UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4723
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
ataḥ paraṃ pravakṣyāmi sarvatīrthādanuttamam / (1.2)
Par.?
uttare narmadākūle śuklatīrthaṃ yudhiṣṭhira // (1.3)
Par.?
tasya tīrthasya cānyāni puṇyatvācchubhadarśanāt / (2.1)
Par.?
pṛthivyāṃ sarvatīrthāni kalāṃ nārhanti ṣoḍaśīm // (2.2)
Par.?
yudhiṣṭhira uvāca / (3.1)
Par.?
tasya tīrthasya māhātmyaṃ śrotumicchāmi tattvataḥ / (3.2)
Par.?
bhrātṛbhiḥ sahitaḥ sarvais tathānyair dvijasattamaiḥ // (3.3)
Par.?
śrīmārkaṇḍeya uvāca / (4.1)
Par.?
śuklatīrthasya cotpattimākarṇaya nareśvara / (4.2)
Par.?
yasya saṃdarśanādeva brahmahatyā pralīyate // (4.3)
Par.?
narmadā saritāṃ śreṣṭhā sarvapāpapraṇāśinī / (5.1)
Par.?
yacca bālyaṃ kṛtaṃ pāpaṃ darśanādeva naśyati // (5.2)
Par.?
mokṣadāni na sarvatra śuklatīrthamṛte nṛpa / (6.1)
Par.?
śuklatīrthasya māhātmyaṃ purāṇe yacchrutaṃ mayā // (6.2)
Par.?
samāgame munīnāṃ tu devānāṃ hi tathaiva ca / (7.1)
Par.?
kathitaṃ devadevena śitikaṇṭhena bhārata / (7.2)
Par.?
kailāse parvataśreṣṭhe tatte saṃkathayāmyaham // (7.3)
Par.?
purā kṛtayugasyādau toṣituṃ girijāpatim / (8.1)
Par.?
tapaścacāra vipulaṃ viṣṇurvarṣasahasrakam / (8.2)
Par.?
vāyubhakṣo nirāhāraḥ śuklatīrthe vyavasthitaḥ // (8.3)
Par.?
tataḥ pratyakṣatāmāgāddevadevo maheśvaraḥ / (9.1)
Par.?
prādurbhūtastu sahasā tatra tīrthe narādhipa // (9.2)
Par.?
krośadvayamidaṃ cakre bhuktimuktipradāyakam / (10.1)
Par.?
tasmiṃstīrthe naraḥ snātvā mucyate sarvakilbiṣaiḥ // (10.2)
Par.?
gaṅgā kanakhale puṇyā kurukṣetre sarasvatī / (11.1)
Par.?
grāme vā yadi vāraṇye puṇyā sarvatra narmadā // (11.2)
Par.?
sarvauṣadhīnāmaśanaṃ pradhānaṃ sarveṣu peyeṣu jalaṃ pradhānam / (12.1)
Par.?
nidrā sukhānāṃ pramadā ratīnāṃ sarveṣu gātreṣu śiraḥ pradhānam // (12.2)
Par.?
snātasyāpi yathā puṇyaṃ lalāṭaṃ nṛpasattama / (13.1)
Par.?
śuklatīrthaṃ tathā puṇyaṃ narmadāyāṃ yudhiṣṭhira // (13.2)
Par.?
saritāṃ ca yathā gaṅgā devatānāṃ janārdanaḥ / (14.1)
Par.?
śuklatīrthaṃ tathā puṇyaṃ narmadāyāṃ vyavasthitam // (14.2)
Par.?
catuṣpadānāṃ surabhirvarṇānāṃ brāhmaṇo yathā / (15.1)
Par.?
pradhānaṃ sarvatīrthānāṃ śuklatīrthaṃ tathā nṛpa // (15.2)
Par.?
grahāṇāṃ tu yathādityo nakṣatrāṇāṃ yathā śaśī / (16.1)
Par.?
