Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4710
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahārāja rukmiṇītīrthamuttamam / (1.2) Par.?
yatraiva snānamātreṇa rūpavānsubhago bhavet // (1.3) Par.?
aṣṭamyāṃ ca caturdaśyāṃ tṛtīyāyāṃ viśeṣataḥ / (2.1) Par.?
snānaṃ samācaret tatra na ceha jāyate punaḥ // (2.2) Par.?
yaḥ snātvā rukmiṇītīrthe dānaṃ dadyāttu kāṃcanam / (3.1) Par.?
tattīrthasya prabhāvena śokaṃ nāpnoti mānavaḥ // (3.2) Par.?
yudhiṣṭhira uvāca / (4.1) Par.?
tīrthasyāsya kathaṃ jāto mahimedṛṅmunīśvara / (4.2) Par.?
rūpasaubhāgyadaṃ yena tīrtham etad bravīhi me // (4.3) Par.?
mārkaṇḍeya uvāca / (5.1) Par.?
kathayāmi yathāvṛttamitihāsaṃ purātanam / (5.2) Par.?
kathitaṃ pūrvato vṛddhaiḥ pāramparyeṇa bhārata // (5.3) Par.?
taṃ te 'haṃ sampravakṣyāmi śṛṇuṣvaikāgramānasaḥ / (6.1) Par.?
nagaraṃ kuṇḍinaṃ nāma bhīṣmakaḥ paripāti hi // (6.2) Par.?
hastyaśvarathasampanno dhanāḍhyo 'ti pratāpavān / (7.1) Par.?
strīsahasrasya madhyasthaḥ kurute rājyamuttamam // (7.2) Par.?
tasya bhāryā mahādevī prāṇebhyo 'pi garīyasī / (8.1) Par.?
tasyāmutpādayāmāsa putramekaṃ ca rukmakam // (8.2) Par.?
dvitīyā tanayā jajñe rukmiṇī nāma nāmataḥ / (9.1) Par.?
tadāśarīriṇī vācā rājānaṃ tamuvāca ha // (9.2) Par.?
caturbhujāya dātavyā kanyeyaṃ bhuvi bhīṣmaka / (10.1) Par.?
evaṃ tadvacanaṃ śrutvā jaharṣa priyayā saha // (10.2) Par.?
brāhmaṇaiḥ saha vidvadbhiḥ praviṣṭaḥ sūtikāgṛham / (11.1) Par.?
svastikaṃ vācayitvāsyāścakre nāmeti rukmiṇī // (11.2) Par.?
yataḥ suvarṇatilako janmanā saha bhārata / (12.1) Par.?
tataḥ sā rukmiṇīnāma brāhmaṇaiḥ kīrtitā tadā // (12.2) Par.?
tataḥ sā kālaparyāyādaṣṭavarṣā vyajāyata / (13.1) Par.?
pūrvoktaṃ caiva tadvākyamaśarīriṇyudīritam // (13.2) Par.?
smṛtvā smṛtvātha nṛpatiścintayāmāsa bhūpatiḥ / (14.1) Par.?
kasmai deyā mayā bālā bhavitā kaścaturbhujaḥ // (14.2) Par.?
etasminnantare tāvadraivatātparvatottamāt / (15.1) Par.?
mukhyaścedipatistatra damaghoṣaḥ samāgataḥ // (15.2) Par.?
praviṣṭo rājasadanaṃ yatra rājā sa bhīṣmakaḥ / (16.1) Par.?
taṃ dṛṣṭvā cāgataṃ gehe pūjayāmāsa bhūpatiḥ // (16.2) Par.?
āsanaṃ vipulaṃ dattvā sabhāṃ gatvā niveśitaḥ / (17.1) Par.?
kuśalaṃ tava rājendra damaghoṣa śriyāyuta // (17.2) Par.?
puṇyāhamadya saṃjātamahaṃ tvaddarśanotsukaḥ / (18.1) Par.?
kanyā madīyā rājendra hyaṣṭavarṣā vyajāyata // (18.2) Par.?
caturbhujāya dātavyā vāguvācāśarīriṇī / (19.1) Par.?
bhīṣmakasya vacaḥ śrutvā damaghoṣo 'bravīd idam // (19.2) Par.?
caturbhujo mama sutastriṣu lokeṣu viśrutaḥ / (20.1) Par.?
