃ dhanyam idaṃ prāśya rasāyanam // (22.2) Par.?
tandrāśramaklamavalīpalitāmayavarjitāḥ / (23.1) Par.?
medhāsmṛtibalopetā babhūvur amitāyuṣaḥ // (23.2) Par.?
abhayāmalakasahasraṃ nirāmayaṃ pippalīsahasrayutam / (24.1) Par.?
taruṇapalāśakṣāradravīkṛtaṃ sthāpayed bhāṇḍe // (24.2) Par.?
upayukte ca kṣāre chāyāsaṃśuṣkacūrṇitaṃ yojyam / (25.1) Par.?
pādāṃśena sitāyāś caturguṇābhyāṃ madhughṛtābhyām // (25.2) Par.?
tad ghṛtakumbhe bhūmau nidhāya ṣaṇmāsasaṃstham uddhṛtya / (26.1) Par.?
prāhṇe prāśya yathānalam ucitāhāro bhavet satatam // (26.2) Par.?
ity upayuñjyāśeṣaṃ varṣaśatam anāmayo jarārahitaḥ / (27.1) Par.?
jīvati balapuṣṭivapuḥsmṛtimedhādyanvito viśeṣeṇa // (27.2) Par.?
nīrujārdrapalāśasya chinne śirasi tat kṣatam / (28.1) Par.?
antar dvihastaṃ gambhīraṃ pūryam āmalakair navaiḥ // (28.2) Par.?
āmūlaṃ veṣṭitaṃ darbhaiḥ padminīpaṅkalepitam / (29.1) Par.?
ādīpya gomayair vanyair nirvāte svedayet tataḥ // (29.2) Par.?
svinnāni tāny āmalakāni tṛptyā khāden naraḥ kṣaudraghṛtānvitāni / (30.1) Par.?
kṣīraṃ śṛtaṃ cānu pibet prakāmaṃ tenaiva varteta ca māsam ekam // (30.2) Par.?
varjyāni varjyāni ca tatra yatnāt spṛśyaṃ ca śītāmbu na pāṇināpi / (31.1) Par.?
ekādaśāhe 'sya tato vyatīte patanti keśā daśanā nakhāś ca // (31.2) Par.?
athālpakair eva dinaiḥ surūpaḥ strīṣv akṣayaḥ kuñjaratulyavīryaḥ / (32.1) Par.?
viśiṣṭamedhābalabuddhisattvo bhavaty asau varṣasahasrajīvī // (32.2) Par.?
daśamūlabalāmustajīvakarṣabhakotpalam / (33.1) Par.?
parṇinyau pippalī śṛṅgī medā tāmalakī truṭī // (33.2) Par.?
jīvantī joṅgakaṃ drākṣā pauṣkaraṃ candanaṃ śaṭhī / (34.1) Par.?
punarnavarddhikākolīkākanāsāmṛtādvayam // (34.2) Par.?
vidārī vṛṣamūlaṃ ca tad aikadhyaṃ palonmitam / (35.1) Par.?
jaladroṇe pacet pañca dhātrīphalaśatāni ca // (35.2) Par.?
pādaśeṣaṃ rasaṃ tasmād vyasthīny āmalakāni ca / (36.1) Par.?
gṛhītvā bharjayet tailaghṛtād dvādaśabhiḥ palaiḥ // (36.2) Par.?
matsyaṇḍikātulārdhena yuktaṃ tal lehavat pacet / (37.1) Par.?
snehārdhaṃ madhu siddhe tu tavakṣīryāś catuḥpalam // (37.2) Par.?
pippalyā dvipalaṃ dadyāc caturjātaṃ kaṇārdhitam / (38.1) Par.?
ato 'valehayen mātrāṃ kuṭīsthaḥ pathyabhojanaḥ // (38.2) Par.?
ity eṣa cyavanaprāśo yaṃ prāśya cyavano muniḥ / (39.1) Par.?
jarājarjarito 'py āsīn nārīnayananandanaḥ // (39.2) Par.?
kāsaṃ śvāsaṃ jvaraṃ śoṣaṃ hṛdrogaṃ vātaśoṇitam / (40.1) Par.?
mūtraśukrāśrayān doṣān vaisvaryaṃ ca vyapohati // (40.2) Par.?
bālavṛddhakṣatakṣīṇakṛśānām aṅgavardhanaḥ / (41.1) Par.?
medhāṃ smṛtiṃ kāntim anāmayatvam āyuḥprakarṣaṃ pavanānulomyam / (41.2) Par.?
strīṣu praharṣaṃ balam indriyāṇām agneś ca kuryād vidhinopayuktaḥ // (41.3) Par.?
madhukena tavakṣīryā pippalyā sindhujanmanā / (42.1) Par.?
pṛthag lohaiḥ suvarṇena vacayā madhusarpiṣā // (42.2) Par.?
sitayā vā samā yuktā samāyuktā rasāyanam / (43.1) Par.?
triphalā sarvarogaghnī medhāyuḥsmṛtibuddhidā // (43.2) Par.?
maṇḍūkaparṇyāḥ svarasaṃ yathāgni kṣīreṇa yaṣṭīmadhukasya cūrṇam / (44.1) Par.?
rasaṃ guḍūcyāḥ sahamūlapuṣpyāḥ kalkaṃ prayuñjīta ca śaṅkhapuṣpyāḥ // (44.2) Par.?