śiro vā sarvagātrāṇāṃ dharmāṇāṃ satyamiṣyate // (16.2)
Par.?
tathaiva pārtha tīrthānāṃ śuklatīrthamanuttamam / (17.1)
Par.?
durvijñeyo yathā loke paramātmā sanātanaḥ // (17.2)
Par.?
susūkṣmatvādanirdeśyaḥ śuklatīrthaṃ tathā nṛpa / (18.1)
Par.?
mandaprajñatvamāpanne mahāmohasamanvitaḥ // (18.2)
Par.?
śuklatīrthaṃ
nā jānāti narmadātaṭasaṃsthitam / (19.1)
Par.?
bahunātra kimuktena dharmaputra punaḥ punaḥ // (19.2)
Par.?
śuklatīrthaṃ mahāpuṇyaṃ samprāptaṃ kalmaṣakṣayāt / (20.1)
Par.?
yo 'tra datte śucirbhūtvā ekaṃ revājalāñjalim // (20.2)
Par.?
kalpakoṭisahasrāṇi pitarastena tarpitāḥ // (21.1)
Par.?
ekaḥ putro dharāpṛṣṭhe pitṝṇāmārtināśanaḥ / (22.1)
Par.?
cāṇakyo nāma rājābhūcchuklatīrthaṃ ca veda saḥ // (22.2)
Par.?
yudhiṣṭhira uvāca / (23.1)
Par.?
ko 'sau dvijavaraśreṣṭha cāṇakyo nāma nāmataḥ / (23.2)
Par.?
śuklatīrthasya yo vettā nānyo vettā hi kaścana // (23.3)
Par.?
kenopāyena tattīrthaṃ tena jñātaṃ dharātale / (24.1)
Par.?
tadahaṃ śrotumicchāmi paraṃ kautūhalaṃ hi me // (24.2)
Par.?
śrīmārkaṇḍeya uvāca / (25.1)
Par.?
ikṣvākuprabhavo rājā naptā śuddhodanasya ca / (25.2)
Par.?
cāṇakyo nāma rājarṣir bubhuje pṛthivīmimām // (25.3)
Par.?
vikrānto matimāñchūraḥ sarvalokairavañcitaḥ / (26.1)
Par.?
vañcitaḥ sahasā dhūrtavāyasābhyāṃ nṛpottamaḥ // (26.2)
Par.?
yudhiṣṭhira uvāca / (27.1)
Par.?
kathaṃ sa vañcito rājā vāyasābhyāṃ kuto 'thavā / (27.2)
Par.?
purā yena pratijñātaṃ dhīgarbheṇa mahātmanā // (27.3)
Par.?
na jīve vañcito 'nyena prāṇāṃstyakṣye na saṃśayaḥ / (28.1)
Par.?
etanme vada viprendra paraṃ kautūhalaṃ mama // (28.2)
Par.?
śrīmārkaṇḍeya uvāca / (29.1)
Par.?
ātmānaṃ vañcitaṃ jñātvā tadā saṃgṛhya vāyasau / (29.2)
Par.?
preṣayāmāsa tīvreṇa daṇḍena yamasādanam // (29.3)
Par.?
vāyasāvūcatuḥ / (30.1)
Par.?
sundopasundayoḥ putrāvāvāṃ kākatvamāgatau / (30.2)
Par.?
mā vadhīstvaṃ mahābhāga kasmiṃścitkāraṇāntare // (30.3)
Par.?
tāvāvāṃ kṛtasaṃkalpau tvayā kopena mānada / (31.1)
Par.?
nirastāv anirastau vā yāsyāvaḥ paramāṃ gatim // (31.2)
Par.?
tadādeśaya rājendra kṛtvā tava mahatpriyam / (32.1)
Par.?
muktaśāpau bhaviṣyāvo brahmaṇo vacanaṃ tathā // (32.2)
Par.?
tacchrutvā kākavacanaṃ cāṇakyo nṛpasattamaḥ / (33.1)
Par.?
nāhaṃ jīve viditvaivaṃ vañcitaḥ kena karhicit // (33.2)
Par.?
tasmāttīrthaṃ vijānītaṃ yamasya sadane dvijau / (34.1)
Par.?
preṣayāmi yathānyāyaṃ śrutvā tatkathayiṣyathaḥ // (34.2)
Par.?
tenaiva muktau tau kākau srakcandanavibhūṣitau / (35.1)
Par.?