tasyeyaṃ dīyatāṃ kanyā śiśupālasya bhīṣmaka // (20.2) Par.?
tasya tadvacanaṃ śrutvā damaghoṣasya bhūmipa / (21.1) Par.?
bhīṣmakena tato dattā śiśupālāya rukmiṇī // (21.2) Par.?
prārabdhaṃ maṅgalaṃ tatra bhīṣmakeṇa yudhiṣṭhira / (22.1) Par.?
dikṣu deśāntareṣveva ye vasanti svagotrajāḥ // (22.2) Par.?
nimantritāstu te sarve samājagmur yathākramam / (23.1) Par.?
tato yādavavaṃśasya tilakau balakeśavau // (23.2) Par.?
nimantritau samāyātau kuṇḍinaṃ bhīṣmakasya tu / (24.1) Par.?
bhīṣmakeṇa yathānyāyaṃ pūjitau tau yadūttamau // (24.2) Par.?
tataḥ pradoṣasamaye rukmiṇī kāmamohinī / (25.1) Par.?
sakhībhiḥ sahitā yātā pūrbahiścāmbikārcane // (25.2) Par.?
sāpaśyat tatra deveśaṃ gopaveṣadharaṃ harim / (26.1) Par.?
taṃ dṛṣṭvā mohamāpannā kāmena kaluṣīkṛtā // (26.2) Par.?
keśavo 'pi ca tāṃ dṛṣṭvā saṃkarṣaṇam uvāca ha / (27.1) Par.?
strīratnapravaraṃ tāta hartavyamiti me matiḥ // (27.2) Par.?
keśavasya vacaḥ śrutvā saṃkarṣaṇa uvāca ha / (28.1) Par.?
gaccha kṛṣṇa mahābāho strīratnaṃ cāśu gṛhyatām // (28.2) Par.?
ahaṃ ca tava mārgeṇa hyāgamiṣyāmi pṛṣṭhataḥ / (29.1) Par.?
dānavānāṃ ca sarveṣāṃ kurvaṃśca kadanaṃ mahat // (29.2) Par.?
saṃkarṣaṇamataṃ prāpya keśavaḥ keśisūdanaḥ / (30.1) Par.?
yayau kanyāṃ gṛhītvā tu rathamāropya satvaram // (30.2) Par.?
nirgataḥ sahasā rājanvegenaivānilo yathā / (31.1) Par.?
hāhākāras tadā jāto bhīṣmakasya pure mahān // (31.2) Par.?
nirgatā dānavāḥ kruddhā velā iva mahodadheḥ / (32.1) Par.?
garjantaḥ sāyudhāḥ sarve dhāvanto rathavartmani // (32.2) Par.?
baladevaṃ tataḥ prāptā rathamārgānugāminam / (33.1) Par.?
teṣāṃ yuddhaṃ balasyāsīt sarvalokakṣayaṃkaram // (33.2) Par.?
yathā tārāmaye pūrvaṃ saṅgrāme lokaviśrute / (34.1) Par.?
gadāhasto mahābāhus trailokye 'pratimo balaḥ // (34.2) Par.?
halenākṛṣya sahasā gadāpātairapātayat / (35.1) Par.?
aśakyo dānavairhantuṃ balabhadro mahābalaḥ // (35.2) Par.?
babhañja dānavānsarvāṃstasthau giririvācalaḥ / (36.1) Par.?
taṃ dṛṣṭvā ca balaṃ kruddhaṃ durdharṣaṃ tridaśairapi // (36.2) Par.?
bhīṣmaputro mahātejā rukmīnām mahayaśāḥ / (37.1) Par.?
narāṇāmatiśūrāṇām akṣauhiṇyā samanvitaḥ // (37.2) Par.?
balabhadramatikramya tato yuddhe nirākarot / (38.1) Par.?
tadyuddhaṃ vañcayitvā tu rathamārgeṇa satvaram // (38.2) Par.?
keśavo 'pi tadā devo rukmiṇyā sahito yayau / (39.1) Par.?
vindhyaṃ tu laṅghayitvāgre trailokyagururavyayaḥ // (39.2) Par.?
narmadātaṭamāpede yatra siddhaḥ purā punaḥ / (40.1) Par.?
ajeyo yena saṃjātastīrthasyāsya prabhāvataḥ // (40.2) Par.?
etasmāt kāraṇāt tāta yodhanīpuram ucyate / (41.1) Par.?
