Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4714
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
asmāhakaṃ tato gacchet pitṛtīrthamanuttamam / (1.2) Par.?
pretatvādyatra mucyante piṇḍenaikena pūrvajāḥ // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
asmāhakasya māhātmyaṃ kathayasva mamānagha / (2.2) Par.?
snānadānena yatpuṇyaṃ tathā piṇḍodakena ca // (2.3) Par.?
śrīmārkaṇḍeya uvāca / (3.1) Par.?
purā kalpe nṛpaśreṣṭha ṛṣidevasamāgame / (3.2) Par.?
praśnaḥ pṛṣṭo mayā tāta yathā tvamanupṛcchasi // (3.3) Par.?
ekatra sāgarāḥ sapta saprayāgāḥ sapuṣkarāḥ / (4.1) Par.?
nāsya sāmyaṃ labhante te nātra kāryā vicāraṇā // (4.2) Par.?
somanāthaṃ tu vikhyātaṃ yatsomena pratiṣṭhitam / (5.1) Par.?
tatra somagrahe puṇyaṃ tatpuṇyaṃ labhate naraḥ // (5.2) Par.?
māsānte pitaro nṛṇāṃ vīkṣante santatiṃ svakām / (6.1) Par.?
kaścid asmatkule 'smākaṃ piṇḍamatra pradāsyati // (6.2) Par.?
prapitāmahāstathādityāḥ śrutireṣā sanātanī / (7.1) Par.?
evaṃ bruvanti devāśca ṛṣayaḥ satapodhanāḥ // (7.2) Par.?
sakṛtpiṇḍodakenaiva śṛṇu pārthiva yatphalam / (8.1) Par.?
dvādaśābdāni rājendra yogaṃ bhuktvā suśobhanam // (8.2) Par.?
yuge yuge mahārāja asmāhake pitāmahāḥ / (9.1) Par.?
sarvadā hyavalokanta āgacchantaṃ svagotrajam // (9.2) Par.?
bhaviṣyati kim asmākam amāvāsyāpyamāhake / (10.1) Par.?
snānaṃ dānaṃ ca ye kuryuḥ pitṝṇāṃ tilatarpaṇam // (10.2) Par.?
te sarvapāpanirmuktāḥ sarvānkāmāṃllabhati vai / (11.1) Par.?
jalamadhye 'tra bhūpāla agnitīrthaṃ ca tiṣṭhati // (11.2) Par.?
darśanāt tasya tīrthasya pāparāśirvilīyate / (12.1) Par.?
snānamātreṇa rājendra brahmahatyāṃ vyapohati // (12.2) Par.?
śuklāmbaradharo nityaṃ niyataḥ sa jitendriyaḥ / (13.1) Par.?
ekakālaṃ tu bhuñjāno māsaṃ tīrthasya sannidhau // (13.2) Par.?
suvarṇālaṃkṛtānāṃ tu kanyānāṃ śatadānajam / (14.1) Par.?
phalamāpnoti sampūrṇaṃ pitṛloke mahīyate // (14.2) Par.?
pṛthivyām āsamudrāyāṃ mahābhogapatirbhavet / (15.1) Par.?
dhanadhānyasamāyukto dātā bhavati dhārmikaḥ // (15.2) Par.?
upavāsī śucirbhūtvā brahmalokamavāpnuyāt / (16.1) Par.?
asmāhakaṃ samāsādya yastu prāṇān parityajet // (16.2) Par.?
koṭivarṣasahasrāṇi rudraloke mahīyate / (17.1) Par.?
tataḥ svargāt paribhraṣṭaḥ kṣīṇakarmā divaścyutaḥ // (17.2) Par.?
suvarṇamaṇimuktāḍhye kule jāyeta rūpavān / (18.1) Par.?
kṛtvābhiṣekavidhinā hayamedhaphalaṃ labhet // (18.2) Par.?
dhanāḍhyo rūpavāndakṣo dātā bhavati dhārmikaḥ / (19.1) Par.?
caturvedeṣu yatpuṇyaṃ satyavādiṣu yatphalam // (19.2) Par.?
tatphalaṃ labhate nūnaṃ tatra tīrthe 'bhiṣecanāt / (20.1) Par.?
