Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4709
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchen mahīpāla tāpeśvaramanuttamam / (1.2) Par.?
yatra sā hariṇī siddhā vyādhabhītā nareśvara // (1.3) Par.?
jale prakṣipya gātrāṇi hyantarikṣaṃ gatā tu sā / (2.1) Par.?
vyādho vismitacittastu tāṃ mṛgīmavalokya ca // (2.2) Par.?
vimucya saśaraṃ cāpaṃ prārebhe tapa uttamam / (3.1) Par.?
divyaṃ varṣasahasraṃ tu vyādhenācaritaṃ tapaḥ // (3.2) Par.?
atīte tu tataḥ kāle parituṣṭo maheśvaraḥ / (4.1) Par.?
varaṃ brūhi mahāvyādha yatte manasi rocate // (4.2) Par.?
vyādha uvāca / (5.1) Par.?
yadi tuṣṭo 'si deveśa yadi deyo varo mama / (5.2) Par.?
tava pārśve mahādeva vāso me pratidīyatām // (5.3) Par.?
īśvara uvāca / (6.1) Par.?
evaṃ bhavatu te vyādha yastvayā kāṅkṣito varaḥ / (6.2) Par.?
daivadevo mahādeva ityuktvāntaradhīyata / (6.3) Par.?
gate cādarśanaṃ deve sthāpayitvā maheśvaram // (6.4) Par.?
pūjayitvā vidhānena gato vyādhastato divam / (7.1) Par.?
tadāprabhṛti tattīrthaṃ triṣu lokeṣu viśrutam // (7.2) Par.?
vyādhānutāpasaṃjātaṃ tāpeśvaramiti śrutam / (8.1) Par.?
tatra tīrthe tu yaḥ snātvā sampūjayati śaṅkaram // (8.2) Par.?
śivalokamavāpnoti māmuvāca maheśvaraḥ / (9.1) Par.?
ye snātā narmadātoye tīrthe tāpeśvare narāḥ // (9.2) Par.?
tāpatrayavimuktāste nātra kāryā vicāraṇā / (10.1) Par.?
aṣṭamyāṃ ca caturdaśyāṃ tṛtīyāyāṃ viśeṣataḥ // (10.2) Par.?
snānaṃ samācaren nityaṃ sarvapātakaśāntaye // (11.1) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tāpeśvaratīrthamāhātmyavarṇanaṃ nāmaikacatvāriṃśadadhikaśatatamo 'dhyāyaḥ // (12.1) Par.?
Duration=0.060842037200928 secs.