āyuḥpradāny āmayanāśanāni balāgnivarṇasvaravardhanāni / (45.1) Par.?
medhyāni caitāni rasāyanāni medhyā viśeṣeṇa tu śaṅkhapuṣpī // (45.2) Par.?
Prescription
naladaṃ kaṭurohiṇī payasyā madhukaṃ candanasārivogragandhāḥ / (46.1) Par.?
triphalā kaṭukatrayaṃ haridre sapaṭolaṃ lavaṇaṃ ca taiḥ supiṣṭaiḥ // (46.2) Par.?
triguṇena rasena śaṅkhapuṣpyāḥ sapayaskaṃ ghṛtanalvaṇaṃ vipakvam / (47.1) Par.?
upayujya bhavej jaḍo 'pi vāgmī śrutadhārī pratibhānavān arogaḥ // (47.2) Par.?
Prescription
peṣyair mṛṇālabisakesarapattrabījaiḥ siddhaṃ sahemaśakalaṃ payasā ca sarpiḥ / (48.1) Par.?
pañcāravindam iti tat prathitaṃ pṛthivyāṃ prabhraṣṭapauruṣabalapratibhair niṣevyam // (48.2) Par.?
Prescription
yan nālakandadalakesaravad vipakvaṃ nīlotpalasya tad api prathitaṃ dvitīyam / (49.1) Par.?
sarpiś catuṣkuvalayaṃ sahiraṇyapattraṃ medhyaṃ gavām api bhavet kimu mānuṣāṇām // (49.2) Par.?
brāhmīvacāsaindhavaśaṅkhapuṣpīmatsyākṣakabrahmasuvarcalaindryaḥ / (50.1) Par.?
vaidehikā ca triyavāḥ pṛthak syur yavau suvarṇasya tilo viṣasya // (50.2) Par.?
sarpiṣaś ca palam ekata etad yojayet pariṇate ca ghṛtāḍhyam / (51.1) Par.?
bhojanaṃ samadhu vatsaram evaṃ śīlayann adhikadhīsmṛtimedhaḥ // (51.2) Par.?
atikrāntajarāvyādhitandrālasyaśramaklamaḥ / (52.1) Par.?
jīvaty abdaśataṃ pūrṇaṃ śrītejaḥkāntidīptimān // (52.2) Par.?
viśeṣataḥ kuṣṭhakilāsagulmaviṣajvaronmādagarodarāṇi / (53.1) Par.?
atharvamantrādikṛtāś ca kṛtyāḥ śāmyanty anenātibalāś ca vātāḥ // (53.2) Par.?
śaranmukhe nāgabalāṃ puṣyayoge samuddharet / (54.1) Par.?
akṣamātraṃ tato mūlāc cūrṇitāt payasā pibet // (54.2) Par.?
lihyān madhughṛtābhyāṃ vā kṣīravṛttir anannabhuk / (55.1) Par.?
evaṃ varṣaprayogena jīved varṣaśataṃ balī // (55.2) Par.?
phalonmukho gokṣurakaḥ samūlaś chāyāviśuṣkaḥ suvicūrṇitāṅgaḥ / (56.1) Par.?
subhāvitaḥ svena rasena tasmān mātrāṃ parāṃ prāsṛtikīṃ pibed yaḥ // (56.2) Par.?
kṣīreṇa tenaiva ca śālim aśnan jīrṇe bhavet sa dvitulopayogāt / (57.1) Par.?
śaktaḥ surūpaḥ subhagaḥ śatāyuḥ kāmī kakudmān iva gokulasthaḥ // (57.2) Par.?
vārāhīkandam ārdrārdraṃ kṣīreṇa kṣīrapaḥ pibet / (58.1) Par.?
māsaṃ niranno māsaṃ ca kṣīrānnādo jarāṃ jayet // (58.2) Par.?
tatkandaślakṣṇacūrṇaṃ vā svarasena subhāvitam / (59.1) Par.?
ghṛtakṣaudraplutaṃ lihyāt tatpakvaṃ vā ghṛtaṃ pibet // (59.2) Par.?
tadvad vidāryatibalābalāmadhukavāyasīḥ / (60.1) Par.?
