Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4721
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tasyaivānantaraṃ cānyadravitīrthamanuttamam / (1.2) Par.?
yasya saṃdarśanādeva mucyante pātakairnarāḥ // (1.3) Par.?
ravitīrthe tu yaḥ snātvā naraḥ paśyati bhāskaram / (2.1) Par.?
tasya yatphalamuddiṣṭaṃ svayaṃ devena tacchṛṇu // (2.2) Par.?
nāndho na mūko badhiraḥ kule bhavati kaścana / (3.1) Par.?
kurūpaḥ kunakhī vāpi tasya janmāni ṣoḍaśa // (3.2) Par.?
dadrucitrakakuṣṭhāni maṇḍalāni vicarcikā / (4.1) Par.?
naśyanti devabhaktasya ṣaṇmāsānnātra saṃśayaḥ // (4.2) Par.?
caritaṃ tasya devasya purāṇe yacchrutaṃ mayā / (5.1) Par.?
na tatkathayituṃ śakyaṃ saṃkṣepeṇa nṛpottama // (5.2) Par.?
tatra tīrthe tu yaddānaṃ ravimuddiśya dīyate / (6.1) Par.?
vidhinā pātraviprāya tasyānto nāsti karhicit // (6.2) Par.?
ayane viṣuve caiva candrasūryagrahe tathā / (7.1) Par.?
ravitīrthe pradattānāṃ dānānāṃ phalamuttamam // (7.2) Par.?
saṃkrāntau yāni dānāni havyakavyāni bhārata / (8.1) Par.?
apāmiva samudrasya teṣāmanto na labhyate // (8.2) Par.?
yena yena yadā dattaṃ yena yena yadā hutam / (9.1) Par.?
tasya tasya tadā kāle savitā pratidāyakaḥ // (9.2) Par.?
sapta janmāni tānyeva dadātyarkaḥ punaḥ punaḥ / (10.1) Par.?
śatamindukṣaye dānaṃ sahasraṃ tu dinakṣaye // (10.2) Par.?
saṃkrāntau śatasāhasraṃ vyatīpāte tvanantakam // (11.1) Par.?
yudhiṣṭhira uvāca / (12.1) Par.?
ravitīrthaṃ kathaṃ tāta puṇyātpuṇyataraṃ smṛtam / (12.2) Par.?
vistareṇa mamākhyāhi śravaṇau mama lampaṭau // (12.3) Par.?
śrīmārkaṇḍeya uvāca / (13.1) Par.?
śṛṇuṣvāvahito bhūtvā hyādityeśvaramuttamam / (13.2) Par.?
uttare narmadākūle sarvavyādhivināśanam // (13.3) Par.?
purā kṛtayugasyādau jābālirbrāhmaṇo 'bhavat / (14.1) Par.?
vasiṣṭhānvayasambhūto vedaśāstrārthapāragaḥ // (14.2) Par.?
pativratā sādhuśīlā tasya bhāryā manasvinī / (15.1) Par.?
ṛtukāle tu sā gatvā bhartāram idam abravīt // (15.2) Par.?
vartate ṛtukālo me bhartāraṃ tvāmupasthitā / (16.1) Par.?
bhaja māṃ prītisaṃyuktaḥ putrakāmāṃ tu kāminīm // (16.2) Par.?
evamukto dvijaḥ prāha priye 'dyāhaṃ vratānvitaḥ / (17.1) Par.?
gacchedānīṃ varārohe dāsya ṛtvantare punaḥ // (17.2) Par.?
punardvitīye samprāpte ṛtukāle 'pyupasthitā / (18.1) Par.?
punaḥ sā chanditā tena vratastho 'dyeti bhārata // (18.2) Par.?
itthaṃ vā bahuśastena chanditā ca punaḥ punaḥ / (19.1) Par.?
nirāśā cābhavattatra bhartāraṃ prati bhāminī // (19.2) Par.?
duḥkhena mahatāviṣṭā vidhāyānaśanaṃ mṛtā / (20.1) Par.?
tena bhrūṇahatenaiva pāpena sahasā dvijaḥ // (20.2) Par.?
śīrṇaghrāṇāṅghrirabhavattapaḥ sarvaṃ nanāśa ca / (21.1) Par.?
dṛṣṭvātmānaṃ sa kuṣṭhena vyāptaṃ brāhmaṇasattamaḥ // (21.2) Par.?
viṣādaṃ paramaṃ gatvā narmadātaṭamāśritaḥ / (22.1) Par.?
apṛcchadbhāskaraṃ tīrthaṃ dvijebhyo dvijasattamaḥ // (22.2) Par.?