tīrthānāṃ paramaṃ tīrthaṃ nirmitaṃ śambhunā purā // (20.2) Par.?
hṛdayeśaḥ svayaṃ viṣṇur japeddevaṃ maheśvaram / (21.1) Par.?
gandharvāpsarasaścaiva maruto mārutāstathā // (21.2) Par.?
viśvedevāśca pitaraḥ sacandrāḥ sadivākarāḥ / (22.1) Par.?
marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ // (22.2) Par.?
pracetāśca vasiṣṭhaśca bhṛgurnārada eva ca / (23.1) Par.?
cyavano gālavaścaiva vāmadevo mahāmuniḥ // (23.2) Par.?
vālakhilyāśca gandhārāstṛṇabinduśca jājaliḥ / (24.1) Par.?
uddālakaścarṣyaśṛṅgo vasiṣṭhaśca sanandanaḥ // (24.2) Par.?
śukraścaiva bharadvājo vātsyo vātsyāyanastathā / (25.1) Par.?
agastirmitrāvaruṇau viśvāmitro munīśvaraḥ // (25.2) Par.?
gautamaśca pulastyaśca paulastyaḥ pulahaḥ kratuḥ / (26.1) Par.?
sanātanastu kapilo vāhniḥ pañcaśikhastathā // (26.2) Par.?
anye 'pi bahavastatra munayaḥ śaṃsitavratāḥ / (27.1) Par.?
krīḍanti devatāḥ sarva ṛṣayaḥ satapodhanāḥ // (27.2) Par.?
manuṣyāścaiva yogīndrāḥ pitaraḥ sapitāmahāḥ / (28.1) Par.?
asmāhake 'tra tiṣṭhanti sarva eva na saṃśayaḥ // (28.2) Par.?
pitaraḥ pitāmahāścaiva tathaiva prapitāmahāḥ / (29.1) Par.?
yeṣāṃ dattamupasthāyi sukṛtaṃ vāpi duṣkṛtam // (29.2) Par.?
akṣayaṃ tatra tatsarvaṃ yatkṛtaṃ yodhanīpure / (30.1) Par.?
mātaraṃ pitaraṃ tyaktvā sarvabandhusuhṛjjanān // (30.2) Par.?
dhanaṃ dhānyaṃ priyānputrāṃs tathā dehaṃ nṛpottama / (31.1) Par.?
gacchate vāyubhūtastu śubhāśubhasamanvitaḥ // (31.2) Par.?
adṛśyaḥ sarvabhūtānāṃ paramātmā mahattaraḥ / (32.1) Par.?
śubhāśubhagatiṃ prāptaḥ karmaṇā svena pārthiva // (32.2) Par.?
yudhiṣṭhira uvāca / (33.1) Par.?
śubhāśubhaṃ na bandhūnāṃ jāyate kena hetunā / (33.2) Par.?
ekaḥ prasūyate jantureka eva pralīyate // (33.3) Par.?
eko hi bhuṅkte sukṛtameka eva hi duṣkṛtam // (34.1) Par.?
mārkaṇḍeya uvāca / (35.1) Par.?
eṣa tvayokto nṛpate mahāpraśnaḥ smṛto mayā // (35.2) Par.?
pitāmahamukhodgītaṃ śrutaṃ te kathayāmyaham / (36.1) Par.?
yanme pitāmahātpūrvaṃ vijñātam ṛṣisaṃsadi // (36.2) Par.?
na mātā na pitā bandhuḥ kasyacinna suhṛtkvacit / (37.1) Par.?
kasya na jñāyate rūpaṃ vāyubhūtasya dehinaḥ // (37.2) Par.?
yadyevaṃ na bhavettāta lokasya tu nareśvara / (38.1) Par.?
amaryādaṃ bhavennūnaṃ vinaśyati carācaram // (38.2) Par.?
evaṃ jñātvā pūrā rājansamastairlokakartṛbhiḥ / (39.1) Par.?
maryādā sthāpitā loke yathā dharmo na naśyati // (39.2) Par.?
dharme naṣṭe manuṣyāṇām adharmo 'bhibhavet punaḥ / (40.1) Par.?
tataḥ svadharmacalanānnarake gamanaṃ dhruvam // (40.2) Par.?