śreyasīśreyasīyuktāpathyādhātrīsthirāmṛtāḥ // (60.2) Par.?
maṇḍūkīśaṅkhakusumāvājigandhāśatāvarīḥ / (61.1) Par.?
upayuñjīta medhādhīvayaḥsthairyabalapradāḥ // (61.2) Par.?
yathāsvaṃ citrakaḥ puṣpair jñeyaḥ pītasitāsitaiḥ / (62.1) Par.?
yathottaraṃ sa guṇavān vidhinā ca rasāyanam // (62.2) Par.?
chāyāśuṣkaṃ tato mūlaṃ māsaṃ cūrṇīkṛtaṃ lihan / (63.1) Par.?
sarpiṣā madhusarpirbhyāṃ piban vā payasā yatiḥ // (63.2) Par.?
ambhasā vā hitānnāśī śataṃ jīvati nīrujaḥ / (64.1) Par.?
medhāvī balavān kānto vapuṣmān dīptapāvakaḥ // (64.2) Par.?
tailena līḍho māsena vātān hanti sudustarān / (65.1) Par.?
mūtreṇa śvitrakuṣṭhāni pītas takreṇa pāyujān // (65.2) Par.?
bhallātakāni puṣṭāni dhānyarāśau nidhāpayet / (66.1) Par.?
grīṣme saṃgṛhya hemante svādusnigdhahimair vapuḥ // (66.2) Par.?
saṃskṛtya tāny aṣṭaguṇe salile 'ṣṭau vipācayet / (67.1) Par.?
aṣṭāṃśaśiṣṭaṃ tatkvāthaṃ sakṣīraṃ śītalaṃ pibet // (67.2) Par.?
vardhayet pratyahaṃ cānu tatraikaikam aruṣkaram / (68.1) Par.?
saptarātratrayaṃ yāvat trīṇi trīṇi tataḥ param // (68.2) Par.?
ā catvāriṃśatas tāni hrāsayed vṛddhivat tataḥ / (69.1) Par.?
sahasram upayuñjīta saptāhair iti saptabhiḥ // (69.2) Par.?
yantritātmā ghṛtakṣīraśāliṣaṣṭikabhojanaḥ / (70.1) Par.?
tadvat triguṇitaṃ kālaṃ prayogānte 'pi cācaret // (70.2) Par.?
āśiṣo labhate 'pūrvā vahner dīptiṃ viśeṣataḥ / (71.1) Par.?
pramehakṛmikuṣṭhārśomedodoṣavivarjitaḥ // (71.2) Par.?
piṣṭasvedanam arujaiḥ pūrṇaṃ bhallātakair vijarjaritaiḥ / (72.1) Par.?
bhūminikhāte kumbhe pratiṣṭhitaṃ kṛṣṇamṛlliptam // (72.2) Par.?
parivāritaṃ samantāt pacet tato gomayāgninā mṛdunā / (73.1) Par.?
tatsvaraso yaś cyavate gṛhṇīyāt taṃ dine 'nyasmin // (73.2) Par.?
amum upayujya svarasaṃ madhvaṣṭamabhāgikaṃ dviguṇasarpiḥ / (74.1) Par.?
pūrvavidhiyantritātmā prāpnoti guṇān sa tān eva // (74.2) Par.?
puṣṭāni pākena paricyutāni bhallātakāny āḍhakasaṃmitāni / (75.1) Par.?
ghṛṣṭveṣṭikācūrṇakaṇair jalena prakṣālya saṃśoṣya ca mārutena // (75.2) Par.?
jarjarāṇi vipacej jalakumbhe pādaśeṣaghṛtagālitaśītam / (76.1) Par.?
tadrasaṃ punar api śrapayeta kṣīrakumbhasahitaṃ caraṇasthe // (76.2) Par.?
sarpiḥ pakvaṃ tatra tulyapramāṇaṃ yuñjyāt svecchaṃ śarkarayā rajobhiḥ / (77.1) Par.?
ekībhūtaṃ tat khajakṣobhaṇena sthāpyaṃ dhānye saptarātraṃ suguptam // (77.2) Par.?
tam amṛtarasapākaṃ yaḥ prage prāśam aśnann anupibati yatheṣṭaṃ vāri dugdhaṃ rasaṃ vā / (78.1) Par.?
smṛtimatibalamedhāsattvasārair upetaḥ kanakanicayagauraḥ so 'śnute dīrgham āyuḥ // (78.2) Par.?
droṇe 'mbhaso vraṇakṛtāṃ triśatād vipakvāt kvāthāḍhake palasamais tilatailapātram / (79.1) Par.?
tiktāviṣādvayavarāgirijanmatārkṣyaiḥ siddhaṃ paraṃ nikhilakuṣṭhanibarhaṇāya // (79.2) Par.?
sahāmalakaśuktibhir dadhisareṇa tailena vā guḍena payasā ghṛtena yavasaktubhir vā saha / (80.1) Par.?
tilena saha mākṣikeṇa palalena sūpena vā vapuṣkaram aruṣkaraṃ paramamedhyam āyuṣkaram // (80.2) Par.?
