UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4744
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
tato gacchenmahīpāla piṅgalāvartamuttamam / (1.2)
Par.?
tīrthaṃ sarvaguṇopetaṃ kāmikaṃ bhuvi durlabham // (1.3)
Par.?
vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam / (2.1)
Par.?
piṅgaleśvaramāsādya tatsarvaṃ vilayaṃ vrajet // (2.2)
Par.?
tatra snānaṃ ca dānaṃ ca devakhāte kṛtaṃ nṛpa / (3.1)
Par.?
akṣayaṃ tadbhavetsarvamityevaṃ śaṅkaro 'bravīt // (3.2)
Par.?
pṛthivyāṃ sarvatīrtheṣu samuddhṛtya śubhodakam / (4.1)
Par.?
muktaṃ tatra suraiḥ khātvā devakhātaṃ tato 'bhavat // (4.2)
Par.?
yudhiṣṭhira uvāca / (5.1)
Par.?
kathaṃ tu devakhātaṃ tatsaṃjātaṃ dvijasattama / (5.2)
Par.?
surāḥ sarve kathaṃ tatra mumucur vāri tīrthajam / (5.3)
Par.?
sarvaṃ kathaya me vipra śravaṇe lampaṭaṃ manaḥ // (5.4)
Par.?
śrīmārkaṇḍeya uvāca / (6.1)
Par.?
yadā tu śūlaśuddhyarthaṃ rudro devagaṇaiḥ saha / (6.2)
Par.?
babhrāma pṛthivīṃ sarvāṃ kamaṇḍaludharaḥ śubhām // (6.3)
Par.?
prabhāsādyeṣu tīrtheṣu snānaṃ cakruḥ surāstadā / (7.1)
Par.?
sarvatīrthotthitaṃ toyaṃ pātre vai nihitaṃ tu taiḥ // (7.2)
Par.?
śūlabhedamanuprāpya śūlaṃ śuddhaṃ tu śūlinaḥ / (8.1) Par.?
tatrotthamudakaṃ gṛhya āgatā bhṛgukacchake // (8.2)
Par.?
tatrāpaśyaṃstato hyagniṃ ca piṅgalākṣaṃ ca rogiṇam / (9.1)
Par.?
tapasyugre vyavasitaṃ dhyāyamānaṃ maheśvaram // (9.2)
Par.?
havirbhāgaistu viprāṇāṃ rājñāṃ caivāmayāvinām / (10.1)
Par.?
dṛṣṭvā tu bahurogārtamagniṃ devamukhaṃ surāḥ / (10.2)
Par.?
prāhuste sahitā devaṃ śaṅkaraṃ lokaśaṅkaram // (10.3)
Par.?
prasādaḥ kriyatāṃ śambho piṅgalasyāmayāvinaḥ / (11.2)
Par.?
yathā hi nīrujaḥ kāyo haviṣāṃ grahaṇakṣamaḥ / (11.3)
Par.?
punarbhavati piṅgastu tathā kuru maheśvara // (11.4)
Par.?
īśvara uvāca / (12.1)
Par.?
bhobhoḥ surā hi tapasā tuṣṭo 'haṃ vo viśeṣataḥ / (12.2)
Par.?
vacanācca viśeṣeṇa dadāmyabhimataṃ varam // (12.3)
Par.?
piṅgala uvāca / (13.1)
Par.?
yadi tuṣṭo 'si deveśa dīyate deva cepsitam / (13.2)
Par.?
candrādityau ca nayane kṛtvātra kalayā sthitaḥ // (13.3)
Par.?
tathā punarnavaḥ kāyo bhavedvai mama śaṅkara / (14.1)
Par.?
tathā kuru virūpākṣa namastubhyaṃ punaḥ punaḥ // (14.2)
Par.?
mārkaṇḍeya uvāca / (15.1)
Par.?
tataḥ sa bhagavāñchambhur mūrtimādityarūpiṇīm / (15.2)
Par.?
kṛtvā tu tasya tadrogam apānudata śaṅkaraḥ // (15.3)
Par.?
tataḥ punarnavībhūtaḥ punaḥ provāca śaṅkaram / (16.1)
Par.?
atraiva sthīyatāṃ śambho tathaiva bhāskaraḥ svayam // (16.2)
Par.?
prāṇināmupakārāya rogāṇāmupaśāntaye / (17.1)
Par.?
pāpānāṃ dhvaṃsanārthāya śreyasāṃ caiva vṛddhaye // (17.2)
Par.?
evamuktastu bhagavānpiṅgalena mahātmanā / (18.1)
Par.?
avatāraṃ ca kṛtavān gīrvāṇān idam abravīt // (18.2)
Par.?