rukmo 'pi dānavendro 'sau prāptaḥ // (41.2) Par.?
pratyuvācācyutaṃ kruddhas tiṣṭha tiṣṭheti mā vraja / (42.1) Par.?
adya tvāṃ niśitairbāṇairneṣyāmi yamasādanam // (42.2) Par.?
evaṃ parasparaṃ vīrau jagarjaturubhāvapi / (43.1) Par.?
tayoryuddhamabhūdghoraṃ tārakāgnijasannibham // (43.2) Par.?
cikṣepa śarajālāni keśavaṃ prati dānavaḥ / (44.1) Par.?
nānucintya śarāṃs tasya keśavaḥ keśisūdanaḥ // (44.2) Par.?
tato viṣṇuḥ svayaṃ kruddhaścakraṃ gṛhya sudarśanam / (45.1) Par.?
sampraharatyamuṃ yāvadrukmiṇyātra nivāritaḥ // (45.2) Par.?
tvāṃ na jānāti deveśaṃ caturbāhuṃ janārdanam / (46.1) Par.?
darśayasva svakaṃ rūpaṃ dayāṃ kṛtvā mamopari // (46.2) Par.?
evamuktastu rukmiṇyā darśayāmāsa bhārata / (47.1) Par.?
devā dṛṣṭvāpi tadrūpaṃ stuvantyākāśasaṃsthitāḥ / (47.2) Par.?
divyaṃ cakṣus tadā devo dadau rukmasya bhārata // (47.3) Par.?
rukma uvāca / (48.1) Par.?
yanmayā pāpaniṣṭhena mandabhāgyena keśava / (48.2) Par.?
sāyakairāhataṃ vakṣastatsarvaṃ kṣantumarhasi // (48.3) Par.?
pūrvaṃ dattā svayaṃ deva jānakī janakena vai / (49.1) Par.?
mayā pradattā deveśa rukmiṇī tava keśava // (49.2) Par.?
udvāhaya yathānyāyaṃ vidhidṛṣṭena karmaṇā / (50.1) Par.?
rukmasya vacanaṃ śrutvā tatastuṣṭo jagadguruḥ // (50.2) Par.?
babhāṣe devadeveśo rukmiṇaṃ bhīṣmakātmajam / (51.1) Par.?
gaccha svakaṃ puraṃ mā bhaiḥ kuru rājyamakaṇṭakam // (51.2) Par.?
keśavasya vacaḥ śrutvā rukmo dānavapuṃgavaḥ / (52.1) Par.?
taṃ praṇamya jagannāthaṃ jagāma bhavanaṃ pituḥ // (52.2) Par.?
gate rukme tadā kṛṣṇaḥ samāmantrya dvijottamān / (53.1) Par.?
marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum // (53.2) Par.?
vasiṣṭhaṃ ca mahābhāgamityete sapta mānasāḥ / (54.1) Par.?
ityete brāhmaṇāḥ sapta purāṇe niścayaṃ gatāḥ // (54.2) Par.?
kṣamāvantaḥ prajāvanto maharṣibhir alaṃkṛtāḥ / (55.1) Par.?
ityevaṃ brahmaputrāśca satyavanto mahāmate // (55.2) Par.?
narmadātaṭamāśritya nivasanti jitendriyāḥ / (56.1) Par.?
tapaḥsvādhyāyaniratā japahomaparāyaṇāḥ // (56.2) Par.?
nimantritāstu rājendra keśavena mahātmanā / (57.1) Par.?
śrāddhaṃ kṛtvā yathānyāyaṃ brahmoktavidhinā tataḥ // (57.2) Par.?
haristānpūjayāmāsa saptabrahmarṣipuṃgavān / (58.1) Par.?
pradadau dvādaśa grāmāṃstebhyastatra janārdanaḥ // (58.2) Par.?
yāvaccandraśca sūryaśca yāvattiṣṭhati medinī / (59.1) Par.?
tāvaddānaṃ mayā dattaṃ paripanthī na kaścana // (59.2) Par.?
maddattaṃ pālayiṣyante ye nṛpā gatakalmaṣāḥ / (60.1) Par.?
tebhyaḥ svasti kariṣyāmi dāsyāmi paramāṃ gatim // (60.2) Par.?
yāvaddhi yānti lokeṣu mahābhūtāni pañca ca / (61.1) Par.?
tāvatte divi modante maddattaparipālakāḥ // (61.2) Par.?
