Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4676
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahīpāla rohiṇītīrthamuttamam / (1.2) Par.?
vikhyātaṃ triṣu lokeṣu sarvapāpaharaṃ param // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
rohiṇītīrthamāhātmyaṃ sarvapāpapraṇāśanam / (2.2) Par.?
śrotumicchāmi tattvena tanme tvaṃ vaktumarhasi // (2.3) Par.?
śrīmārkaṇḍeya uvāca / (3.1) Par.?
tasminnekārṇave ghore naṣṭe sthāvarajaṅgame / (3.2) Par.?
udadhau ca śayānasya devadevasya cakriṇaḥ // (3.3) Par.?
nābhau samutthitaṃ padmaṃ ravimaṇḍalasannibham / (4.1) Par.?
karṇikākesaropetaṃ patraiśca samalaṃkṛtam // (4.2) Par.?
tatra brahmā samutpannaścaturvadanapaṅkajaḥ / (5.1) Par.?
kiṃ karomīti deveśa ājñā me dīyatāṃ prabho // (5.2) Par.?
evamuktastu deveśaḥ śaṅkhacakragadādharaḥ / (6.1) Par.?
uvāca madhurāṃ vāṇīṃ tadā devaṃ pitāmaham // (6.2) Par.?
sarasvatyāṃ mahābāho lokaṃ kuru mamājñayā / (7.1) Par.?
bhūtagrāmamaśeṣasya utpādanavidhikṣayam // (7.2) Par.?
etacchrutaṃ tu vacanaṃ padmanābhasya bhārata / (8.1) Par.?
cintayāmāsa bhagavānsaptarṣīnhitakāmyayā // (8.2) Par.?
kramātte cintitāḥ prājñāḥ pulastyaḥ pulahaḥ kratuḥ / (9.1) Par.?
prācetaso vasiṣṭhaśca bhṛgurnārada eva ca // (9.2) Par.?
yajñe prācetaso dakṣo mahātejāḥ prajāpatiḥ / (10.1) Par.?
dakṣasyāpi tathā jātāḥ pañcāśadduhitaro 'nagha // (10.2) Par.?
dadau sa daśa dharmāya kaśyapāya trayodaśa / (11.1) Par.?
tathaiva sa mahābhāgaḥ saptaviṃśatimindave // (11.2) Par.?
rohiṇīnāma yā tāsāṃ madhye tasya narādhipa / (12.1) Par.?
aniṣṭā sarvanārīṇāṃ bhartuścaiva viśeṣataḥ // (12.2) Par.?
tataḥ sā paramaṃ kṛtvā vairāgyaṃ nṛpasattama / (13.1) Par.?
āgatya narmadātīre cacāra vipulaṃ tapaḥ // (13.2) Par.?
ekarātrais trirātraiśca ṣaḍdvādaśabhireva ca / (14.1) Par.?
pakṣamāsopavāsaiśca karśayanti kalevaram // (14.2) Par.?
ārādhayantī satataṃ mahiṣāsuranāśinīṃ / (15.1) Par.?
devīṃ bhagavatīṃ tāta sarvārtivinivāraṇīm // (15.2) Par.?
snātvā snātvā jale nityaṃ narmadāyāḥ śucismitā / (16.1) Par.?
tatastuṣṭā mahābhāgā devī nārāyaṇī nṛpa // (16.2) Par.?
prasannā te mahābhāge vratena niyamena ca / (17.1) Par.?
etacchrutvā tu vacanaṃ rohiṇī śaśinaḥ priyā // (17.2) Par.?
yathā bhavāmi na cirāttathā bhavatu mānade / (18.1) Par.?
evamastviti sā coktvā bhavānī bhaktavatsalā // (18.2) Par.?
stūyamānā munigaṇaistatraivāntaradhīyata / (19.1) Par.?
tadāprabhṛti tattīrthaṃ rohiṇī śaśinaḥ priyā // (19.2) Par.?
saṃjātā sarvakālaṃ tu vallabhā nṛpasattama / (20.1) Par.?
tatra tīrthe tu yā nārī naro vā snāni bhaktitaḥ // (20.2) Par.?
vallabhā jāyate sā tu bhartur vai rohiṇī yathā / (21.1) Par.?
tatra tīrthe tu yaḥ kaścitprāṇatyāgaṃ karoti vai // (21.2) Par.?
saptajanmāni dāmpatyaviyogo na bhavet kvacit // (22.1) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe rohiṇīsomanāthatīrthamāhātmyavarṇanaṃ nāmāṣṭottaraśatatamo 'dhyāyaḥ // (23.1) Par.?
Duration=0.12396812438965 secs.