Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4686
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchettu rājendra tīrthaṃ paramaśobhanam / (1.2) Par.?
indratīrthetivikhyātaṃ narmadādakṣiṇe taṭe // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
narmadādakṣiṇe kūle indratīrthaṃ kathaṃ bhavet / (2.2) Par.?
śrotumicchāmi viprendra hyādimadhyāntavistaraiḥ // (2.3) Par.?
etacchrutvā tu vacanaṃ dharmaputrasya dhīmataḥ / (3.1) Par.?
kathayāmāsa tadvattamitihāsaṃ purātanam // (3.2) Par.?
śrīmārkaṇḍeya uvāca / (4.1) Par.?
viśvāsayitvā suciraṃ dharmaśatruṃ mahābalam / (4.2) Par.?
vṛtraṃ jitvātha hatvā tu gacchamānaṃ śacīpatim // (4.3) Par.?
niṣkrāmamāṇaṃ mārgeṇa brahmahatyā durāsadā / (5.1) Par.?
ahorātramaviśrāntā jagāma bhuvanatrayam // (5.2) Par.?
yatoyato brahmahaṇaṃ yāti yānena śobhanam / (6.1) Par.?
diśo bhāgaṃ suraiḥ sārddhaṃ tato hatyā na muñcati // (6.2) Par.?
brahmahatyā surāpānaṃ steyaṃ gurvaganāgamaḥ / (7.1) Par.?
pātakānāṃ gatirdṛṣṭā na tu viśvāsaghātinām // (7.2) Par.?
pāpakarmamukhaṃ dṛṣṭvā snānadānairviśudhyati / (8.1) Par.?
nārī vā puruṣo vāpi naiva viśvāsaghātinaḥ // (8.2) Par.?
evamādīni cānyāni śrutvā vākyāni devarāṭ / (9.1) Par.?
vacanaṃ tadvidhairuktaṃ viṣādamagamatparam // (9.2) Par.?
tyaktvā rājyaṃ suraiḥ sārdhaṃ jagāma tapa uttamam / (10.1) Par.?
putradāragṛhaṃ rājyaṃ vasūni vividhāni ca // (10.2) Par.?
phalānyetāni dharmasya śobhayanti janeśvaram / (11.1) Par.?
phalaṃ dharmasya bhuñjeti suhṛtsvajanabāndhavāḥ // (11.2) Par.?
paśyatāṃ sarvam eteṣāṃ pāpamekena bhujyate / (12.1) Par.?
paraṃ hi sukhamutsṛjya karśayanvai kalevaram // (12.2) Par.?
devarājo jagāmāsau tīrthānyāyatanāni ca / (13.1) Par.?
gaṅgātīrtheṣu sarveṣu yāmuneṣu tathaiva ca // (13.2) Par.?
sārasvateṣu sarveṣu sāmudreṣu pṛthakpṛthak / (14.1) Par.?
nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca // (14.2) Par.?
pāpaṃ na muñcate sarve paścāddevasamāgame / (15.1) Par.?
revāprabhavatīrtheṣu kūlayor ubhayor api // (15.2) Par.?
pūjayanvai mahādevaṃ skandatīrthaṃ samāsadat / (16.1) Par.?
tava sthitvopavāsaiśca kṛcchracāndrāyaṇādibhiḥ // (16.2) Par.?
karśayanvai svakaṃ dehaṃ na lebhe śarma vai kvacit / (17.1) Par.?
grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ // (17.2) Par.?
ārdravāsāstu hemante cacāra vipulaṃ tapaḥ / (18.1) Par.?
evaṃ tu tapatastasya indrasya viditātmanaḥ // (18.2) Par.?
vatsarāṇāṃ sahasrāṇi gatāni daśa bhārata / (19.1) Par.?
tatastvekādaśe prāpte varṣe tu nṛpasattama // (19.2) Par.?
sahasā bhagavāndevastu tutoṣa parameśvaraḥ / (20.1) Par.?
tathā brahmarṣayaḥ siddhā brahmaviṣṇupurogamāḥ // (20.2) Par.?
tatrājagmuḥ surāḥ sarve yatra devaḥ śatakratuḥ / (21.1) Par.?
dṛṣṭvā samāgatān devān ṛṣīṃścaiva mahāmatiḥ // (21.2) Par.?