ārogyaṃ bhāskarādicchediti saṃcintya cetasi / (23.1) Par.?
kutastadbhāskaraṃ tīrthaṃ bho dvijāḥ kathyatāṃ mama // (23.2) Par.?
tapas tapyāmyahaṃ gatvā tasmiṃstīrthe subhāvitaḥ // (24.1) Par.?
dvijā ūcuḥ / (25.1) Par.?
revāyā uttare kūle ādityeśvaranāmataḥ / (25.2) Par.?
vidyate bhāskaraṃ tīrthaṃ sarvavyādhivināśanam // (25.3) Par.?
tatra yāhyavicāreṇa gantuṃ cecchakyate tvayā / (26.1) Par.?
evamukto dvijairvipro gantuṃ tatra pracakrame // (26.2) Par.?
vyādhinā paribhūtastu ghoreṇa prāṇahāriṇā / (27.1) Par.?
yadā gantuṃ na śaknoti tadā tena vicintitam // (27.2) Par.?
sāmarthyaṃ brāhmaṇānāṃ hi vidyate bhuvanatraye / (28.1) Par.?
liṅgapātaḥ kṛto viprairdevadevasya śūlinaḥ // (28.2) Par.?
samudraḥ śoṣito viprairvindhyaścāpi nivāritaḥ / (29.1) Par.?
ahamapyatra saṃsthastu hyānayiṣyāmi bhāskaram // (29.2) Par.?
tapobalena mahatā hyādityeśvarasaṃjñitam / (30.1) Par.?
iti niścitya manasā hyugre tapasi saṃsthitaḥ // (30.2) Par.?
vāyubhakṣo nirāhāro grīṣme pañcāgnimadhyagaḥ / (31.1) Par.?
śiśire toyamadhyastho varṣāsvaprāvṛtākṛtiḥ // (31.2) Par.?
sāgre varṣaśate pūrṇe ravistuṣṭo 'bravīd idam // (32.1) Par.?
sūrya uvāca / (33.1) Par.?
varaṃ varaya bhadraṃ te kiṃ te manasi vāñchitam / (33.2) Par.?
adeyamapi dāsyāmi brūhi māṃ tvaṃ ciraṃ kṛthāḥ // (33.3) Par.?
kimasādhyaṃ hi te vipra idānīṃ tapasi sthitaḥ // (34.1) Par.?
jābāliruvāca / (35.1) Par.?
yadi tuṣṭo 'si deveśa yadi deyo varo mama / (35.2) Par.?
mama pratijñā deveśa hyādityeśvaradarśane // (35.3) Par.?
kṛtā tāṃ pārituṃ deva na śakto vyādhinā vṛtaḥ / (36.1) Par.?
śuklatīrthe 'tra tiṣṭha tvam ādityeśvaramūrtidhṛk // (36.2) Par.?
evamukte tu deveśo bahurūpo divākaraḥ / (37.1) Par.?
uttare narmadākūle kṣaṇādeva vyadṛśyata // (37.2) Par.?
tadāprabhṛti bhūpāla taddhi tīrthaṃ pracakṣate / (38.1) Par.?
sarvapāpaharaṃ proktaṃ sarvaduḥkhavināśanam // (38.2) Par.?
yastu saṃvatsaraṃ pūrṇaṃ nityam ādityavāsare / (39.1) Par.?
snātvā pradakṣiṇāḥ sapta dattvā paśyati bhāskaram // (39.2) Par.?
yatphalaṃ labhate tena tacchṛṇuṣva mayoditam / (40.1) Par.?
prasuptaṃ maṇḍalānīha dadrukuṣṭhavicarcikāḥ // (40.2) Par.?
naśyanti satvaraṃ rājaṃstūlarāśirivānale / (41.1) Par.?
dhanaputrakalatrāṇāṃ pūrayedvatsaratrayāt // (41.2) Par.?
yastu śrāddhapradastatra pitṝnuddiśya saṃkrame / (42.1) Par.?
tṛpyanti pitarastasya pitṛdevo hi bhāskaraḥ // (42.2) Par.?
iti te kathitaṃ sarvamādityeśvaramuttamam / (43.1) Par.?
sarvapāpaharaṃ divyaṃ sarvarogavināśanam // (43.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ādityeśvaratīrthamāhātmyavarṇanaṃ nāma tripañcāśadadhikaśatatamo 'dhyāyaḥ // (44.1) Par.?
Duration=0.23815703392029 secs.