UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4699
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
narmadādakṣiṇe kūle nāgatīrthamanuttamam / (1.2)
Par.?
yatra siddhā mahānāgā bhaye jāte tato nṛpa // (1.3)
Par.?
yudhiṣṭhira uvāca / (2.1)
Par.?
mahābhayānāṃ lokasya nāgānāṃ dvijasattama / (2.2)
Par.?
kathaṃ jātaṃ bhayaṃ tīvraṃ yena te tapasi sthitāḥ // (2.3)
Par.?
bhūtaṃ bhavyaṃ bhaviṣyacca yatsurāsuramānave / (3.1)
Par.?
tāta te viditaṃ sarvaṃ tena me kautukaṃ mahat // (3.2)
Par.?
mama saṃtāpajaṃ duḥkhaṃ duryodhanasamudbhavam / (4.1)
Par.?
tava vaktrāmbujaughena plāvitaṃ nirvṛtiṃ gatam // (4.2)
Par.?
śrutvā tava mukhodgītāṃ kathāṃ pāpapraṇāśanīm / (5.1)
Par.?
bhūyo bhūyaḥ smṛtirjātā śravaṇe mama suvrata // (5.2)
Par.?
na kleśatvaṃ dvije yuktaṃ na cānyo jānate phalam / (6.1)
Par.?
vidyādānasya mahataḥ śrāvitasya sutasya ca // (6.2)
Par.?
evaṃ jñātvā yathānyāyaṃ yaḥ praśnaḥ pṛcchito mayā / (7.1)
Par.?
kathā tu kathyatāṃ vipra dayāṃ kṛtvā mamopari // (7.2)
Par.?
mārkaṇḍeya uvāca / (8.1)
Par.?
yathā yathā tvaṃ nṛpa bhāṣase ca tathā tathā me sukhameti bhāratī / (8.2)
Par.?
śaithilyabhāvājjarayānvitasya tvatsauhṛdaṃ naśyati naiva tāta // (8.3)
Par.?
kathayāmi yathāvṛttam itihāsaṃ purātanam / (9.1)
Par.?
kathitaṃ pūrvato vṛddhaiḥ pāramparyeṇa bhārata // (9.2)
Par.?
dve bhārye kaśyapasyāstāṃ sarvalokeṣvanuttame / (10.1)
Par.?
garutmato vai vinatā sarpāṇāṃ kadrureva ca // (10.2)
Par.?
aśvasaṃdarśanāt tābhyāṃ kalirūpaṃ vyavasthitam / (11.1)
Par.?
prabhātakāle rājendra bhāskarākāravarcasam // (11.2)
Par.?
taṃ dṛṣṭvā vinatā rūpam aśvaṃ sarvatra pāṇḍuram / (12.1)
Par.?
atha tāṃ kadrūmavocatsā paśya paśya varānane // (12.2)
Par.?
uccaiḥśravasaḥ sādṛśyaṃ paśya sarvatra pāṇḍuram / (13.1)
Par.?
dhāvamānam aviśrāntaṃ javena pavanopamam // (13.2)
Par.?
taṃ dṛṣṭvā sahasā yāntam īrṣyābhāvena mohitā / (14.1)
Par.?
kṛṣṇaṃ matvā tathājalpattayā saha nṛpottama // (14.2)
Par.?
vinate tvaṃ mṛṣā loke nṛśaṃse kulapāṃsani / (15.1)
Par.?
kṛṣṇaṃ cainaṃ vada śvetaṃ narakaṃ yāsyase param // (15.2)
Par.?
vinatovāca / (16.1)
Par.?
satyānṛte tu vacane paṇo 'yaṃ te mamaiva tu / (16.2)
Par.?
sahasraṃ vatsarāndāsī bhaveyaṃ tava veśmani // (16.3)
Par.?
tatheti te pratijñāya rātrau gatvā svakaṃ gṛham / (17.1)
Par.?
parityajya ubhe te tu krodhamūrchitamūrchite // (17.2)
Par.?
bandhugarvasya gatvā tu kathayāmāsa taṃ paṇam / (18.1)
Par.?
kadrūrvinatayā sārddhaṃ yadvṛttaṃ pramadālaye // (18.2)
Par.?
