Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4716
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahīpāla tīrthamaṅgārakaṃ śivam / (1.2) Par.?
uttare narmadākūle sarvapāpakṣayaṃkaram // (1.3) Par.?
caturthyaṅgārakadine saṃkalpya kṛtaniścayaḥ / (2.1) Par.?
snāyādastaṃ gate sūrye sandhyopāsanatatparaḥ // (2.2) Par.?
pūjayellohitaṃ bhaktyā gandhamālyavibhūṣaṇaiḥ / (3.1) Par.?
saṃsthāpyasthaṇḍile devaṃ raktacandanacarcitam // (3.2) Par.?
aṅgārakāyeti namaḥ karṇikāyāṃ prapūjayet / (4.1) Par.?
kujāya bhūmiputrāya raktāṅgāya suvāsase // (4.2) Par.?
harakopodbhavāyeti svedajāyātibāhave / (5.1) Par.?
sarvakāmapradāyeti pūrvādiṣu daleṣu ca // (5.2) Par.?
evaṃ sampūjya vidhivaddadyādarghyaṃ vidhānataḥ / (6.1) Par.?
bhūmiputra mahāvīrya svedodbhava pinākinaḥ // (6.2) Par.?
aṅgāraka mahātejā lohitāṅga namo 'stu te / (7.1) Par.?
karakaṃ vārisaṃyuktaṃ śālitaṃdulapūritam // (7.2) Par.?
sahiraṇyaṃ savastraṃ ca modakopari saṃsthitam / (8.1) Par.?
brāhmaṇāya nivedyaṃ tatkujo me prīyatāmiti // (8.2) Par.?
arghaṃ dattvā vidhānena raktacandanavāriṇā / (9.1) Par.?
raktapuṣpasamākīrṇaṃ tilataṃdulamiśritam // (9.2) Par.?
kṛtvā tāmramaye pātre maṇḍale vartule śubhe / (10.1) Par.?
kṛtvā śirasi tatpātraṃ jānubhyāṃ dharaṇīṃ gataḥ // (10.2) Par.?
mantrapūtaṃ mahābhāga dadyād arghyaṃ vicakṣaṇaḥ / (11.1) Par.?
tato bhuñjīta maunena kṣāratilāmlavarjitam // (11.2) Par.?
snigdhaṃ mṛdusamadhuram ātmanaḥ śreya icchatā / (12.1) Par.?
evaṃ caturthe samprāpte caturthyaṅgārake nṛpa // (12.2) Par.?
sauvarṇaṃ kārayeddevaṃ yathāśakti surūpiṇam / (13.1) Par.?
sthāpayet tāmrake pātre guḍapīṭhasamanvite // (13.2) Par.?
gandhapuṣpādibhirdevaṃ pūjayed guḍasaṃsthitam / (14.1) Par.?
īśānyāṃ sthāpayeddevaṃ guḍatoyasamanvitam // (14.2) Par.?
kāsāreṇa tathāgneyyāṃ sthāpayet karakaṃ param / (15.1) Par.?
raktatandulasaṃmiśraṃ nairṛtyāṃ vāyugocare // (15.2) Par.?
sthāpayenmodakaiḥ sārdhaṃ caturthaṃ karakaṃ budhaḥ / (16.1) Par.?
sūtreṇa veṣṭitagrīvaṃ gandhamālyair alaṃkṛtam // (16.2) Par.?
śaṅkhatūryaninādena jayaśabdādimaṅgalaiḥ / (17.1) Par.?
raktāmbaradharaṃ vipraṃ raktamālyānulepanam // (17.2) Par.?
vedimadhyagataṃ vāpi mahadāsanasaṃsthitam / (18.1) Par.?
surūpaṃ subhagaṃ śāntaṃ sarvabhūtahite ratam // (18.2) Par.?
vedavidyāvratasnātaṃ sarvaśāstraviśāradam / (19.1) Par.?
pūjayitvā yathānyāyaṃ vācayetpāṇḍunandana // (19.2) Par.?
raktāṃ gāṃ ca tato dadyād raktenānaḍuhā saha / (20.1) Par.?
prīyatāṃ bhūmijo devaḥ sarvadaivatapūjitaḥ // (20.2) Par.?
vipraṃ pradakṣiṇīkṛtya patnīputrasamanvitaḥ / (21.1) Par.?
pitṛmātṛsuhṛtsārddhaṃ kṣamāpya ca visarjayet // (21.2) Par.?
evaṃ kṛtasya tasyātha tasmiṃstīrthe viśeṣataḥ / (22.1) Par.?
yatpuṇyaṃ phalamuddiṣṭaṃ tatte sarvaṃ vadāmyaham // (22.2) Par.?
sapta janmāni rājendra surūpaḥ subhago bhavet / (23.1) Par.?
tīrthasyāsya prabhāvena nātra kāryā vicāraṇā // (23.2) Par.?
akāmo vā sakāmo vā tatra tīrthe mṛto naraḥ / (24.1) Par.?
aṅgārakapuraṃ yāti devagandharvapūjitaḥ // (24.2) Par.?
upabhujya yathānyāyaṃ divyānbhogānanuttamān / (25.1) Par.?
iha mānuṣyaloke vai rājā bhavati dhārmikaḥ // (25.2) Par.?
surūpaḥ subhagaścaiva sarvavyādhivivarjitaḥ / (26.1) Par.?
jīvedvarṣaśataṃ sāgraṃ sarvalokanamaskṛtaḥ // (26.2) Par.?
iti śrīskānde mahāpurāṇe ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe maṅgaleśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭācatvāriṃśadadhikaśatatamo 'dhyāyaḥ // (27.1) Par.?
Duration=0.20024299621582 secs.