Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4688
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
ataḥ paraṃ pravakṣyāmi kambukeśvaramuttamam / (1.2) Par.?
hiraṇyakaśipurdaityo dānavo baladarpitaḥ // (1.3) Par.?
avadhyaḥ sarvalokānāṃ triṣu lokeṣu viśrutaḥ / (2.1) Par.?
tasya putro mahātejāḥ prahlādo nāma nāmataḥ // (2.2) Par.?
viṣṇuprasādādbhaktyā ca tasya rājye pratiṣṭhitaḥ / (3.1) Par.?
virocanastasya sutas tasyāpi balireva ca // (3.2) Par.?
baliputro 'bhavad bāṇastasmādapi ca śambaraḥ / (4.1) Par.?
śambarasyānvaye jātaḥ kamburnāma mahāsuraḥ // (4.2) Par.?
jñātvā viṣṇumayaṃ ghoraṃ mahadbhayamupasthitam / (5.1) Par.?
dānavānāṃ vināśāya nānyo hetuḥ kadācana // (5.2) Par.?
sa tyaktvā putradārāṃśca suhṛdbandhuparigrahān / (6.1) Par.?
cacāra maunamāsthāya tapaḥ kamburmahāmatiḥ // (6.2) Par.?
akṣasūtrakaro bhūtvā daṇḍī muṇḍī ca mekhalī / (7.1) Par.?
śākayāvakabhakṣaśca valkalājinasaṃvṛtaḥ // (7.2) Par.?
snātvā nityaṃ dhṛtiparo narmadājalamāśritaḥ / (8.1) Par.?
pūjayaṃstu mahādevamarbudaṃ varṣasaṃkhyayā // (8.2) Par.?
tatastutoṣa bhagavāndevadevo maheśvaraḥ / (9.1) Par.?
uvāca dānavaṃ kāle meghagambhīrayā girā // (9.2) Par.?
bhobhoḥ kambo mahābhāga tuṣṭo 'haṃ tava suvrata / (10.1) Par.?
iṣṭaṃ vratānāṃ paramaṃ maunaṃ sarvārthasādhanam // (10.2) Par.?
caritaṃ ca tvayā loke devadānavaduścaram / (11.1) Par.?
varaṃ vṛṇīṣva bhadraṃ te yatte manasi rocate // (11.2) Par.?
kamburuvāca / (12.1) Par.?
yadi prasanno deveśa yadi deyo varo mama / (12.2) Par.?
akṣayyaścāvyayaścaiva svecchayā vicarāmyaham // (12.3) Par.?
daityadānavasaṅghānāṃ saṃyugeṣvapalāyitā / (13.1) Par.?
bhayaṃ cānyanna vidyeta muktvā devaṃ gadādharam // (13.2) Par.?
tasyāhaṃ saṃyuge sādhyo yenopāyena śaṅkara / (14.1) Par.?
bhavāmi na sadā kālaṃ taṃ vadasva varaṃ mama // (14.2) Par.?
īśvara uvāca / (15.1) Par.?
mama saṃnihito yatra tvaṃ bhaviṣyasi dānava / (15.2) Par.?
tatra viṣṇubhayaṃ nāsti vasātra vigatajvaraḥ // (15.3) Par.?
tasya devādhidevasya vedagarbhasya saṃyuge / (16.1) Par.?
śaṅkhacakradharasyeśā nāhaṃ sarve surāsurāḥ // (16.2) Par.?
kiṃ punaryo dviṣatyenaṃ lokālokaprabhuṃ harim / (17.1) Par.?
sa sukhī vartate kālaṃ na nimeṣaṃ mataṃ mama // (17.2) Par.?
tasmāt tvaṃ parayā bhaktyā sarvabhūtahite rataḥ / (18.1) Par.?
vasiṣyasi ciraṃ kālam ityuktvādarśanaṃ gataḥ // (18.2) Par.?
gate cādarśanaṃ deve tatra tīrthe mahāmatiḥ / (19.1) Par.?
sthāpayāmāsa deveśaṃ śivaṃ śāntamanāmayam // (19.2) Par.?
tasmiṃstīrthe mahādevaṃ sthāpayitvā divaṃ gataḥ / (20.1) Par.?
tadāprabhṛti tatpārtha kambutīrthamiti śrutam / (20.2) Par.?
vikhyātaṃ sarvalokeṣu mahāpātakanāśanam // (20.3) Par.?
kambutīrthe naraḥ snātvā vidhinābhyarcya bhāskaram / (21.1) Par.?
ṛgyajuḥsāmamantraiśca stūyamāno nṛpottama // (21.2) Par.?
tasya puṇyaṃ samuddiṣṭaṃ brāhmaṇairvedapāragaiḥ / (22.1) Par.?
tatsarvaṃ tu śṛṇuṣvādya mamaiva gadato nṛpa // (22.2) Par.?
ṛgyajuḥsāmagīteṣu sāṅgopāṅgeṣu yatphalam / (23.1) Par.?
tatphalaṃ samavāpnoti gāyatrīmātramantravit // (23.2) Par.?
tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ / (24.1) Par.?
pūjayed devamīśānaṃ so 'gniṣṭomaphalaṃ labhet // (24.2) Par.?
akāmo vā sakāmo vā tatra tīrthe kalevaram / (25.1) Par.?
yastyajennātra sandeho rudralokaṃ sa gacchati // (25.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kambukeśvaratīrthamāhātmyavarṇanaṃ nāma viṃśatyuttaraśatatamo 'dhyāyaḥ // (26.1) Par.?
Duration=0.16943001747131 secs.