Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4677
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahīpāla cakratīrthamanuttamam / (1.2) Par.?
senāpuramitikhyātaṃ sarvapāpakṣayaṃkaram // (1.3) Par.?
saināpatyābhiṣekāya devadevena cakriṇā / (2.1) Par.?
ānītaśca mahāseno devaiḥ sendrapurogamaiḥ // (2.2) Par.?
dānavānāṃ vadhārthāya jayāya ca divaukasām / (3.1) Par.?
bhūmidānena viprendrāṃs tarpayitvā yathāvidhi // (3.2) Par.?
śaṅkhabherīninādaiśca paṭahānāṃ ca nisvanaiḥ / (4.1) Par.?
vīṇāveṇumṛdaṅgaiśca jhallarīsvaramaṅgalaiḥ // (4.2) Par.?
tataḥ kṛtvā svanaṃ ghoraṃ dānavo baladarpitaḥ / (5.1) Par.?
rururnāma vighātārthamabhiṣekasya cāgataḥ // (5.2) Par.?
hastyaśvarathapattyoghaiḥ pūrayanvai diśo daśa / (6.1) Par.?
tatra tena mahadyuddhaṃ pravṛttaṃ kila bhārata // (6.2) Par.?
śaktyṛṣṭipāśamuśalaiḥ khaḍgaistomaraṭaṅkanaiḥ / (7.1) Par.?
bhallaiḥ karṇikanārācaiḥ kabandhapaṭasaṃkulaiḥ // (7.2) Par.?
tatastu tāṃ śatrubalasya senāṃ kṣaṇena cāpancyutabāṇaghātaiḥ / (8.1) Par.?
vidhvastahastyaśvarathānmahātmā jagrāha cakraṃ ripusaṅghanāśanaḥ // (8.2) Par.?
jvalacca cakraṃ niśitaṃ bhayaṃkaraṃ surāsurāṇāṃ ca sudarśanaṃ raṇe / (9.1) Par.?
cakarta daityasya śirastadānīṃ karātpramuktaṃ madhughātinaśca tat // (9.2) Par.?
taṃ dṛṣṭvā sahasā vighnamabhiṣeke ṣaḍānanaḥ / (10.1) Par.?
tyaktvā tu tatra saṃsthānaṃ cacāra vipulaṃ tapaḥ // (10.2) Par.?
muktaṃ cakraṃ vināśāya hariṇā lokadhāriṇā / (11.1) Par.?
dvidalaṃ dānavaṃ kṛtvā papāta vimale jale // (11.2) Par.?
tadā prabhṛti tattīrthaṃ cakratīrthamiti śrutam / (12.1) Par.?
sarvapāpavināśāya nirmitaṃ viśvamūrtinā // (12.2) Par.?
cakratīrthe tu yaḥ snātvā pūjayed devamacyutam / (13.1) Par.?
puṇḍarīkasya yajñasya phalamāpnoti mānavaḥ // (13.2) Par.?
tatra tīrthe tu yaḥ snātvā pūjayed brāhmaṇāñchubhān / (14.1) Par.?
śāntadāntajitakrodhānsa labhetkoṭijaṃ phalam // (14.2) Par.?
tatra tīrthe tu yo bhaktyā tyajate dehamātmanaḥ / (15.1) Par.?
viṣṇulokaṃ mṛto yāti jayaśabdādimaṅgalaiḥ // (15.2) Par.?
krīḍayitvā yathākāmaṃ devagandharvapūjitaḥ / (16.1) Par.?
ihāgatya ca bhūyo 'pi jāyate vipule kule // (16.2) Par.?
etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥkhapraṇāśanam / (17.1) Par.?
kathitaṃ te mahābhāga bhūyaścānyacchṛṇuṣva me // (17.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe senāpure cakratīrthamāhātmyavarṇanaṃ nāma navottaraśatatamo 'dhyāyaḥ // (18.1) Par.?
Duration=0.095077991485596 secs.