īśvara uvāca / (19.1)
Par.?
muñcadhvamudakaṃ devāstīrthebhyo yatsamāhṛtam / (19.2)
Par.?
mama cottarataḥ kṛtvā khātaṃ devamayaṃ śubham // (19.3)
Par.?
tatra nikṣipyatāṃ vāri sarvarogavināśanam / (20.1)
Par.?
sarvapāpaharaṃ divyaṃ sarvairapi surādibhiḥ // (20.2)
Par.?
evamuktāḥ surāḥ sarve khātaṃ kṛtvā tathottare / (21.1)
Par.?
vayastriṃśatkoṭigaṇairmuktaṃ tattīrthajaṃ jalam // (21.2)
Par.?
procuste sahitāḥ sarve virūpākṣapurogamāḥ / (22.1)
Par.?
yaḥ kaściddevakhāte 'sminmṛdālambhanapūrvakam // (22.2)
Par.?
snānaṃ kṛtvā ravidine saṃsnāya narmadājale / (23.1)
Par.?
śrāddhaṃ kṛtvā pitṛbhyo vai dānaṃ dattvā svaśaktitaḥ // (23.2)
Par.?
pūjayiṣyati piṅgeśaṃ tasya vāsastriviṣṭape / (24.1)
Par.?
bhaviṣyati surairuktaṃ śṛṇoti sakalaṃ jagat // (24.2)
Par.?
āmayā bhuvi martyānāṃ kṣayarogavicarcikāḥ / (25.1)
Par.?
vyādhayo vikṛtākārāḥ kāsaśvāsajvarodbhavāḥ // (25.2)
Par.?
ekadvitricaturthāhā ye jvarā bhūtasambhavāḥ / (26.1)
Par.?
ye cānye vikṛtā doṣā dadruśca kāmalaṃ tathā // (26.2)
Par.?
dinaiste saptabhiryānti nāśaṃ snānair raverdine / (27.1)
Par.?
śatabhedaprabhinnā ye kuṣṭhā bahuvidhās tathā // (27.2)
Par.?
śatamādityavārāṇāṃ snāyādaṣṭottaraṃ tu yaḥ / (28.1)
Par.?
sampūjya śaṅkaraṃ dadyāttilapātraṃ dvijātaye // (28.2)
Par.?
naśyanti tasya kuṣṭhāni garuḍeneva pannagāḥ / (29.1)
Par.?
evamuktvā gatāḥ sarve tridaśāstridaśālayam // (29.2)
Par.?
mārkaṇḍeya uvāca / (30.1)
Par.?
nadīṣu devakhāteṣu taḍāgeṣu saritsu ca / (30.2)
Par.?
snānaṃ samācarennityaṃ naraḥ pāpaiḥ pramucyate // (30.3)
Par.?
ṣaṣṭitīrthasahasreṣu ṣaṣṭitīrthaśateṣu ca / (31.1)
Par.?
yatphalaṃ snānadāneṣu devakhāte tato 'dhikam // (31.2)
Par.?
devakhāteṣu yaḥ snātvā tarpayitvā pitṝnnṛpa / (32.1)
Par.?
pūjayed devadeveśaṃ piṅgaleśvaramuttamam // (32.2)
Par.?
so 'śvamedhasya yajñasya vājapeyasya bhārata / (33.1)
Par.?
dvayoḥ puṇyamavāpnoti nātra kāryā vicāraṇā // (33.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe piṅgaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṭsaptatyuttaraśatatamo 'dhyāyaḥ // (34.1)
Par.?
Duration=0.41741704940796 secs.