loko niraṅkuśaḥ sarvo maryādālaṅghane rataḥ / (41.1) Par.?
maryādā sthāpitā tena śāstraṃ vīkṣya maharṣibhiḥ // (41.2) Par.?
snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam / (42.1) Par.?
piṇḍodakapradānaṃ ca tathaivātithipūjanam // (42.2) Par.?
pitaraḥ pitāmahāścaiva tathaiva prapitāmahāḥ / (43.1) Par.?
trayo devāḥ smṛtāstāta brahmaviṣṇumaheśvarāḥ // (43.2) Par.?
pūjitaiḥ pūjitāḥ sarve tathā mātāmahāstrayaḥ / (44.1) Par.?
tasmāt sarvaprayatnena śrutismṛtyarthanoditān // (44.2) Par.?
dharmaṃ samācarannityaṃ pāpāṃśena na lipyate / (45.1) Par.?
śrutismṛtyuditaṃ dharmaṃ manasāpi na laṅghayet // (45.2) Par.?
iha loke pare caiva yadīcchecchreya ātmanaḥ / (46.1) Par.?
pitāputrau sadāpyekau bimbādbimbamivoddhṛtau // (46.2) Par.?
vibhaktau vāvibhaktau vā śrutismṛtyarthatastathā / (47.1) Par.?
uddharedātmanātmānam ātmānam avasādayet // (47.2) Par.?
piṇḍodakapradānābhyāmṛte pārtha na saṃśayaḥ / (48.1) Par.?
evaṃ jñātvā prayatnena piṇḍodakaprado bhavet // (48.2) Par.?
āyurdharmo yaśastejaḥ santatiścaiva vardhate / (49.1) Par.?
pṛthivyāṃ sāgarāntāyāṃ pitṛkṣetrāṇi yāni ca // (49.2) Par.?
tāni te sampravakṣyāmi yeṣu dattaṃ mahāphalam / (50.1) Par.?
gayāyāṃ puṣkare jyeṣṭhe prayāge naimiṣe tathā // (50.2) Par.?
saṃnihatyāṃ kurukṣetre prabhāse kurunandana / (51.1) Par.?
piṇḍodakapradānena yatphalaṃ kathitaṃ budhaiḥ // (51.2) Par.?
asmāhake tadāpnoti narmadāyāṃ na saṃśayaḥ / (52.1) Par.?
tatra brahmā murāriśca rudraśca umayā saha // (52.2) Par.?
indrādyā devatāḥ sarve pitaro munayastathā / (53.1) Par.?
sāgarāḥ saritaścaiva parvatāśca balāhakāḥ // (53.2) Par.?
tiṣṭhanti pitaraḥ sarve sarvatīrthādhikaṃ tataḥ / (54.1) Par.?
sthitā brahmaśilā tatra gajakumbhanibhā nṛpa // (54.2) Par.?
kalau na dṛśyā bhavati pradhānaṃ yadgayāśiraḥ / (55.1) Par.?
vaiśākhe māsi samprāpte 'māvāsyāṃ nṛpottama // (55.2) Par.?
vyāpya sā tiṣṭhate tīrthaṃ gajakumbhanibhā śilā / (56.1) Par.?
tacca gavyūtimātraṃ hi tīrthaṃ tataḥ pravakṣate // (56.2) Par.?
tasmindine tatra gatvā yastu śrāddhaprado bhavet / (57.1) Par.?
pitṝṇām akṣayā tṛptirjāyate śatavārṣikī // (57.2) Par.?
anyasyāmapyamāvāsyāṃ yaḥ snātvā vijitendriyaḥ / (58.1) Par.?
karoti manujaḥ śrāddhaṃ vidhivanmantrasaṃyutam // (58.2) Par.?
tasya puṇyaphalaṃ yatsyāt tacchṛṇuṣva narādhipa / (59.1) Par.?
agniṣṭomāśvamedhābhyāṃ vājapeyasya yatphalam // (59.2) Par.?
tatphalaṃ samavāpnoti yathā me śaṅkaro 'bravīt / (60.1) Par.?
rauravādiṣu sarveṣu narakeṣu vyavasthitāḥ // (60.2) Par.?