śīghragau preṣayāmāsa yamasya sadanaṃ prati // (35.2)
Par.?
tatra dharmapuraṃ gatvā vicarantāvitastataḥ / (36.2)
Par.?
yadi pṛcchati dharmātmā yamaḥ saṃyamano mahān // (36.3)
Par.?
kuto
vāmāgataṃ brūtaṃ kena vā bhūṣitāvubhau / (37.1)
Par.?
madīyā bhāratī tasya kathanīyā hyaśaṅkitam // (37.2)
Par.?
ikṣvākusaṃbhavo rājā cāṇakyo nāma dhārmikaḥ / (38.1)
Par.?
dvādaśāhe mṛtasyāsya tarpitāvaśanādinā // (38.2)
Par.?
tacchrutvā vacanaṃ rājño gatau tau yamasādanam / (39.1)
Par.?
krīḍitau prāṅgaṇe tasya srakcandanavibhūṣitau / (39.2)
Par.?
dharmarājena tau dṛṣṭau pṛṣṭau dhṛṣṭau ca vāyasau // (39.3)
Par.?
yama uvāca / (40.1)
Par.?
kutaḥ sthānātsamāyātau kena vā bhūṣitāvubhau / (40.2)
Par.?
vṛttaṃ vai kathyatāmetadvāyasāvaviśaṅkayā // (40.3)
Par.?
kākāvūcatuḥ / (41.1)
Par.?
ikṣvākusambhavo rājā cāṇakyo nāma dhārmikaḥ / (41.2)
Par.?
dvādaśāhe mṛtasyāsya tarpitāvaśanādibhiḥ // (41.3)
Par.?
tayostadvacanaṃ śrutvā sadā vaivasvato yamaḥ / (42.1)
Par.?
citraguptaṃ kaliṃ kālaṃ vīkṣyatām idam abravīt // (42.2)
Par.?
aṇḍajasvedajātīnāṃ bhūtānāṃ sacarācare / (43.1) Par.?
vihitaṃ lokakartṝṇāṃ sānnidhyaṃ brahmaṇā mama // (43.2)
Par.?
gataḥ kutra durācāraścāṇakyo nāmatastviha / (44.1)
Par.?
anviṣyatāṃ purāṇeṣu tvitihāseṣu yā gatiḥ // (44.2)
Par.?
tatas tair dharmapālais tu dharmarājapracoditaiḥ / (45.1)
Par.?
nirīkṣitā purāṇoktā karmajā gatirāgatiḥ // (45.2)
Par.?
tataḥ provāca vacanaṃ dharmo dharmabhṛtāṃ varaḥ / (46.1)
Par.?
śṛṇvatāṃ dharmapālānāṃ meghagambhīrayā girā // (46.2)
Par.?
śuklatīrthe mṛtānāṃ tu narmadāvimale jale / (47.1)
Par.?
aṇḍajasvedajātīnāṃ na gatirmama sannidhau // (47.2)
Par.?
tattīrthaṃ dhārmikaṃ loke brahmaviṣṇumaheśvaraiḥ / (48.1)
Par.?
nirmitaṃ parayā bhaktyā lokānāṃ hitakāmyayā // (48.2)
Par.?
pāpopapātakairyuktā ye narā narmadājale / (49.1)
Par.?