bhallātakāni tīkṣṇāni pākīny agnisamāni ca / (81.1) Par.?
bhavanty amṛtakalpāni prayuktāni yathāvidhi // (81.2) Par.?
kaphajo na sa rogo 'sti na vibandho 'sti kaścana / (82.1) Par.?
yaṃ na bhallātakaṃ hanyāc chīghram agnibalapradam // (82.2) Par.?
vātātapavidhāne 'pi viśeṣeṇa vivarjayet / (83.1) Par.?
kulatthadadhiśuktāni tailābhyaṅgāgnisevanam // (83.2) Par.?
vṛkṣās tubarakā nāma paścimārṇavatīrajāḥ / (84.1) Par.?
vīcītaraṃgavikṣobhamārutoddhūtapallavāḥ // (84.2) Par.?
tebhyaḥ phalāny ādadīta supakvāny ambudāgame / (85.1) Par.?
majjñaḥ phalebhyaś cādāya śoṣayitvāvacūrṇya ca // (85.2) Par.?
tilavat pīḍayed droṇyāṃ kvāthayed vā kusumbhavat / (86.1) Par.?
tattailaṃ saṃbhṛtaṃ bhūyaḥ paced ā salilakṣayāt // (86.2) Par.?
avatārya karīṣe ca pakṣamātraṃ nidhāpayet / (87.1) Par.?
snigdhasvinno hṛtamalaḥ pakṣād uddhṛtya tat tataḥ // (87.2) Par.?
caturthabhaktāntaritaḥ prātaḥ pāṇitalaṃ pibet / (88.1) Par.?
mantreṇānena pūtasya tailasya divase śubhe // (88.2) Par.?
majjasāra mahāvīrya sarvān dhātūn viśodhaya / (89.1) Par.?
śaṅkhacakragadāpāṇis tvām ājñāpayate 'cyutaḥ // (89.2) Par.?
tenāsyordhvam adhastāc ca doṣā yānty asakṛt tataḥ / (90.1) Par.?
sāyam asnehalavaṇāṃ yavāgūṃ śītalāṃ pibet // (90.2) Par.?
pañcāhāni pibet tailam itthaṃ varjyān vivarjayan / (91.1) Par.?
pakṣaṃ mudgarasānnāśī sarvakuṣṭhair vimucyate // (91.2) Par.?
tad eva khadirakvāthe triguṇe sādhu sādhitam / (92.1) Par.?
nihitaṃ pūrvavat pakṣaṃ piben māsaṃ suyantritaḥ // (92.2) Par.?
tenābhyaktaśarīraś ca kurvann āhāram īritam / (93.1) Par.?
anenāśu prayogeṇa sādhayet kuṣṭhinaṃ naram // (93.2) Par.?
sarpirmadhuyutaṃ pītaṃ tad eva khadirād vinā / (94.1) Par.?
pakṣaṃ māṃsarasāhāraṃ karoti dviśatāyuṣam // (94.2) Par.?
tad eva nasye pañcāśad divasān upayojitam / (95.1) Par.?
vapuṣmataṃ śrutadharaṃ karoti triśatāyuṣam // (95.2) Par.?
pañcāṣṭau sapta daśa vā pippalīr madhusarpiṣā / (96.1) Par.?
rasāyanaguṇānveṣī samām ekāṃ prayojayet // (96.2) Par.?
tisras tisras tu pūrvāhṇe bhuktvāgre bhojanasya ca / (97.1) Par.?
pippalyaḥ kiṃśukakṣārabhāvitā ghṛtabharjitāḥ // (97.2) Par.?
prayojyā madhusammiśrā rasāyanaguṇaiṣiṇā / (98.1) Par.?
kramavṛddhyā daśāhāni daśapaippalikaṃ dinam // (98.2) Par.?
vardhayet payasā sārdhaṃ tathaivāpanayet punaḥ / (99.1) Par.?
jīrṇauṣadhaś ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā // (99.2) Par.?
pippalīnāṃ sahasrasya prayogo 'yaṃ rasāyanam / (100.1) Par.?
piṣṭās tā balibhiḥ peyāḥ śṛtā madhyabalair naraiḥ // (100.2) Par.?
tadvac ca chāgadugdhena dve sahasre prayojayet / (101.1) Par.?
ebhiḥ prayogaiḥ pippalyaḥ kāsaśvāsagalagrahān // (101.2) Par.?
yakṣmamehagrahaṇyarśaḥpāṇḍutvaviṣamajvarān / (102.1) Par.?
ghnanti śophaṃ vamiṃ hidhmāṃ plīhānaṃ vātaśoṇitam // (102.2) Par.?
bilvārdhamātreṇa ca pippalīnāṃ pātraṃ pralimped ayaso niśāyām / (103.1) Par.?
prātaḥ pibet tat salilāñjalibhyāṃ varṣaṃ yatheṣṭāśanapānaceṣṭaḥ // (103.2) Par.?