pitā pitāmahādyāśca pitṛke mātṛke tathā / (61.1) Par.?
piṇḍodakena caikena tarpaṇena viśeṣataḥ // (61.2) Par.?
krīḍanti pitṛlokasthā yāvad ābhūtasamplavam / (62.1) Par.?
ye karmasthā vikarmasthā ye jātāḥ pretakalmaṣāḥ // (62.2) Par.?
piṇḍenaikena mucyante te 'pi tatra na saṃśayaḥ / (63.1) Par.?
asmāhake śilā divyā tiṣṭhate gajasannibhā // (63.2) Par.?
brahmaṇā nirmitā pūrvaṃ sarvapāpakṣayaṃkarī / (64.1) Par.?
uparyasyā yathānyāyaṃ pitṝn uddiśya bhārata // (64.2) Par.?
dakṣiṇāgreṣu darbheṣu dadyātpiṇḍānvicakṣaṇaḥ / (65.1) Par.?
bhūmau cānnena siddhena śrāddhaṃ kṛtvā yathāvidhi // (65.2) Par.?
śrāddhibhyo vastrayugmāni chatropānatkamaṇḍalu / (66.1) Par.?
dakṣiṇā vividhā deyā pitṝn uddiśya bhārata // (66.2) Par.?
yo dadāti dvijaśreṣṭha tasya puṇyaphalaṃ śṛṇu / (67.1) Par.?
tasya te dvādaśābdāni tṛptiṃ yānti na saṃśayaḥ // (67.2) Par.?
asmāhake mahārāja pitaraśca pitāmahāḥ / (68.1) Par.?
vāyubhūtā nirīkṣante āgacchantaṃ svagotrajam // (68.2) Par.?
atra tīrthe suto 'bhyetya snātvā toyaṃ pradāsyati / (69.1) Par.?
śrāddhaṃ vā piṇḍadānaṃ vā tena yāsyāma sadgatim // (69.2) Par.?
snāne kṛte tu ye kecij jāyante vastravipluṣaḥ / (70.1) Par.?
prīṇayennarakasthāṃstu taiḥ pitṝn nātra saṃśayaḥ // (70.2) Par.?
keśodabindavas tasya ye cānye lepabhājinaḥ / (71.1) Par.?
tṛpyantyanagninasaṃskārā yaṃ mṛtāḥ syuḥ svagotrajāḥ // (71.2) Par.?
tatra tīrthe tu ye kecic chrāddhaṃ kṛtvā vidhānataḥ / (72.1) Par.?
narakāduddharantyāśu japantaḥ pitṛsaṃhitām // (72.2) Par.?
vanaspatigate some yadā somadinaṃ bhavet / (73.1) Par.?
akṣayāllabhate lokānpiṇḍenaikena mānavaḥ // (73.2) Par.?
akṣayaṃ tatra vai sarvaṃ jāyate nātra saṃśayaḥ / (74.1) Par.?
narakāduddharantyāśu japante pitṛsaṃhitām // (74.2) Par.?
tasmiṃstīrthe tvamāvāsyāṃ pitṝn uddiśya bhārata / (75.1) Par.?
nīlaṃ sarvāṅgasampūrṇaṃ yo 'bhiṣicya samutsṛjet // (75.2) Par.?
tasya puṇyaphalaṃ vaktuṃ na tu vācaspatiḥ kṣamaḥ / (76.1) Par.?
asmāhake vṛṣotsargādyatpuṇyaṃ samavāpyate // (76.2) Par.?
tava śuśrūṣaṇāt sarvaṃ tatpravakṣyāmi bhārata / (77.1) Par.?
rauravādiṣu ye kiṃcit pacyante tasya pūrvajāḥ // (77.2) Par.?
vṛṣotsargeṇa tānsarvāṃstārayedekaviṃśatim / (78.1) Par.?
lohito yastu varṇena mukhe pucche ca pāṇḍuraḥ // (78.2) Par.?
piṅgaḥ khuraviṣāṇābhyāṃ sa nīlo vṛṣa ucyate / (79.1) Par.?
yastu sarvāṅgapiṅgaśca śvetaḥ pucchakhureṣu ca // (79.2) Par.?