śuklatīrthe mṛtāḥ śuddhā na te madviṣayāḥ kvacit // (49.2)
Par.?
etacchrutvā tu vacanaṃ tau kākau yamabhāṣitam / (50.1)
Par.?
āgatau śīghragau pārtha dṛṣṭvā yamapuraṃ mahat // (50.2)
Par.?
pṛṣṭau tau praṇatau rājñā yathāvṛttaṃ yathāśrutam / (51.1)
Par.?
kathayāmāsatuḥ pārtha dānavau kākatāṃ gatau // (51.2)
Par.?
asmātsthānādgatāvāvāṃ yamasya puramuttamam / (52.1)
Par.?
pṛthivyā dakṣiṇe bhāge hyatītya bahuyonijam // (52.2)
Par.?
tatpuraṃ kāmagaṃ divyaṃ svarṇaprākāratoraṇam / (53.1)
Par.?
anekagṛhasambādhaṃ maṇikāñcanabhūṣitam // (53.2)
Par.?
catuṣpathaiścatvaraiśca ghaṇṭāmārgopaśobhitam / (54.1)
Par.?
udyānavanasaṃchannaṃ
padminīkhaṇḍamanditam // (54.2)
Par.?
haṃsasārasasaṃghuṣṭaṃ kokilākulasaṃkulam / (55.1)
Par.?
siṃhavyāghragajākīrṇam ṛkṣavānarasevitam // (55.2)
Par.?
naranārīsamākīrṇaṃ nityotsavavibhūṣitam / (56.1)
Par.?
śaṃkhadundubhirnirghoṣair vīṇāveṇunināditam // (56.2)
Par.?
yamamārge 'pi vihitaṃ svargalokamivāparam / (57.1)
Par.?
gatau tatra punaścānyairyamadūtairyamājñayā // (57.2)
Par.?
viditau preṣitau tatra yatra devo jagatprabhuḥ / (58.1)
Par.?
prāṇasya bhītyā dṛṣṭo 'sau siṃhāsanagataḥ prabhuḥ // (58.2)
Par.?
mahākāyo mahājaṅgho mahāskandho mahodaraḥ / (59.1)
Par.?
mahāvakṣā mahābāhur mahāvaktrekṣaṇo mahān // (59.2)
Par.?
mahāmahiṣamārūḍho mahāmukuṭabhūṣitaḥ / (60.1)
Par.?
tatrānyaśca kaliḥ kālaścitragupto mahāmatiḥ // (60.2)
Par.?
samāgatau tadā dṛṣṭau madhye jvalitapāvakau / (61.1)
Par.?
puṇyapāpāni jantūnāṃ śrutismṛtyarthapāragau // (61.2)
Par.?
vicārayantau satataṃ tiṣṭhāte tau divāniśam / (62.1)
Par.?
tato hyāvāṃ praṇāmānte yamena yamamūrtinā // (62.2)
Par.?
pṛṣṭāvāgamane hetuṃ
tamabrūva śṛṇuṣva tat / (63.1)
Par.?
ujjayinyāṃ mahīpālaścāṇakyo 'bhūt pratāpavān // (63.2)
Par.?
dvādaśāhe mṛtasyāsya bhuktvā prāptau yamālayam / (64.1)
Par.?
tato 'smākaṃ vacaḥ śrutvā kampayitvā śiro yamaḥ // (64.2)
Par.?
uvāca vacanaṃ satyaṃ sabhāmadhye hasanniva / (65.1)
Par.?
asti tatkāraṇaṃ yena cāṇakyaḥ pāpapūruṣaḥ // (65.2)
Par.?
nāyāto mama loke tu sarvapāpabhayaṃkare / (66.1)
Par.?