śuṇṭhīviḍaṅgatriphalāguḍūcī yaṣṭīharidrātibalābalāś ca / (104.1) Par.?
mustāsurāhvāgurucitrakāś ca saugandhikaṃ paṅkajam utpalāni // (104.2) Par.?
dhavāśvakarṇāsanabālapattrasārās tathā pippalivat prayojyāḥ / (105.1) Par.?
lohopaliptāḥ pṛthag eva jīvet samāḥ śataṃ vyādhijarāvimuktaḥ // (105.2) Par.?
kṣīrāñjalibhyāṃ ca rasāyanāni yuktāny amūny āyasalepanāni / (106.1) Par.?
kurvanti pūrvoktaguṇaprakarṣam āyuḥprakarṣaṃ dviguṇaṃ tataś ca // (106.2) Par.?
asanakhadirayūṣair bhāvitāṃ somarājīṃ madhughṛtaśikhipathyālohacūrṇair upetām / (107.1) Par.?
śaradam avalihānaḥ pāriṇāmān vikārāṃs tyajati mitahitāśī tadvad āhārajātān // (107.2) Par.?
tīvreṇa kuṣṭhena parītamūrtir yaḥ somarājīṃ niyamena khādet / (108.1) Par.?
saṃvatsaraṃ kṛṣṇatiladvitīyāṃ sa somarājīṃ vapuṣātiśete // (108.2) Par.?
ye somarājyā vituṣīkṛtāyāś cūrṇair upetāt payasaḥ sujātāt / (109.1) Par.?
uddhṛtya sāraṃ madhunā lihanti takraṃ tad evānupibanti cānte // (109.2) Par.?
kuṣṭhinaḥ śīryamāṇāṅgās te jātāṅgulināsikāḥ / (110.1) Par.?
bhānti vṛkṣā iva punaḥ prarūḍhanavapallavāḥ // (110.2) Par.?
rāhor amṛtacauryeṇa lūnād ye patitā galāt / (111.1) Par.?
amṛtasya kaṇā bhūmau te laśunatvam āgatāḥ // (111.2) Par.?
dvijā nāśnanti tam ato daityadehasamudbhavam / (112.1) Par.?
sākṣād amṛtasambhūter grāmaṇīḥ sa rasāyanam // (112.2) Par.?
śīlayellaśunaṃ śīte vasante 'pi kapholbaṇaḥ / (113.1) Par.?
ghanodaye 'pi vātārtaḥ sadā vā grīṣmalīlayā // (113.2) Par.?
snigdhaśuddhatanuḥ śītamadhuropaskṛtāśayaḥ / (114.1) Par.?
taduttaṃsāvataṃsābhyāṃ carcitānucarājiraḥ // (114.2) Par.?
tasya kandān vasantānte himavacchakadeśajān / (115.1) Par.?
apanītatvaco rātrau timayen madirādibhiḥ // (115.2) Par.?
tatkalkasvarasaṃ prātaḥ śucitāntavapīḍitam / (116.1) Par.?
madirāyāḥ surūḍhāyās tribhāgena samanvitam // (116.2) Par.?
madyasyānyasya takrasya mastunaḥ kāñjikasya vā / (117.1) Par.?
tatkāla eva vā yuktaṃ yuktam ālocya mātrayā // (117.2) Par.?
tailasarpirvasāmajjakṣīramāṃsarasaiḥ pṛthak / (118.1) Par.?
kvāthena vā yathāvyādhi rasaṃ kevalam eva vā // (118.2) Par.?
pibed gaṇḍūṣamātraṃ prāk kaṇṭhanālīviśuddhaye / (119.1) Par.?
pratataṃ svedanaṃ cānu vedanāyāṃ praśasyate // (119.2) Par.?
śītāmbusekaḥ sahasā vamimūrchāyayor mukhe / (120.1) Par.?
śeṣaṃ pibet klamāpāye sthiratāṃ gata ojasi // (120.2) Par.?
vidāhaparihārāya paraṃ śītānulepanaḥ / (121.1) Par.?
dhārayet sāmbukaṇikā muktākarpūramālikāḥ // (121.2) Par.?
kuḍavo 'sya parā mātrā tadardhaṃ kevalasya tu / (122.1) Par.?
palaṃ piṣṭasya tanmajjñaḥ sabhaktaṃ prāk ca śīlayet // (122.2) Par.?
jīrṇaśālyodanaṃ jīrṇe śaṅkhakundendupāṇḍuram / (123.1) Par.?
bhuñjīta yūṣair payasā rasair vā dhanvacāriṇām // (123.2) Par.?
madyam ekaṃ pibet tatra tṛṭprabandhe jalānvitam / (124.1) Par.?
amadyapas tvāranālaṃ phalāmbu parisikthakām // (124.2) Par.?
tatkalkaṃ vā samaghṛtaṃ ghṛtapātre khajāhatam / (125.1) Par.?
sthitaṃ daśāhād aśnīyāt tadvad vā vasayā samam // (125.2) Par.?
vikañcukaprājyarasonagarbhān saśūlyamāṃsān vividhopadaṃśān / (126.1) Par.?
nimardakān vā ghṛtaśuktayuktān prakāmam adyāllaghu tuccham aśnan // (126.2) Par.?
pittaraktavinirmuktasamastāvaraṇāvṛte / (127.1) Par.?