sa piṅgo vṛṣa ityāhuḥ pitṝṇāṃ prītivardhanaḥ / (80.1) Par.?
pārāvatasavarṇaśca lalāṭe tilako bhavet // (80.2) Par.?
taṃ vṛṣaṃ babhrumityāhuḥ pūrṇaṃ sarvāṅgaśobhanam / (81.1) Par.?
sarvāṅgeṣv ekavarṇo yaḥ piṅgaḥ pucchakhureṣu ca // (81.2) Par.?
khurapiṅgaṃ tamityāhuḥ pitṝṇāṃ sadgatipradam / (82.1) Par.?
nīlaṃ sarvaśarīreṇa svāraktanayanaṃ dṛḍham // (82.2) Par.?
tameva nīlamityāhurnīlaḥ pañcavidhaḥ smṛtaḥ / (83.1) Par.?
yastu vaiśyagṛhe jātaḥ sa vai nīlo viśiṣyate // (83.2) Par.?
na vāhayedgṛhe jātaṃ vatsakaṃ tu kadācana / (84.1) Par.?
tenaiva ca vṛṣotsarge pitṝṇām anṛṇo bhavet // (84.2) Par.?
jātaṃ tu svagṛhe vatsaṃ dvijanmā yastu vāhayet / (85.1) Par.?
patanti pitarastasya brahmakokagatā api // (85.2) Par.?
yathāyathā hi pibati pītvā dhūnāti mastakam / (86.1) Par.?
pibanpitṝn prīṇayati narakāduddhared dhunan // (86.2) Par.?
yathā pucchābhighātena skandhaṃ gacchanti bindavaḥ / (87.1) Par.?
narakāduddharantyāśu patitān gotriṇas tathā // (87.2) Par.?
garjanprāvṛṣi kāle tu viṣāṇābhyāṃ bhuvaṃ likhan / (88.1) Par.?
khurebhyo yā mṛdudbhūtā tayā saṃprīṇayed ṛṣīn // (88.2) Par.?
pibanpitṝn prīṇayate khādanollekhane surān / (89.1) Par.?
garjannṛṣimanuṣyāṃśca dharmarūpo hi dharmaja // (89.2) Par.?
bhūtairvāpi piśācairvā cāturthikajvareṇa vā / (90.1) Par.?
gṛhīto 'smāhakaṃ gacchet sarveṣām ādhināśanam // (90.2) Par.?
snātvā tu vimale toye darbhagranthiṃ nibandhayet / (91.1) Par.?
mastake bāhumūle vā nābhyāṃ vā galake 'pi vā // (91.2) Par.?
gatvā devasamīpaṃ ca prādakṣiṇyena keśavam / (92.1) Par.?
tataḥ samuccaran mantraṃ gāyatryā vātha vaiṣṇavam // (92.2) Par.?
nārāyaṇaṃ śaraṇyeśaṃ sarvadevanamaskṛtam / (93.1) Par.?
namo yajñāṅgasambhūta sarvavyāpinnamo 'stu te // (93.2) Par.?
namo namaste deveśa padmagarbha sanātana / (94.1) Par.?
dāmodara jayānanta rakṣa māṃ śaraṇāgatam // (94.2) Par.?
tvaṃ kartā tvaṃ ca hartā ca jagat yasmiṃścarācare / (95.1) Par.?
tvaṃ pālayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca // (95.2) Par.?
prasīda devadeveśa suptamaṅgaṃ prabodhaya / (96.1) Par.?
tvaddhyānanirato nityaṃ tvadbhaktiparamo hare // (96.2) Par.?
iti stuto mayā deva prasādaṃ kuru me 'cyuta / (97.1) Par.?
māṃ rakṣa rakṣa pāpebhyastrāyasva śaraṇāgatam // (97.2) Par.?
evaṃ stutvā ca deveśaṃ dānavāntakaraṃ harim / (98.1) Par.?
punaruktena vai snātvā tato viprāṃstu bhojayet // (98.2) Par.?
vedoktena vidhānena snānaṃ kṛtvā yathāvidhi / (99.1) Par.?
piṇḍanirvapaṇaṃ kṛtvā vācayetsvastikaṃ tataḥ // (99.2) Par.?
evaṃ stutvā ca deveśaṃ dānavāntakaraṃ harim / (100.1) Par.?
punaruktena vai snātvā tato viprāṃstu bhojayet // (100.2) Par.?
vedoktena vidhānena snānaṃ kṛtvā yathāvidhi / (101.1) Par.?
evaṃ tānvācayitvā tu tato viprānvisarjayet // (101.2) Par.?
yattatroccaritaṃ kiṃcittadviprebhyo nivedayet / (102.1) Par.?
tatra tīrthe naraḥ snātvā nārī vā bhaktitatparā / (102.2) Par.?