śuklatīrthe mṛtānāṃ tu narmadāyāṃ paraṃ padam // (66.2)
Par.?
jāyate sarvajantūnāṃ nātra kācidvicāraṇā / (67.1)
Par.?
avaśaḥ svavaśo vāpi jantustatkṣetramaṇḍale // (67.2)
Par.?
mṛtaḥ sa vai na sandeho rudrasyānucaro bhavet / (68.1)
Par.?
taddharmavacanaṃ śrutvā nirgatya nagarādbahiḥ // (68.2)
Par.?
paśyantau vividhāṃ ghorāṃ narake lokayātanām / (69.1)
Par.?
triṃśatkoṭyo hi ghorāṇāṃ narakāṇāṃ nṛpottama // (69.2)
Par.?
dṛṣṭā bhītau parāmārtigatau tatra mahāpathi / (70.1)
Par.?
narako rauravastatra mahāraurava eva ca // (70.2)
Par.?
peṣaṇaḥ śoṣaṇaścaiva kālasūtro 'sthibhañjanaḥ / (71.1)
Par.?
tāmisraścāndhatāmisraḥ kṛmipūtivahastathā // (71.2)
Par.?
dṛṣṭaścānyo mahājvālastatraiva viṣabhojanaḥ / (72.1)
Par.?
narakau daṃśamaśakau tathā yamalaparvatau // (72.2)
Par.?
nadī vaitaraṇī dṛṣṭā sarvapāpapraṇāśinī / (73.1)
Par.?
śītalaṃ salilaṃ yatra pibanti hyamṛtopamam // (73.2)
Par.?
tadeva nīraṃ pāpānāṃ śoṇitaṃ parivartate / (74.1)
Par.?
asipatravanaṃ cānyaddṛṣṭānyā mahatī śilā // (74.2)
Par.?
agnipuṃjanibhākārā viśālā śālmalī parā / (75.1)
Par.?
ityādayastathaivānye śatasāhasrasaṃjñitāḥ // (75.2)
Par.?
ghoraghoratarā dṛṣṭāḥ kliśyante yatra mānavāḥ / (76.1)
Par.?
vācikairmānasaiḥ pāpaiḥ karmajaiśca pṛthagvidhaiḥ // (76.2)
Par.?
ahaṃkārakṛtair doṣair māyāvacanapūrvakaiḥ / (77.1)
Par.?
pitā mātā gururbhrātā anāthā vikalendriyāḥ // (77.2)
Par.?
bhramanti noddhṛtā yeṣāṃ gatisteṣāṃ hi raurave / (78.1)
Par.?
tatra te dvādaśābdāni kṣapitvā raurave 'dhamāḥ // (78.2)
Par.?
iha mānuṣyake loke dīnāndhāśca bhavanti te / (79.1)
Par.?
devabrahmasvahartṝṇāṃ narāṇāṃ pāpakarmaṇām // (79.2)
Par.?
mahārauravamāśritya dhruvaṃ vāso yamālaye / (80.1)
Par.?
tataḥ kālena mahatā pāpāḥ pāpena veṣṭitāḥ // (80.2)
Par.?
jāyante kaṇṭakairbhinnāḥ kośe vā kośakārakāḥ / (81.1)
Par.?
mṛgapakṣivihaṅgānāṃ ghātakā māṃsabhakṣakāḥ // (81.2)
Par.?
peṣaṇaṃ narakaṃ yānti śoṣaṇaṃ jīvabandhanāt / (82.1)
Par.?
tatratyāṃ yātanāṃ ghorāṃ sahitvā śāstracoditām // (82.2)
Par.?
iha mānuṣyatāṃ prāpya paṅgvandhabadhirā narāḥ / (83.1)
Par.?
gavārthe brāhmaṇārthe ca hyanṛtaṃ vadatāmiha // (83.2)
Par.?
patanaṃ jāyate puṃsāṃ narake kālasūtrake / (84.1)
Par.?
tatratyā yātanā ghorā vihitā śāstrakartṛbhiḥ // (84.2)
Par.?
bhuktvā samāgatā hyatra te yāsyantyantyajāṃ gatim / (85.1)
Par.?
