Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4719
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
uttare narmadākūle tīrthaṃ paramaśobhanam / (1.2) Par.?
jayavārāhamāhātmyaṃ sarvapāpapraṇāśanam // (1.3) Par.?
uddhṛtā jagatī yena sarvadevanamaskṛtā / (2.1) Par.?
lokānugrahabuddhyā ca saṃsthito narmadātaṭe // (2.2) Par.?
tatra tīrthe tu yaḥ snātvā vīkṣate madhusūdanam / (3.1) Par.?
mucyate sarvapāpebhyo daśajanmānukīrtanāt // (3.2) Par.?
matsyaḥ kūrmo varāhaśca narasiṃho 'tha vāmanaḥ / (4.1) Par.?
rāmo rāmaśca kṛṣṇaśca buddhaḥ kalkiśca te daśa // (4.2) Par.?
yudhiṣṭhira uvāca / (5.1) Par.?
matsyena kiṃ kṛtaṃ tāta kūrmeṇa munisattama / (5.2) Par.?
varāheṇa ca kiṃ karma narasiṃhena kiṃ kṛtam // (5.3) Par.?
vāmanena ca rāmeṇa rāghaveṇa ca kiṃ kṛtam / (6.1) Par.?
buddharūpeṇa kiṃ vāpi kalkinā kiṃ kṛtaṃ vada // (6.2) Par.?
evamuktastu viprendro dharmaputreṇa dhīmatā / (7.1) Par.?
uvāca madhurāṃ vāṇīṃ tadā dharmasutaṃ prati // (7.2) Par.?
śrīmārkaṇḍeya uvāca / (8.1) Par.?
mīno bhūtvā purā kalpe prītyarthaṃ brahmaṇo vibhuḥ / (8.2) Par.?
samarpayatsamuddhṛtya vandānmagnānmahārṇave // (8.3) Par.?
amṛtotpādane rājankūrmo bhūtvā jagadguruḥ / (9.1) Par.?
mandaraṃ dhārayāmāsa tathā devīṃ vasuṃdharām // (9.2) Par.?
ujjahāra dharāṃ magnāṃ pātālatalavāsinīm / (10.1) Par.?
vārāhaṃ rūpamāsthāya devadevo janārdanaḥ // (10.2) Par.?
narasyārddhatanuṃ kṛtvā siṃhasyārddhatanuṃ tathā / (11.1) Par.?
hiraṇyakaśiporvakṣo vidadāra nakhāṅkuśaiḥ // (11.2) Par.?
jaṭī vāmanarūpeṇa stūyamāno dvijottamaiḥ / (12.1) Par.?
taddivyaṃ rūpamāsthāya kramitvā medinīṃ kramaiḥ // (12.2) Par.?
kṛtavāṃśca baliṃ paścāt pātālatalavāsinam / (13.1) Par.?
sthāpayitvā surān sarvān gato viṣṇuḥ svakaṃ puram // (13.2) Par.?
jamadagnisuto rāmo bhūtvā śastrabhṛtāṃ varaḥ / (14.1) Par.?
kṣatriyān pṛthivīpālān avadhīddhaihayādikān // (14.2) Par.?
kaśyapāya mahīṃ dattvā saparvatavanākarām / (15.1) Par.?
tapastapati deveśo mahendre 'dyāpi bhārata // (15.2) Par.?
tato dāśarathī rāmo rāvaṇaṃ devakaṇṭakam / (16.1) Par.?
sagaṇaṃ samare hatvā rājyaṃ dattvā vibhīṣaṇe // (16.2) Par.?
pālayitvā nayādbhūmiṃ makhaiḥ saṃtarpya devatāḥ / (17.1) Par.?
svargaṃ gato mahātejā rāmo rājīvalocanaḥ // (17.2) Par.?
vasudevagṛhe bhūyaḥ saṃkarṣaṇasahāyavān / (18.1) Par.?
avatīrṇo jagannātho vāsudevo yudhiṣṭhira // (18.2) Par.?
so 'vadhīttava sāmarthyādvadhārthaṃ duṣṭabhūbhṛtām / (19.1) Par.?
cāṇūrakaṃsakeśīnāṃ jarāsaṃdhasya bhārata // (19.2) Par.?
tena tvaṃ susahāyena hatvā śatrūnnareśvara / (20.1) Par.?
bhokṣyase pṛthivīṃ sarvāṃ bhrātṛbhiḥ saha saṃbhṛtām // (20.2) Par.?
tathā buddhatvamaparaṃ navamaṃ prāpsyate 'cyutaḥ / (21.1) Par.?
śāntimāndevadeveśo madhuhantā madhupriyaḥ // (21.2) Par.?
tena buddhasvarūpeṇa devena parameṣṭhinā / (22.1) Par.?
bhaviṣyati jagatsarvaṃ mohitaṃ sacarācaram // (22.2) Par.?
na śroṣyanti pituḥ putrāstadāprabhṛti bhārata / (23.1) Par.?
na gurorbāndhavāḥ śiṣyā bhaviṣyatyadharottaram // (23.2) Par.?
jito dharmo hyadharmeṇa cāsatyena ṛtaṃ jitam / (24.1) Par.?
jitāścauraiśca rājānaḥ strībhiśca puruṣā jitāḥ // (24.2) Par.?
sīdanti cāgnihotrāṇi gurau pūjā praṇaśyati / (25.1) Par.?
sīdanti mānavā dharmāḥ kalau prāpte yudhiṣṭhira // (25.2) Par.?
dvādaśe daśame varṣe nārī garbhavatī bhavet / (26.1) Par.?
kanyāstatra prasūyante brāhmaṇo haripiṅgalaḥ // (26.2) Par.?
bhaviṣyati tataḥ kalkirdaśame janmani prabhuḥ // (27.1) Par.?
etat te kathitaṃ rājandevasya parameṣṭhinaḥ / (28.1) Par.?
kāraṇaṃ daśa janmanāṃ sarvapāpakṣayaṃkaram // (28.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śvetavārāhatīrthamāhātmyavarṇanaṃ nāmaikapañcāśadadhikaśatatamo 'dhyāyaḥ // (29.1) Par.?
Duration=0.14461302757263 secs.