Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4679
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam / (1.2) Par.?
skandena nirmitaṃ pūrvaṃ tapaḥ kṛtvā sudāruṇam // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
skandasya caritaṃ sarvamājanma dvijasattama / (2.2) Par.?
tīrthasya ca vidhiṃ puṇyaṃ kathayasva yathārthataḥ // (2.3) Par.?
śrīmārkaṇḍeya uvāca / (3.1) Par.?
devadevena vai taptaṃ tapaḥ pūrvaṃ yudhiṣṭhira / (3.2) Par.?
vijñaptena suraiḥ sarvairumādevī vivāhitā // (3.3) Par.?
nāsti senāpatiḥ kaściddevānāṃ surasattama / (4.1) Par.?
nīyante dānavairghoraiḥ sarve devāḥ savāsavāḥ // (4.2) Par.?
yathā niśā vinā candraṃ divaso bhāskaraṃ vinā / (5.1) Par.?
na śobhate muhūrtaṃ vai tathā senā vināyakā // (5.2) Par.?
evaṃ jñātvā mahādeva parayā dayayā vibho / (6.1) Par.?
senānīr dīyatāṃ kaścittriṣu lokeṣu viśrutaḥ // (6.2) Par.?
etacchrutvā śubhaṃ vākyaṃ devānāṃ parameśvaraḥ / (7.1) Par.?
kāmayāna umāṃ devīṃ sasmāra manasā smaram // (7.2) Par.?
tena mūrchitasarvāṅgaḥ kāmarūpo jagadguruḥ / (8.1) Par.?
kāmayāmāsa rudrāṇīṃ divyaṃ varṣaśataṃ kila // (8.2) Par.?
devarājastato jñātvā mahāmaithunagaṃ haram / (9.1) Par.?
saṃmantrya daivataiḥ sārddhaṃ praiṣayajjātavedasam // (9.2) Par.?
tena gatvā mahādevaḥ paramānandasaṃsthitaḥ / (10.1) Par.?
sahasā tena dṛṣṭo 'sau hāhetyuktvā samutthitaḥ // (10.2) Par.?
tataḥ kruddhā mahādevī śāpavācamuvāca ha / (11.1) Par.?
vepamānā mahārāja śṛṇu yatte vadāmyaham // (11.2) Par.?
ahaṃ yasmāt suraiḥ sarvairyācitā putrajanmani / (12.1) Par.?
kṛtā ratiśca viphalā saṃpreṣya jātavedasam // (12.2) Par.?
tasmātsarve putrahīnā bhaviṣyanti na saṃśayaḥ / (13.1) Par.?
hareṇoktastato vahnirasmākaṃ bījamāvaha // (13.2) Par.?
yathā bhavati lokeṣu tathā tvaṃ kartum arhasi / (14.1) Par.?
mama tejastvayā śakyaṃ gṛhītuṃ surasattama / (14.2) Par.?
devakāryārthasiddhyarthaṃ nānyaḥ śakto jagattraye // (14.3) Par.?
agniruvāca / (15.1) Par.?
tejasastava me deva kā śaktirdhāraṇe vibho / (15.2) Par.?
karoti bhasmasātsarvaṃ trailokyaṃ sacarācaram // (15.3) Par.?
īśvara uvāca / (16.1) Par.?
udarasthena bījena yadi te jāyate rujā / (16.2) Par.?
tadā kṣipasva tattejo gaṅgātoye hutāśana // (16.3) Par.?
evamuktvā mahādevo 'moghaṃ bījamuttamam / (17.1) Par.?
havyavāhamukhe sarvaṃ prakṣipyāntaradhīyata // (17.2) Par.?
gate cādarśanaṃ deve dahyamāno hutāśanaḥ / (18.1) Par.?
gaṅgātoye vinikṣipya jagāma svaṃniveśanam // (18.2) Par.?
asahantī tu tattejo gaṅgāpi saritāṃ varā / (19.1) Par.?
śarastambe vinikṣipya jagāmāśu yathāgatam // (19.2) Par.?
tatra jātaṃ tu taddṛṣṭvā sarve devāḥ savāsavāḥ / (20.1) Par.?
kṛttikāṃ preṣayāmāsuḥ stanyaṃ pāyayituṃ tadā // (20.2) Par.?
dṛṣṭvā tā āgatāḥ sarvā gaṅgāgarbhe mahāmateḥ / (21.1) Par.?
ṣaṇmukhaiḥ ṣaṇmukho bhūtvā pipāsurapibatstanam // (21.2) Par.?
jātakarmādisaṃskārānvedoktānpadmasambhavaḥ / (22.1) Par.?
cakāra sarvāndājendra vidhidṛṣṭena karmaṇā // (22.2) Par.?