śaktito dakṣiṇāṃ dadyātkṛtvā śrāddhaṃ yathāvidhi // (102.3) Par.?
tatra tīrthe naro yāvat snāpayed vidhipūrvakam / (103.1) Par.?
kṣīreṇa madhunā vāpi dadhnā vā śītavāriṇā // (103.2) Par.?
tāvatpuṣkarapātreṣu pibanti pitaro jalam / (104.1) Par.?
ayane viṣuve caiva yugādau sūryasaṃkrame // (104.2) Par.?
puṣpaiḥ sampūjya deveśaṃ naivedyaṃ yaḥ pradāpayet / (105.1) Par.?
so 'śvamedhasya yajñasya phalaṃ prāpnoti puṣkalam // (105.2) Par.?
tatra tīrthe tu yo rājan sūryagrahaṇam ācaret / (106.1) Par.?
sūryatejonibhairyānairviṣṇuloke mahīyate // (106.2) Par.?
tatra tīrthe tu yaḥ śrāddhaṃ pitṛbhyaḥ samprayacchati / (107.1) Par.?
satputreṇa ca tenaiva samprāptaṃ janmanaḥ phalam // (107.2) Par.?
iti śrutvā tato devāḥ sarve śakrapurogamāḥ / (108.1) Par.?
brahmaviṣṇumaheśāśca sthāpayāṃcakrur īśvaram // (108.2) Par.?
sarvarogopaśamanaṃ sarvapātakanāśanam / (109.1) Par.?
yastu saṃvatsaraṃ pūrṇamamāvāsyāṃ tu bhāvitaḥ // (109.2) Par.?
pitṛbhyaḥ piṇḍadānaṃ ca kuryādasmāhake nṛpa / (110.1) Par.?
tripuṣkare gayāyāṃ ca prabhāse naimiṣe tathā // (110.2) Par.?
yatpuṇyaṃ śrāddhakartṝṇāṃ tadihaiva bhaveddhruvam / (111.1) Par.?
tilodakaṃ kuśairmiśraṃ yo dadyāddakṣiṇāmukhaḥ // (111.2) Par.?
manvādau ca yugādau ca vyatīpāte dinakṣaye / (112.1) Par.?
yo dadyāt pitṛmātṛbhyaḥ so 'śvamedhaphalaṃ labhet // (112.2) Par.?
asmāhake naro yastu snātvā sampūjayeddharim / (113.1) Par.?
brahmāṇaṃ śaṅkaraṃ bhaktyā kuryāj jāgaraṇakriyām // (113.2) Par.?
sarvapāpavinirmuktaḥ śakrātithyamavāpnuyāt / (114.1) Par.?
tatra tīrthe naraḥ snātvā yaḥ paśyati janārdanam // (114.2) Par.?
viśeṣavidhinābhyarcya praṇamya ca punaḥpunaḥ / (115.1) Par.?
saputreṇa ca tenaiva pitṝṇāṃ vihitā gatiḥ // (115.2) Par.?
ekamūrtistrayo devā brahmaviṣṇumaheśvarāḥ / (116.1) Par.?
satkāryakāraṇopetāḥ susūkṣmāḥ sumahāphalāḥ // (116.2) Par.?
etatte kathitaṃ rājanmahāpātakanāśanam / (117.1) Par.?
asmāhakasya māhātmyaṃ kimanyat paripṛcchasi // (117.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe asmāhakatīrthamāhātmyavarṇanaṃ nāma ṣaṭcatvāriṃśadadhikaśatatamo 'dhyāyaḥ // (118.1) Par.?
Duration=0.42080402374268 secs.