śuddhe vā vidyate vāyau na dravyaṃ laśunāt param // (127.2) Par.?
priyāmbuguḍadugdhasya māṃsamadyāmlavidviṣaḥ / (128.1) Par.?
atitikṣor ajīrṇaṃ ca laśuno vyāpade dhruvam // (128.2) Par.?
pittakopabhayād ante yuñjyān mṛdu virecanam / (129.1) Par.?
rasāyanaguṇān evaṃ paripūrṇān samaśnute // (129.2) Par.?
grīṣme 'rkataptā girayo jatutulyaṃ vamanti yat / (130.1) Par.?
hemādiṣaḍdhāturasaṃ procyate tacchilājatu // (130.2) Par.?
sarvaṃ ca tiktakaṭukaṃ nātyuṣṇaṃ kaṭu pākataḥ / (131.1) Par.?
chedanaṃ ca viśeṣeṇa lauhaṃ tatra praśasyate // (131.2) Par.?
gomūtragandhi kṛṣṇaṃ guggulvābhaṃ viśarkaraṃ mṛtsnam / (132.1) Par.?
snigdham anamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham // (132.2) Par.?
vyādhivyādhitasātmyaṃ samanusmaran bhāvayed ayaḥpātre / (133.1) Par.?
prāk kevalajaladhautaṃ śuṣkaṃ kvāthais tato bhāvyam // (133.2) Par.?
samagirijam aṣṭaguṇite niṣkvāthyaṃ bhāvanauṣadhaṃ toye / (134.1) Par.?
tanniryūhe 'ṣṭāṃśe pūtoṣṇe prakṣiped girijam // (134.2) Par.?
tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣiped rase bhūyaḥ / (135.1) Par.?
svaiḥ svair evaṃ kvāthair bhāvyaṃ vārān bhavet sapta // (135.2) Par.?
atha snigdhasya śuddhasya ghṛtaṃ tiktakasādhitam / (136.1) Par.?
tryahaṃ yuñjīta girijam ekaikena tathā tryaham // (136.2) Par.?
phalatrayasya yūṣeṇa paṭolyā madhukasya ca / (137.1) Par.?
yogaṃ yogyaṃ tatas tasya kālāpekṣaṃ prayojayet // (137.2) Par.?
śilājam evaṃ dehasya bhavatyatyupakārakam / (138.1) Par.?
guṇān samagrān kurute sahasā vyāpadaṃ na ca // (138.2) Par.?
ekatrisaptasaptāhaṃ karṣam ardhapalaṃ palam / (139.1) Par.?
hīnamadhyottamo yogaḥ śilājasya kramān mataḥ // (139.2) Par.?
saṃskṛtaṃ saṃskṛte dehe prayuktaṃ girijāhvayam / (140.1) Par.?
yuktaṃ vyastaiḥ samastair vā tāmrāyorūpyahemabhiḥ // (140.2) Par.?
kṣīreṇāloḍitaṃ kuryācchīghraṃ rāsāyanaṃ phalam / (141.1) Par.?
kulatthān kākamācīṃ ca kapotāṃśca sadā tyajet // (141.2) Par.?
na so 'sti rogo bhuvi sādhyarūpo jatvaśmajaṃ yaṃ na jayet prasahya / (142.1) Par.?
tatkālayogair vidhivat prayuktaṃ svasthasya corjāṃ vipulāṃ dadhāti // (142.2) Par.?
kuṭīpraveśaḥ kṣaṇināṃ paricchadavatāṃ hitaḥ / (143.1) Par.?
ato 'nyathā tu ye teṣāṃ sauryamārutiko vidhiḥ // (143.2) Par.?
vātātapasahā yogā vakṣyante 'to viśeṣataḥ / (144.1) Par.?
sukhopacārā bhraṃśe 'pi ye na dehasya bādhakāḥ // (144.2) Par.?