bandhayanti ca ye jīvāṃstyaktvātmakulasantatim // (85.2)
Par.?
patanti nātra sandeho narake te 'sthibhañjane / (86.1)
Par.?
tatra varṣaśatasyānta iha mānuṣyatāṃ gatāḥ // (86.2)
Par.?
kubjā vāmanakāḥ pāpā jāyante duḥkhabhāginaḥ / (87.1)
Par.?
ye tyajanti svakāṃ bhāryāṃ mūḍhāḥ paṇḍitamāninaḥ // (87.2)
Par.?
te yānti narakaṃ ghoraṃ tāmisraṃ nātra saṃśayaḥ / (88.1)
Par.?
tatra varṣaśatasyānte iha mānuṣyatāṃ gatāḥ // (88.2)
Par.?
duścarmāṇo durbhagāśca jāyante mānavā hi te / (89.1)
Par.?
mānakūṭaṃ tulākūṭaṃ kūṭakaṃ tu vadanti ye // (89.2)
Par.?
narake te 'ndhatāmisre prapacyante narādhamāḥ / (90.1)
Par.?
śatasāhasrikaṃ kālamuṣitvā tatra te narāḥ // (90.2)
Par.?
iha śatrugṛhe tvandhā bhramante dīnamūrtayaḥ / (91.1)
Par.?
pitṛdevadvijebhyo 'nnam adattvā ye 'tra bhuñjate // (91.2)
Par.?
narake kṛmibhakṣye te patanti svātmapoṣakāḥ / (92.1)
Par.?
tataḥ prasūtikāle hi kṛmibhuktaśca savraṇaḥ // (92.2)
Par.?
jāyate 'śucigandho 'tra parabhāgyopajīvakaḥ / (93.1)
Par.?
svakarmavicyutāḥ pāpā varṇāśramavivarjitāḥ // (93.2)
Par.?
narake pūyasampūrṇe kliśyante hyayutaṃ samāḥ / (94.1)
Par.?
pūrṇe tatra tataḥ kāle prāpya mānuṣyakaṃ bhavam // (94.2)
Par.?
udvejanīyā bhūtānāṃ jāyante vyādhibhirvṛtāḥ / (95.1)
Par.?
agnido garadaścaiva lobhamohānvito naraḥ // (95.2)
Par.?
narake viṣasampūrṇe nimajjati durātmavān / (96.1)
Par.?
tatra varṣaśatātkālādunmajjanamavasthitaḥ // (96.2)
Par.?
bhuvi mānuṣatāṃ prāpya kṛpaṇo jāyate punaḥ / (97.1)
Par.?
pādukopānahau chatraṃ śayyāṃ prāvaraṇāni ca // (97.2)
Par.?
adattvā daṃśamaśakairbhakṣyante
janyasaptatim / (98.1)
Par.?
piturdravyāpahartārastāḍanakrośane ratāḥ // (98.2)
Par.?
pīḍanaṃ kriyate teṣāṃ yatra tau yugmaparvatau / (99.1)
Par.?
yā sā vaitaraṇī ghorā nadī raktapravāhinī // (99.2)
Par.?
pibanti rudhiraṃ tatra ye 'bhiyānti rajasvalām / (100.1)
Par.?
asipatravane ghore pīḍyante pāpakāriṇaḥ // (100.2)
Par.?
parapīḍākarā nityaṃ ye naro 'ntyajagāminaḥ / (101.1)
Par.?
gurudāraratānāṃ tu mahāpātakināmapi // (101.2)
Par.?
śilāvagūhanaṃ teṣāṃ jāyate janmasaptatim / (102.1)
Par.?
jvalantīmāyasīṃ ghorāṃ bahukaṇṭakasaṃvṛtām // (102.2)
Par.?
