UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4719
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
uttare narmadākūle tīrthaṃ paramaśobhanam / (1.2)
Par.?
jayavārāhamāhātmyaṃ sarvapāpapraṇāśanam // (1.3)
Par.?
uddhṛtā jagatī yena sarvadevanamaskṛtā / (2.1) Par.?
lokānugrahabuddhyā ca saṃsthito narmadātaṭe // (2.2)
Par.?
tatra tīrthe tu yaḥ snātvā vīkṣate madhusūdanam / (3.1)
Par.?
mucyate sarvapāpebhyo daśajanmānukīrtanāt // (3.2)
Par.?
matsyaḥ kūrmo varāhaśca narasiṃho 'tha vāmanaḥ / (4.1)
Par.?
rāmo rāmaśca kṛṣṇaśca buddhaḥ kalkiśca te daśa // (4.2)
Par.?
yudhiṣṭhira uvāca / (5.1)
Par.?
matsyena kiṃ kṛtaṃ tāta kūrmeṇa munisattama / (5.2)
Par.?
varāheṇa ca kiṃ karma narasiṃhena kiṃ kṛtam // (5.3)
Par.?
vāmanena ca rāmeṇa rāghaveṇa ca kiṃ kṛtam / (6.1)
Par.?
buddharūpeṇa kiṃ vāpi kalkinā kiṃ kṛtaṃ vada // (6.2)
Par.?
evamuktastu viprendro dharmaputreṇa dhīmatā / (7.1)
Par.?
uvāca madhurāṃ vāṇīṃ tadā dharmasutaṃ prati // (7.2)
Par.?
śrīmārkaṇḍeya uvāca / (8.1)
Par.?
mīno bhūtvā purā kalpe prītyarthaṃ brahmaṇo vibhuḥ / (8.2)
Par.?
samarpayatsamuddhṛtya
vandānmagnānmahārṇave // (8.3)
Par.?
amṛtotpādane rājankūrmo bhūtvā jagadguruḥ / (9.1)
Par.?
mandaraṃ dhārayāmāsa tathā devīṃ vasuṃdharām // (9.2)
Par.?
ujjahāra dharāṃ magnāṃ pātālatalavāsinīm / (10.1)
Par.?
vārāhaṃ rūpamāsthāya devadevo janārdanaḥ // (10.2)
Par.?
narasyārddhatanuṃ kṛtvā siṃhasyārddhatanuṃ tathā / (11.1)
Par.?
hiraṇyakaśiporvakṣo vidadāra nakhāṅkuśaiḥ // (11.2)
Par.?
jaṭī vāmanarūpeṇa stūyamāno dvijottamaiḥ / (12.1)
Par.?
taddivyaṃ rūpamāsthāya kramitvā medinīṃ kramaiḥ // (12.2)
Par.?
kṛtavāṃśca baliṃ paścāt pātālatalavāsinam / (13.1)
Par.?
sthāpayitvā surān sarvān gato viṣṇuḥ svakaṃ puram // (13.2)
Par.?
jamadagnisuto rāmo bhūtvā śastrabhṛtāṃ varaḥ / (14.1)
Par.?
kṣatriyān pṛthivīpālān avadhīddhaihayādikān // (14.2)
Par.?
kaśyapāya mahīṃ dattvā saparvatavanākarām / (15.1)
Par.?
tapastapati deveśo mahendre 'dyāpi bhārata // (15.2)
Par.?
tato dāśarathī rāmo rāvaṇaṃ devakaṇṭakam / (16.1)
Par.?
sagaṇaṃ samare hatvā rājyaṃ dattvā vibhīṣaṇe // (16.2)
Par.?
pālayitvā nayādbhūmiṃ makhaiḥ saṃtarpya devatāḥ / (17.1)
Par.?
svargaṃ gato mahātejā rāmo rājīvalocanaḥ // (17.2)
Par.?
vasudevagṛhe bhūyaḥ saṃkarṣaṇasahāyavān / (18.1)
Par.?
avatīrṇo jagannātho vāsudevo yudhiṣṭhira // (18.2)
Par.?
so 'vadhīttava sāmarthyādvadhārthaṃ duṣṭabhūbhṛtām / (19.1)
Par.?
cāṇūrakaṃsakeśīnāṃ jarāsaṃdhasya bhārata // (19.2)
Par.?
tena tvaṃ susahāyena hatvā śatrūnnareśvara / (20.1)
Par.?
bhokṣyase pṛthivīṃ sarvāṃ bhrātṛbhiḥ saha saṃbhṛtām // (20.2)
Par.?
tathā buddhatvamaparaṃ navamaṃ prāpsyate 'cyutaḥ / (21.1)
Par.?
śāntimāndevadeveśo madhuhantā madhupriyaḥ // (21.2)
Par.?
tena buddhasvarūpeṇa devena parameṣṭhinā / (22.1)
Par.?
bhaviṣyati jagatsarvaṃ mohitaṃ sacarācaram // (22.2)
Par.?
na śroṣyanti pituḥ putrāstadāprabhṛti bhārata / (23.1)
Par.?
na gurorbāndhavāḥ śiṣyā bhaviṣyatyadharottaram // (23.2)
Par.?
jito dharmo hyadharmeṇa cāsatyena ṛtaṃ jitam / (24.1)
Par.?
jitāścauraiśca rājānaḥ strībhiśca puruṣā jitāḥ // (24.2)
Par.?
sīdanti cāgnihotrāṇi gurau pūjā praṇaśyati / (25.1)
Par.?
sīdanti mānavā dharmāḥ kalau prāpte yudhiṣṭhira // (25.2)
Par.?
dvādaśe daśame varṣe nārī garbhavatī bhavet / (26.1)
Par.?
kanyāstatra prasūyante brāhmaṇo haripiṅgalaḥ // (26.2)
Par.?
bhaviṣyati tataḥ kalkirdaśame janmani prabhuḥ // (27.1)
Par.?
etat te kathitaṃ rājandevasya parameṣṭhinaḥ / (28.1)
Par.?
kāraṇaṃ daśa janmanāṃ sarvapāpakṣayaṃkaram // (28.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śvetavārāhatīrthamāhātmyavarṇanaṃ nāmaikapañcāśadadhikaśatatamo 'dhyāyaḥ // (29.1)
Par.?
Duration=0.48322987556458 secs.