śītodakaṃ payaḥ kṣaudraṃ ghṛtam ekaikaśo dviśaḥ / (145.1) Par.?
triśaḥ samastam athavā prāk pītaṃ sthāpayed vayaḥ // (145.2) Par.?
guḍena madhunā śuṇṭhyā kṛṣṇayā lavaṇena vā / (146.1) Par.?
dve dve khādan sadā pathye jīved varṣaśataṃ sukhī // (146.2) Par.?
harītakīṃ sarpiṣi sampratāpya samaśnatas tat pibato ghṛtaṃ ca / (147.1) Par.?
bhaveccirasthāyi balaṃ śarīre sakṛt kṛtaṃ sādhu yathā kṛtajñe // (147.2) Par.?
dhātrīrasakṣaudrasitāghṛtāni hitāśanānāṃ lihatāṃ narāṇām / (148.1) Par.?
praṇāśam āyānti jarāvikārā granthā viśālā iva durgṛhītāḥ // (148.2) Par.?
dhātrīkṛmighnāsanasāracūrṇaṃ satailasarpirmadhulohareṇu / (149.1) Par.?
niṣevamāṇasya bhaven narasya tāruṇyalāvaṇyam avipraṇaṣṭam // (149.2) Par.?
lauhaṃ rajo vellabhavaṃ ca sarpiḥkṣaudradrutaṃ sthāpitam abdamātram / (150.1) Par.?
samudgake bījakasārakᄆpte lihan balī jīvati kṛṣṇakeśaḥ // (150.2) Par.?
viḍaṅgabhallātakanāgarāṇi ye 'śnanti sarpirmadhusaṃyutāni / (151.1) Par.?
jarānadīṃ rogataraṃgiṇīṃ te lāvaṇyayuktāḥ puruṣās taranti // (151.2) Par.?
khadirāsanayūṣabhāvitāyās triphalāyā ghṛtamākṣikaplutāyāḥ / (152.1) Par.?
niyamena narā niṣevitāro yadi jīvantyarujaḥ kim atra citram // (152.2) Par.?
bījakasya rasam aṅgulihāryaṃ śarkarāṃ madhu ghṛtaṃ triphalāṃ ca / (153.1) Par.?
śīlayatsu puruṣeṣu jarattā svāgatāpi vinivartata eva // (153.2) Par.?
punarnavasyārdhapalaṃ navasya piṣṭaṃ pibed yaḥ payasārdhamāsam / (154.1) Par.?
māsadvayaṃ tattriguṇaṃ samāṃ vā jīrṇo 'pi bhūyaḥ sa punarnavaḥ syāt // (154.2) Par.?
mūrvābṛhatyaṃśumatībalānām uśīrapāṭhāsanasārivāṇām / (155.1) Par.?
kālānusāryāgurucandanānāṃ vadanti paunarnavam eva kalpam // (155.2) Par.?
śatāvarīkalkakaṣāyasiddhaṃ ye sarpir aśnanti sitādvitīyam / (156.1) Par.?
tāñjīvitādhvānam abhiprapannān na vipralumpanti vikāracaurāḥ // (156.2) Par.?
pītāśvagandhā payasārdhamāsaṃ ghṛtena tailena sukhāmbunā vā / (157.1) Par.?
kṛśasya puṣṭiṃ vapuṣo vidhatte bālasya sasyasya yathā suvṛṣṭiḥ // (157.2) Par.?
dine dine kṛṣṇatilaprakuñcaṃ samaśnatāṃ śītajalānupānam / (158.1) Par.?
poṣaḥ śarīrasya bhavatyanalpo dṛḍhībhavanty ā maraṇācca dantāḥ // (158.2) Par.?
cūrṇaṃ śvadaṃṣṭrāmalakāmṛtānāṃ lihan sasarpir madhubhāgamiśram / (159.1) Par.?
vṛṣaḥ sthiraḥ śāntavikāraduḥkhaḥ samāḥ śataṃ jīvati kṛṣṇakeśaḥ // (159.2) Par.?
sārdhaṃ tilair āmalakāni kṛṣṇair akṣāṇi saṃkṣudya harītakīr vā / (160.1) Par.?
ye 'dyur mayūrā iva te manuṣyā ramyaṃ parīṇāmam avāpnuvanti // (160.2) Par.?
śilājatukṣaudraviḍaṅgasarpirlohābhayāpāradatāpyabhakṣaḥ / (161.1) Par.?
āpūryate durbaladehadhātus tripañcarātreṇa yathā śaśāṅkaḥ // (161.2) Par.?
ye māsam ekaṃ svarasaṃ pibanti dine dine bhṛṅgarajaḥsamuttham / (162.1) Par.?
kṣīrāśinas te balavīryayuktāḥ samāḥ śataṃ jīvitam āpnuvanti // (162.2) Par.?
māsaṃ vacām apyupasevamānāḥ kṣīreṇa tailena ghṛtena vāpi / (163.1) Par.?
bhavanti rakṣobhir adhṛṣyarūpā medhāvino nirmalamṛṣṭavākyāḥ // (163.2) Par.?
maṇḍūkaparṇīm api bhakṣayanto bhṛṣṭāṃ ghṛte māsam anannabhakṣāḥ / (164.1) Par.?
jīvanti kālaṃ vipulaṃ pragalbhās tāruṇyalāvaṇyaguṇodayasthāḥ // (164.2) Par.?