tacchrutvā bāndhavāḥ sarve kadrūputrāstathaiva ca / (19.1) Par.?
na manyante hitaṃ kāryaṃ kṛtaṃ mātrā vigarhitam // (19.2)
Par.?
akṛṣṇaḥ kṛṣṇatām amba kathaṃ gaccheddhayottamaḥ / (20.1)
Par.?
dāsatvaṃ prāpsyase tvaṃ hi paṇenānena suvrate // (20.2)
Par.?
kadrūruvāca / (21.1)
Par.?
bhaveyaṃ na yathādāsī tatkurudhvaṃ hi satvaram / (21.2)
Par.?
viśadhvaṃ romakūpeṣu tasyāśvasya matirmama // (21.3)
Par.?
kṣaṇamātraṃ kṛte kārye sā dāsī ca bhavenmama / (22.1)
Par.?
tataḥ svasthoragāḥ sarve bhaviṣyatha yathāsukham // (22.2)
Par.?
sarpā ūcuḥ / (23.1)
Par.?
yathā tvaṃ jananī devi pannagānāṃ matā bhuvi / (23.2)
Par.?
tathāpi sā viśeṣeṇa vañcitavyā na karhicit // (23.3)
Par.?
kadrūruvāca / (24.1)
Par.?
mama vākyamakurvāṇā ye kecidbhuvi pannagāḥ / (24.2)
Par.?
havyavāhamukhaṃ sarve te yāsyantyavicāritāḥ // (24.3)
Par.?
etacchrutvā tu vacanaṃ ghoraṃ mātṛmukhodbhavam / (25.1)
Par.?
kecitpraviṣṭā romāṇi tathānye girisaṃsthitāḥ // (25.2)
Par.?
kecitpraviṣṭā jāhnavyāmanye ca tapasi sthitāḥ // (26.1)
Par.?
tato varṣasahasrānte tutoṣa parameśvaraḥ / (27.1)
Par.?
mahādevo jagaddhātā hyuvāca parayā girā // (27.2)
Par.?
bho bhoḥ sarpā nivartadhvaṃ tapaso 'sya mahatphalam / (28.1)
Par.?
yamicchatha dadāmyadya nātra kāryā vicāraṇā // (28.2)
Par.?
sarpā ūcuḥ / (29.1)
Par.?
kadrūśāpabhayādbhītā devadeva maheśvara / (29.2)
Par.?
tava pārśve vasiṣyāmo yāvadābhūtasamplavam // (29.3)
Par.?
devadeva uvāca / (30.1)
Par.?
ekaścāyaṃ mahābāhurvāsukirbhujagottamaḥ / (30.2)
Par.?
mama pārśve vasennityaṃ sarveṣāṃ bhayarakṣakaḥ // (30.3)
Par.?
anyeṣāṃ caiva sarpāṇāṃ bhayaṃ nāsti mamājñayā / (31.1)
Par.?
āplutya narmadātoye bhujagāste ca rakṣitāḥ // (31.2)
Par.?
nāsti mṛtyubhayaṃ teṣāṃ vasadhvaṃ yatra cepsitam / (32.1)
Par.?
kadrūśāpabhayaṃ nāsti hyeṣa me vistaraḥ paraḥ // (32.2)
Par.?
evaṃ dattvā varaṃ teṣāṃ devadevo maheśvaraḥ / (33.1)
Par.?
jagāmākāśamāviśya kailāsaṃ dharaṇīdharam // (33.2)
Par.?
gate cādarśanaṃ deve vāsukipramukhā nṛpa / (34.1)
Par.?
sthāpayitvā tathā jagmurdevadevaṃ maheśvaram // (34.2)
Par.?
tatra tīrthe tu yaḥ kaścit pañcamyāmarcayecchivam / (35.1)
Par.?
tasya nāgakulānyaṣṭau na hiṃsanti kadācana // (35.2)
Par.?
mṛtaḥ kālena mahatā tatra tīrthe nareśvara / (36.1)
Par.?
śivasyānucaro bhūtvā vasate kālamīpsitam // (36.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāgeśvaratīrthamāhātmyavarṇanaṃ nāmaikatriṃśadadhikaśatatamo 'dhyāyaḥ // (37.1)
Par.?
Duration=0.13680100440979 secs.