yastu lopayate mūḍho dattaṃ vaḥ pṛthivītale / (62.1) Par.?
narake tasya vāsaḥ syād yāvadābhūtasamplavam // (62.2) Par.?
svadattā paradattā vā pālanīyā vasuṃdharā / (63.1) Par.?
yasya yasya yadā bhūmis tasya tasya tadā phalam // (63.2) Par.?
svadattāṃ paradattāṃ vā yo hareta vasuṃdharām / (64.1) Par.?
sa viṣṭhāyāṃ kṛmirbhūtvā pitṛbhiḥ saha majjati // (64.2) Par.?
anyāyena hṛtā bhūmiranyāyena ca hāritā / (65.1) Par.?
hartā hārayitā caiva viṣṭhāyāṃ jāyate kṛmiḥ // (65.2) Par.?
ṣaṣṭivarṣasahasrāṇi svarge tiṣṭhati bhūmidaḥ / (66.1) Par.?
ācchettā cānumantā ca tānyeva narake vaset // (66.2) Par.?
yānīha dattāni purā narendrair dānāni dharmārthayaśaskarāṇi / (67.1) Par.?
nirmālyarūpapratimāni tāni ko nāma sādhuḥ punarādadāti // (67.2) Par.?
evaṃ tānpūjayitvā tu samyaṅ nyāyena pāṇḍava / (68.1) Par.?
rukmiṇyā vidhivatpāṇiṃ jagrāha madhusūdanaḥ // (68.2) Par.?
muśalī ca tataḥ sarvāñjitvā dānavapuṃgavān / (69.1) Par.?
svasthānam agamat tatra kṛtvā kāryaṃ suśobhanam // (69.2) Par.?
prayātau dvāravatyāṃ tau kṛṣṇasaṃkarṣaṇāvubhau / (70.1) Par.?
gacchamānaṃ tu taṃ dṛṣṭvā keśavaṃ kleśanāśanam // (70.2) Par.?
brāhmaṇāḥ satyavantaśca nirgatāḥ śaṃsitavratāḥ / (71.1) Par.?
āgacchamānāṃs tau vīkṣya rathamārgeṇa brāhmaṇān // (71.2) Par.?
muhūrtaṃ tatra viśramya keśavo vākyam abravīt / (72.1) Par.?
kimāgamanakāryaṃ vo brūta sarvaṃ dvijottamāḥ // (72.2) Par.?
kurvāṇāḥ svīyakarmāṇi mama kṛtyaṃ tu tiṣṭhate / (73.1) Par.?
devasya vacanaṃ śrutvā munayo vākyam abruvan // (73.2) Par.?
kalpakoṭisahasreṇa satyabhāvāttu vanditaḥ / (74.1) Par.?
duṣprāpyo 'si manuṣyāṇāṃ prāptaḥ kiṃ tyajase hi naḥ // (74.2) Par.?
brāhmaṇānāṃ vacaḥ śrutvā bhagavān idam abravīt / (75.1) Par.?
mathurāyāṃ dvāravatyāṃ yodhanīpura eva ca // (75.2) Par.?
trikālamāgamiṣyāmi satyaṃ satyaṃ punaḥ punaḥ / (76.1) Par.?
evaṃ te brāhmaṇāḥ śrutvā yodhanīpuramāgatāḥ // (76.2) Par.?
avatīrṇastribhāgena prādurbhāve tu māthure / (77.1) Par.?
etatte kathitaṃ sarvaṃ tīrthasyotpattikāraṇam // (77.2) Par.?
bhūtaṃ bhavyaṃ bhaviṣyacca vartamānaṃ tathāparam / (78.1) Par.?
yaṃ śrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ // (78.2) Par.?
tatra tīrthe tu yaḥ snātvā pūjayed balakeśavau / (79.1) Par.?
tena devo jagaddhātā pūjitastriguṇātmavān // (79.2) Par.?
upavāsī naro bhūtvā yastu kuryāt pradakṣiṇam / (80.1) Par.?
mucyate sarvapāpebhyo nātra kāryā vicāraṇā // (80.2) Par.?
tatra tīrthe tu ye vṛkṣāstānpaśyantyapi ye narāḥ / (81.1) Par.?
te 'pi pāpaiḥ pramucyante bhrūṇahatyāsamair api // (81.2) Par.?
prātarutthāya ye kecitpaśyanti balakeśavau / (82.1) Par.?