lāṅgalītriphalālohapalapañcāśatā kṛtam / (165.1) Par.?
mārkavasvarase ṣaṣṭyā guṭikānāṃ śatatrayam // (165.2) Par.?
chāyāviśuṣkaṃ guṭikārdham adyāt pūrvaṃ samastām api tāṃ krameṇa / (166.1) Par.?
bhajed viriktaḥ kramaśaśca maṇḍaṃ peyāṃ vilepīṃ rasakaudanaṃ ca // (166.2) Par.?
sarpiḥsnigdhaṃ māsam ekaṃ yatātmā māsād ūrdhvaṃ sarvathā svairavṛttiḥ / (167.1) Par.?
varjyaṃ yatnāt sarvakālaṃ tvajīrṇaṃ varṣeṇaivaṃ yogam evopayuñjyāt // (167.2) Par.?
bhavati vigatarogo yo 'pyasādhyāmayārtaḥ prabalapuruṣakāraḥ śobhate yo 'pi vṛddhaḥ / (168.1) Par.?
upacitapṛthugātraśrotranetrādiyuktas taruṇa iva samānāṃ pañca jīvecchatāni // (168.2) Par.?
gāyatrīśikhiśiṃśipāsanaśivāvellākṣakāruṣkarān / (169.1) Par.?
piṣṭvāṣṭādaśasaṃguṇe 'mbhasi dhṛtān khaṇḍaiḥ sahāyomayaiḥ / (169.2) Par.?
pātre lohamaye tryahaṃ ravikarair āloḍayan pācayet / (169.3) Par.?
agnau cānu mṛdau salohaśakalaṃ pādasthitaṃ tat pacet // (169.4) Par.?
pūtasyāṃśaḥ kṣīrato 'ṃśastathāṃśau bhārgān niryāsād dvau varāyās trayo 'ṃśāḥ / (170.1) Par.?
aṃśāś catvāraś ceha haiyaṃgavīnād ekīkṛtyaitat sādhayet kṛṣṇalauhe // (170.2) Par.?
vimalakhaṇḍasitāmadhubhiḥ pṛthag yutam ayuktam idaṃ yadi vā ghṛtam / (171.1) Par.?
svarucibhojanapānaviceṣṭito bhavati nā palaśaḥ pariśīlayan // (171.2) Par.?
śrīmān nirdhūtapāpmā vanamahiṣabalo vājivegaḥ sthirāṅgaḥ / (172.1) Par.?
keśair bhṛṅgāṅganīlair madhusurabhimukho naikayoṣinniṣevī / (172.2) Par.?
vāṅmedhādhīsamṛddhaḥ supaṭuhutavaho māsamātropayogāt / (172.3) Par.?
dhatte 'sau nārasiṃhaṃ vapur analaśikhātaptacāmīkarābham // (172.4) Par.?
attāraṃ nārasiṃhasya vyādhayo na spṛśantyapi / (173.1) Par.?
cakrojjvalabhujaṃ bhītā nārasiṃham ivāsurāḥ // (173.2) Par.?
bhṛṅgapravālān amunaiva bhṛṣṭān ghṛtena yaḥ khādati yantritātmā / (174.1) Par.?
viśuddhakoṣṭho 'sanasārasiddhadugdhānupas tatkṛtabhojanārthaḥ // (174.2) Par.?
māsopayogāt sa sukhī jīvatyabdaśatatrayam / (175.1) Par.?
gṛhṇāti sakṛd apyuktam aviluptasmṛtīndriyaḥ // (175.2) Par.?
anenaiva ca kalpena yas tailam upayojayet / (176.1) Par.?
tān evāpnoti sa guṇān kṛṣṇakeśaś ca jāyate // (176.2) Par.?
uktāni śakyāni phalānvitāni yugānurūpāṇi rasāyanāni / (177.1) Par.?
mahānuśaṃsānyapi cāparāṇi prāptyādikaṣṭāni na kīrtitāni // (177.2) Par.?
rasāyanavidhibhraṃśājjāyeran vyādhayo yadi / (178.1) Par.?
yathāsvam auṣadhaṃ teṣāṃ kāryaṃ muktvā rasāyanam // (178.2) Par.?
satyavādinam akrodham adhyātmapravaṇendriyam / (179.1) Par.?
śāntaṃ sadvṛttanirataṃ vidyān nityarasāyanam // (179.2) Par.?
guṇair ebhiḥ samuditaḥ sevate yo rasāyanam / (180.1) Par.?
sa nivṛttātmā dīrghāyuḥ paratreha ca modate // (180.2) Par.?
śāstrānusāriṇī caryā cittajñāḥ pārśvavartinaḥ / (181.1) Par.?
buddhir askhalitārtheṣu paripūrṇaṃ rasāyanam // (181.2) Par.?
Duration=0.88948798179626 secs.