uvāca praṇato bhūtvā sarvadevapurohitaḥ / (22.1) Par.?
viditaṃ sarvameteṣāṃ yathā vṛtravadhaḥ kṛtaḥ // (22.2) Par.?
yuṣmākaṃ cājñayā pūrvaṃ brahmaviṣṇumaheśvarāḥ / (23.1) Par.?
tathāpyevaṃ brahmahaṇaṃ matvā pāpasya kāriṇam // (23.2) Par.?
bhramantaṃ sarvatīrtheṣu brahmahatyā na muñcati / (24.1) Par.?
na nandati jagatsarvaṃ trailokyaṃ sacarācaram // (24.2) Par.?
yathā vihīnacandrārkaṃ tathā rājyamanāyakam / (25.1) Par.?
tasmātsarve suraśreṣṭhā vijñāpyaṃ mama samprati // (25.2) Par.?
kurvantu śakraṃ nirdoṣaṃ tathā sarve maharṣayaḥ / (26.1) Par.?
bṛhaspatimukhodgīrṇaṃ śrutvā tadvacanaṃ śubham // (26.2) Par.?
tataḥ provāca bhagavānbrahmā lokapitāmahaḥ / (27.1) Par.?
etatpāpaṃ mahāghoraṃ brahmahatyāsamudbhavam // (27.2) Par.?
daivatebhyo 'tha bhūtebhyaścaturbhāgaṃ kṣipāmyaham / (28.1) Par.?
evaṃ muktvā kṣipaccaino jalopari mahāmatiḥ // (28.2) Par.?
avagāhya tataḥ peyā āpo vai nānyathā budhaiḥ / (29.1) Par.?
dharāyāmakṣipadbhāgaṃ dvitīyaṃ padmasaṃbhavaḥ // (29.2) Par.?
abhakṣyā tena saṃjātā sadākālaṃ vasuṃdharā / (30.1) Par.?
tadārdhamarddhaṃ nārīṇāṃ dvitīye 'hni yudhiṣṭhira // (30.2) Par.?
nikṣipya bhagavāndevaḥ punaranyajjagāda ha / (31.1) Par.?
asaṃgrāhyā tvasaṃgrāhyā tena jātā rajasvalā // (31.2) Par.?
caturdināni sā prājñaiḥ pāpasya mahato mahāt / (32.1) Par.?
caturthaṃ tu tato bhāgaṃ vibhajya parameśvaraḥ // (32.2) Par.?
kṛṣigorakṣyavāṇijyaiḥ śūdrasevākare dvije / (33.1) Par.?
tato 'bhinandayāmāsuḥ sarve devā maharṣayaḥ // (33.2) Par.?
devendraṃ vāgbhir iṣṭābhir narmadājalasaṃsthitam / (34.1) Par.?
vareṇa chandayāmāsa tatastuṣṭo maheśvaraḥ // (34.2) Par.?
varaṃ dāsyāmi deveśa varaṃ vṛṇu yathepsitam // (35.1) Par.?
indra uvāca / (36.1) Par.?
yadi tuṣṭo 'si deveśa yadi deyo varo mama / (36.2) Par.?
atra saṃsthāpayiṣyāmi sadā saṃnihito bhava // (36.3) Par.?
evamastviti coktvā taṃ brahmaviṣṇumaheśvarāḥ / (37.1) Par.?
jagmurākāśamāviśya stūyamānā maharṣibhiḥ // (37.2) Par.?
gateṣu devadeveṣu devarājaḥ śatakratuḥ / (38.1) Par.?
sthāpayitvā mahādevaṃ jagāma tridaśālayam // (38.2) Par.?
indratīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ / (39.1) Par.?
mahāpātakayukto 'pi mucyate sarvapātakaiḥ // (39.2) Par.?
indratīrthe tu yaḥ snātvā pūjayet parameśvaram / (40.1) Par.?
so 'śvamedhasya yajñasya puṣkalaṃ phalam aśnute // (40.2) Par.?
etatte kathitaṃ sarvaṃ tīrthamāhātmyamuttamam / (41.1) Par.?
śrutamātreṇa yenaiva mucyante pātakair narāḥ // (41.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe indratīrthamāhātmyavarṇanaṃ nāmāṣṭādaśottaraśatatamo 'dhyāyaḥ // (42.1) Par.?
Duration=0.11113810539246 secs.