UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4732
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
tato gacchenmahārāja sāṃvauraṃ tīrthamuttamam / (1.2)
Par.?
yatra saṃnihito bhānuḥ pūjyamānaḥ surāsuraiḥ // (1.3)
Par.?
tatra ye paṅgutāṃ prāptāḥ śīrṇaghrāṇanakhā narāḥ / (2.1)
Par.?
dadrumaṇḍalabhinnāṅgā makṣikākṛmisaṃkulāḥ // (2.2)
Par.?
mātāpitṛbhyāṃ rahitā bhrātṛbhāryāvivarjitāḥ / (3.1)
Par.?
anāthā vikalā vyaṅgā magnā ye duḥkhasāgare // (3.2)
Par.?
teṣāṃ nātho jagadyonirnarmadātaṭamāśritaḥ / (4.1)
Par.?
sāṃvauranātho lokānāmārtihā duḥkhanāśanaḥ // (4.2)
Par.?
tatra tīrthe tu yaḥ snātvā māsamekaṃ nirantaram / (5.1)
Par.?
pūjayed bhāskaraṃ devaṃ tasya puṇyaphalaṃ śṛṇu // (5.2)
Par.?
yatphalaṃ cottare pārtha tathā vai pūrvasāgare / (6.1)
Par.?
dakṣiṇe paścime snātvā tatra tīrthe tu tat phalam // (6.2)
Par.?
kaumāre yauvane pāpaṃ vārddhake yacca saṃcitam / (7.1)
Par.?
tat praṇaśyati sāṃvaure snānamātrānna saṃśayaḥ // (7.2)
Par.?
na vyādhirnaiva dāridryaṃ na caiveṣṭaviyojanam / (8.1)
Par.?
saptajanmāni rājendra sāṃvauraparisevanāt // (8.2) Par.?
saptamyāmupavāsena taddine cāpyupoṣite / (9.1)
Par.?
sa tatphalamavāpnoti tatra snātvā na saṃśayaḥ // (9.2)
Par.?
raktacandanamiśreṇa yadarghyeṇa phalaṃ smṛtam / (10.1)
Par.?
tatra tīrthe nṛpaśreṣṭha snātvā tatphalamāpnuyāt // (10.2)
Par.?
narmadāsalilaṃ ramyaṃ sarvapātakanāśanam / (11.1)
Par.?
nirīkṣitaṃ viśeṣeṇa sāṃvaureṇa mahātmanā // (11.2)
Par.?
te dhanyāste mahātmānas teṣāṃ janma sujīvitam / (12.1)
Par.?
snātvā paśyanti deveśaṃ sāṃvaureśvaramuttamam // (12.2)
Par.?
sūryaloke vaset tāvad yāvad ābhūtasamplavam // (13.1)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe sāṃvaureśvaratīrthamāhātmyavarṇanaṃ nāma catuḥṣaṣṭyuttaraśatatamo 'dhyāyaḥ // (14.1)
Par.?
Duration=0.046576976776123 secs.