tena te sadṛśāḥ syur vai devadevena cakriṇā // (82.2) Par.?
te pūjyāste namaskāryās teṣāṃ janma sujīvitam / (83.1) Par.?
ye namanti jagannāthaṃ devaṃ nārāyaṇaṃ harim // (83.2) Par.?
tatra tīrthe tu yaddānaṃ snānaṃ devārcanaṃ nṛpa / (84.1) Par.?
tatsarvamakṣayaṃ tasya ityevaṃ śaṅkaro 'bravīt // (84.2) Par.?
praviśyāgnau mṛtānāṃ ca yatphalaṃ samudāhṛtam / (85.1) Par.?
tacchṛṇuṣva nṛpaśreṣṭha procyamānamaśeṣataḥ // (85.2) Par.?
vimānenārkavarṇena kiṃkiṇījālamālinā / (86.1) Par.?
āgneye bhavate tatra modate kālamīpsitam // (86.2) Par.?
jale caivā mṛtānāṃ tu yodhanīpuramadhyataḥ / (87.1) Par.?
vasanti vāruṇe loke yāvadābhūtasamplavam // (87.2) Par.?
anāśake mṛtānāṃ tu tatra tīrthe narādhipa / (88.1) Par.?
anivartikā gatir nṛṇāṃ nātra kāryā vicāraṇā // (88.2) Par.?
tatra tīrthe tu yo dadyāt kapilādānamuttamam / (89.1) Par.?
vidhānena tu saṃyuktaṃ śṛṇu tasyāpi yatphalam // (89.2) Par.?
yāvanti tasyā romāṇi tatprasūteśca bhārata / (90.1) Par.?
tāvanti divi modante sarvakāmaiḥ supūjitāḥ // (90.2) Par.?
yāvanti romāṇi bhavanti dhenvāstāvanti varṣāṇi mahīyate saḥ / (91.1) Par.?
svargāc cyutaścāpi tatastrilokyāṃ kule samutpatsyati gomatāṃ saḥ // (91.2) Par.?
tatra tīrthe tu yo dadyād rūpyaṃ kāñcanameva vā / (92.1) Par.?
kāñcanena vimānena viṣṇuloke mahīyate // (92.2) Par.?
tasmiṃstīrthe tu yo dadyāt pāduke vastram eva ca / (93.1) Par.?
dānasyāsya prabhāvena labhate svargamīpsitam // (93.2) Par.?
ṛgyajuḥsāmavedānāṃ paṭhanād yatphalaṃ bhavet / (94.1) Par.?
tatra tīrthe tu rājendra gāyatryā tatphalaṃ labhet // (94.2) Par.?
prayāge yadbhavetpuṇyaṃ gayāyāṃ ca tripuṣkare / (95.1) Par.?
kurukṣetre tu rājendra rāhugraste divākare // (95.2) Par.?
someśvare ca yatpuṇyaṃ somasya grahaṇe tathā / (96.1) Par.?
tatphalaṃ labhate tatra snānamātrān na saṃśayaḥ // (96.2) Par.?
dvādaśyāṃ tu naraḥ snātvā namaskṛtya janārdanam / (97.1) Par.?
uddhṛtāḥ pitarastena avāptaṃ janmanaḥ phalam // (97.2) Par.?
saṃkrāntau ca vyatīpāte dvādaśyāṃ ca viśeṣataḥ / (98.1) Par.?
brāhmaṇaṃ bhojayed ekaṃ koṭirbhavati bhojitā // (98.2) Par.?
pṛthivyāṃ yāni tīrthāni hyāsamudrāṇi pāṇḍava / (99.1) Par.?
tāni sarvāṇi tatraiva dvādaśyāṃ pāṇḍunandana // (99.2) Par.?
kṣayaṃ yānti ca dānāni yajñahomabalikriyāḥ / (100.1) Par.?
na kṣīyate mahārāja tatra tīrthe tu yatkṛtam // (100.2) Par.?
yadbhūtaṃ yadbhaviṣyacca tīrthamāhātmyamuttamam / (101.1) Par.?
kathitaṃ te mayā sarvaṃ pṛthagbhāvena bhārata // (101.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe rukmiṇītīrthamāhātmyavarṇanaṃ nāma dvicatvāriṃśadadhikaśatatamo 'dhyāyaḥ // (102.1) Par.?
Duration=0.29301595687866 secs.