śālmalīṃ te 'vagūhanti paradāraratā hi ye / (103.1)
Par.?
parasya yoṣitaṃ hṛtvā brahmasvamapahṛtya ca // (103.2)
Par.?
araṇye nirjale deśe sa bhavetkrūrarākṣasaḥ / (104.1)
Par.?
devasvaṃ brāhmaṇasvaṃ ca lobhenaivāharecca yaḥ // (104.2)
Par.?
sa pāpātmā pare loke gṛdhrocchiṣṭena jīvati / (105.1)
Par.?
evamādīni pāpāni bhuñjante yamaśāsanāt // (105.2)
Par.?
yeṣāṃ tu darśanādeva śravaṇājjāyate bhayam / (106.1)
Par.?
tathā dānaphalaṃ cānye bhuñjānā yamamandire // (106.2)
Par.?
dṛṣṭāḥ śrutaṃ kathayatāṃ dūtānāṃ ca yamājñayā / (107.1)
Par.?
rathairanye gajairanye kecidvājibhir āvṛtāḥ // (107.2)
Par.?
dṛṣṭāstatra mahābhāga tapaḥsaṃcayasaṃsthitāḥ / (108.1)
Par.?
godātā svarṇadātā ca bhūmiratnapradā narāḥ // (108.2)
Par.?
śayyāśanagṛhādīnāṃ sa lokaḥ kāmado nṛṇām / (109.1)
Par.?
annaṃ pānīyasahitaṃ dadate ye 'tra mānavāḥ // (109.2)
Par.?
tatra tṛptāḥ susaṃtuṣṭāḥ krīḍante yamasādane / (110.1)
Par.?
atra yaddīyate dānamapi vālāgramātrakam // (110.2)
Par.?
tadakṣayaphalaṃ sarvaṃ śuklatīrthe nṛpottama / (111.1)
Par.?
etatte kathitaṃ sarvaṃ yaddṛṣṭaṃ yacca vai śrutam // (111.2)
Par.?
kuruṣva yadabhipretaṃ yadi śaknoṣi mucyatām / (112.1)
Par.?
tayostadvacanaṃ śrutvā cāṇakyo hṛṣṭamānasaḥ // (112.2)
Par.?
visarjayāmāsa khagāvabhinandya punaḥpunaḥ / (113.1)
Par.?
tābhyāṃ gatābhyāṃ sarvasvaṃ dattvā vipreṣu bhārata // (113.2)
Par.?
kāmakrodhau parityajya jagāmāmaraparvatam / (114.1)
Par.?
tatra baddhvoḍupaṃ gāḍhaṃ kṛṣṇarajjvāvalambitam // (114.2)
Par.?
plavamāno
'śu dhyāyandevaṃ janārdanam / (115.1)
Par.?
ārogyaṃ bhāskarādiccheddhanaṃ vai jātavedasaḥ // (115.2)
Par.?
prāpnoti jñānamīśānānmokṣaṃ prāpnoti keśavāt / (116.1)
Par.?
nīlaṃ raktaṃ tadabhavanmecakaṃ yaddhi sūtrakam // (116.2)
Par.?
śuddhasphaṭikasaṅkāśaṃ dṛṣṭvā rajjuṃ mahāmatiḥ / (117.1)
Par.?
āplutya vimale toye gato 'sau vaiṣṇavaṃ padam // (117.2)
Par.?
gāyanti yadvedavidaḥ purāṇaṃ nārāyaṇaṃ śāśvatamacyutāhvayam / (118.1)
Par.?
prāptaḥ sa taṃ rājasuto mahātmā nikṣipya dehaṃ śubhaśuklatīrthe // (118.2)
Par.?
eṣā te kathitā rājansiddhiścāṇakyabhūbhṛtaḥ / (119.1)
Par.?
tathānyattava vakṣyāmi śṛṇuṣvaikāgramānasaḥ // (119.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe cāṇakyasiddhiprāptivarṇanaṃ nāma pañcapañcāśadadhikaśatatamo 'dhyāyaḥ // (120.1)
Par.?
Duration=0.49454784393311 secs.