ṣaṇmukhātṣaṇmukho nāma kārttikeyastu kṛttikāt / (23.1) Par.?
kumāraśca kumāratvād gaṅgāgarbho 'gnijo 'paraḥ // (23.2) Par.?
evaṃ kumāraḥ sambhūto hy anadhītya sa vedavit / (24.1) Par.?
śāstrāṇyanekāni veda cacāra vipulaṃ tapaḥ // (24.2) Par.?
devāraṇyeṣu sarveṣu nadīṣu ca nadeṣu ca / (25.1) Par.?
pṛthivyāṃ yāni tīrthāni samudrād yāni bhārata // (25.2) Par.?
tataḥ paryāyayogena narmadātaṭamāśritaḥ / (26.1) Par.?
narmadādakṣiṇe kūle cacāra vipulaṃ tapaḥ // (26.2) Par.?
ṛgyajuḥsāmavihitaṃ japañjāpyamaharniśam / (27.1) Par.?
dhyāyamāno mahādevaṃ śucirdhamanisaṃtataḥ // (27.2) Par.?
tato varṣasahasrānte pūrṇe devo maheśvaraḥ / (28.1) Par.?
umayā sahitaḥ kāle tadā vacanam abravīt // (28.2) Par.?
īśvara uvāca / (29.1) Par.?
ahaṃ te varadastāta gaurī mātā pitā hyaham / (29.2) Par.?
varaṃ vṛṇīṣva yacceṣṭaṃ triṣu lokeṣu durlabham // (29.3) Par.?
ṣaṇmukha uvāca / (30.1) Par.?
yadi tuṣṭo mahādeva umayā saha śaṅkara / (30.2) Par.?
vṛṇomi mātāpitarau nānyā gatirmatirmama // (30.3) Par.?
etacchrutvā śubhaṃ vākyaṃ putrasya vadanāccyutam / (31.1) Par.?
tathetyuktvā tu snehena premṇā taṃ pariṣasvaje // (31.2) Par.?
tatastaṃ mūrdhnyupāghrāya hyumayovāca śaṅkaraḥ // (32.1) Par.?
īśvara uvāca / (33.1) Par.?
akṣayaścāvyayaścaiva senānīs tvaṃ bhaviṣyasi // (33.2) Par.?
śikhī ca te vāhanaṃ divyarūpo datto mayā śaktidharasya saṃkhye / (34.1) Par.?
surāsurādīṃśca jayeti coktvā jagāma kailāsavaraṃ mahātmā // (34.2) Par.?
gate cādarśanaṃ deve tadā sa śikhivāhanaḥ / (35.1) Par.?
sthāpayitvā mahādevaṃ jagāma surasannidhau // (35.2) Par.?
tadāprabhṛti tattīrthaṃ skandatīrthamiti śrutam / (36.1) Par.?
sarvapāpaharaṃ puṇyaṃ martyānāṃ bhuvi durlabham // (36.2) Par.?
tatra tīrthe tu yo rājanbhaktyā snātvārcayecchivam / (37.1) Par.?
gandhamālyābhiṣekaiśca yājñikaṃ sa labhet phalam // (37.2) Par.?
skandatīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ / (38.1) Par.?
tilamiśreṇa toyena tasya puṇyaphalaṃ śṛṇu // (38.2) Par.?
piṇḍadānena caikena vidhiyuktena bhārata / (39.1) Par.?
dvādaśābdāni tuṣyanti pitaro nātra saṃśayaḥ // (39.2) Par.?
tatra tīrthe tu rājendra śubhaṃ vā yādi vāśubham / (40.1) Par.?
iha loke pare caiva tatsarvaṃ jāyate 'kṣayam // (40.2) Par.?
tatra tīrthe tu yaḥ kaścit prāṇatyāgaṃ kariṣyati / (41.1) Par.?
śāstrayuktena vidhinā sa gacchecchivamandiram // (41.2) Par.?
kalpamekaṃ vasitvā tu devagandharvapūjitaḥ / (42.1) Par.?
atra bhāratavarṣe tu jāyate vimale kule // (42.2) Par.?
vedavedāṅgatattvajñaḥ sarvavyādhivivarjitaḥ / (43.1) Par.?
jīvedvarṣaśataṃ sāgraṃ putrapautrasamanvitaḥ // (43.2) Par.?
idaṃ te kathitaṃ rājanskandatīrthasya sambhavam / (44.1) Par.?
dhanyaṃ yaśasyamāyuṣyaṃ sarvaduḥkhaghnamuttamam / (44.2) Par.?
sarvapāpaharaṃ puṇyaṃ devadevena bhāṣitam // (44.3) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe skandatīrthamāhātmyavarṇanaṃ nāmaikādaśottaraśatatamo 'dhyāyaḥ // (45.1) Par.?
Duration=0.18449997901917 secs.