Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4724
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
nāsti lokeṣu tattīrthaṃ pṛthivyāṃ yannareśvara / (1.2) Par.?
śuklatīrthena sadṛśamupamānena gīyate // (1.3) Par.?
śuklatīrthaṃ mahātīrthaṃ narmadāyāṃ vyavasthitam / (2.1) Par.?
prāgudakpravaṇe deśe munisaṅghaniṣevitam // (2.2) Par.?
vaiśākhe ca tathā māsi kṛṣṇapakṣe caturdaśī / (3.1) Par.?
kailāsādumayā sārddhaṃ svayamāyāti śaṅkaraḥ // (3.2) Par.?
madhyāhnasamaye snātvā paśyatyātmānamātmanā / (4.1) Par.?
brahmaviṣṇvindrasahitaḥ śuklatīrthe samāhitaḥ // (4.2) Par.?
kārttikyāṃ tu viśeṣeṇa vaiśākhyāṃ ca narottama / (5.1) Par.?
brahmaviṣṇumahādevān snātvā paśyati taddine // (5.2) Par.?
devarājaḥ suraiḥ sārddhaṃ vāyumārgavyavasthitaḥ / (6.1) Par.?
kṛṣṇapakṣe caturdaśyāṃ snātvā paśyati śaṅkaram // (6.2) Par.?
gandharvāpsaraso yakṣāḥ siddhavidyādharoragāḥ / (7.1) Par.?
taddine te 'pi deveśaṃ dṛṣṭvā muñcanti kilbiṣam // (7.2) Par.?
ardhayojanavistāraṃ tadarddhenaiva cāyatam / (8.1) Par.?
śuklatīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam // (8.2) Par.?
yatra sthitaiḥ pradṛśyante vṛkṣāgrāṇi narottamaiḥ / (9.1) Par.?
tatra sthitā mahāpāpair mucyante pūrvasaṃcitaiḥ // (9.2) Par.?
pāpopapātakairyukto naraḥ snātvā pramucyate / (10.1) Par.?
upārjitā vinaśyeta bhrūṇahatyāpi dustyajā // (10.2) Par.?
yasmāttatraiva deveśa umayā saha tiṣṭhati / (11.1) Par.?
vaiśākhyāṃ ca viśeṣeṇa kailāsādeti śaṅkaraḥ // (11.2) Par.?
tena tīrthaṃ mahāpuṇyaṃ sarvapātakanāśanam / (12.1) Par.?
kathitaṃ brahmaṇā pūrvaṃ mayā tava tathā nṛpa // (12.2) Par.?
rajakena yathā dhautaṃ vastraṃ bhavati nirmalam / (13.1) Par.?
tathā tatra vapuḥsnānaṃ puruṣasya bhavecchuci // (13.2) Par.?
pūrve vayasi pāpāni kṛtvā puṣṭāni mānavaḥ / (14.1) Par.?
ahorātroṣito bhūtvā śuklatīrthe vyapohati // (14.2) Par.?
śuklatīrthe mahārāja rākāṃ revājalāñjalim / (15.1) Par.?
kalpakoṭisahasrāṇi dattvā syuḥ pitaraḥ śivāḥ // (15.2) Par.?
na mātā na pitā bandhuḥ patanaṃ narakārṇave / (16.1) Par.?
uddharanti yathā puṇyaṃ śuklatīrthe nareśvara // (16.2) Par.?
tapasā brahmacaryeṇa na tāṃ gacchanti sadgatim / (17.1) Par.?
śuklatīrthe mṛto janturdehatyāgena yāṃ labhet // (17.2) Par.?
kārttikasya tu māsasya kṛṣṇapakṣe caturdaśīm / (18.1) Par.?
ghṛtena snāpayed devamupoṣya prayato naraḥ // (18.2) Par.?
snātvā prabhāte revāyāṃ dadyātsaghṛtakambalam / (19.1) Par.?
sahiraṇyaṃ yathāśakti devamuddiśya śaṅkaraṃ // (19.2) Par.?
devasya pūraṇaṃ kuryādghṛtena ghṛtakambalam / (20.1) Par.?
sa gacchati mahātejāḥ śivalokaṃ mṛto naraḥ // (20.2) Par.?
ekaviṃśakulopeto yāvadābhūtasamplavam / (21.1) Par.?
śuklatīrthe naraḥ snātvā hyumāṃ rudraṃ ca yo 'rcayet // (21.2) Par.?
gandhapuṣpādidhūpaiśca so 'śvamedhaphalaṃ labhet / (22.1) Par.?
māsopavāsaṃ yaḥ kuryāt tatra tīrthe nareśvara // (22.2) Par.?
mucyate sa mahatpāpaiḥ saptajanmasusaṃcitaiḥ / (23.1) Par.?
uṣṭrīkṣīramavikṣīraṃ navaśrāddhe ca bhojanam // (23.2) Par.?
vṛṣalīgamanaṃ caiva tathābhakṣyasya bhakṣaṇam / (24.1) Par.?
avikraye 'nṛte pāpaṃ māhiṣe 'yājyayājake // (24.2) Par.?
vārddhuṣye paṅktigarade devabrāhmaṇadūṣake / (25.1) Par.?
evamādīni pāpāni tathānyānyapi bhārata // (25.2) Par.?
cāndrāyaṇena naśyanti śuklatīrthe na saṃśayaḥ / (26.1) Par.?
śuklatīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ // (26.2) Par.?
tasya te dvādaśābdāni tṛptiṃ yānti sutarpitāḥ / (27.1) Par.?
pādukopānahau chatraṃ śayyāmāsanam eva ca // (27.2) Par.?
suvarṇaṃ dhanadhānyaṃ ca śrāddhaṃ yuktahalaṃ tathā / (28.1) Par.?
annaṃ pānīyasaṃhitaṃ tasmiṃstīrthe dadanti ye // (28.2) Par.?
hṛṣṭāḥ puṣṭā mṛtā yānti śivalokaṃ na saṃśayaḥ / (29.1) Par.?
tatra tīrthe tu yo bhaktyā śivamuddiśya bhārata // (29.2) Par.?
bhikṣāmātraṃ tathānnaṃ ye te 'pi svaryānti vai narāḥ / (30.1) Par.?
yajvināṃ vratināṃ caiva tatra tīrthanivāsinām // (30.2) Par.?
api vālāgramātraṃ hi dattaṃ bhavati cākṣayam / (31.1) Par.?
agnipraveśaṃ yaḥ kuryācchuklatīrthe samāhitaḥ // (31.2) Par.?
rāgadveṣavinirmukto hṛdi dhyātvā janārdanam / (32.1) Par.?
sarvakāmasusampūrṇaḥ sa gacched vāruṇaṃ puram // (32.2) Par.?
na rogo na jarā tatra yatra devo 'ṃbhasāṃ patiḥ / (33.1) Par.?
anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe yudhiṣṭhira // (33.2) Par.?
anivartikā gatis tasya rudralokād asaṃśayam / (34.1) Par.?
avaśaḥ svavaśo vāpi jantustatkṣetramaṇḍale // (34.2) Par.?
mṛtaḥ sa tu na sandeho rudrasyānucaro bhavet / (35.1) Par.?
śuklatīrthe tu yaḥ kanyāṃ śaktyā dadyād alaṃkṛtām // (35.2) Par.?
vidhinā yo nṛpaśreṣṭha kurute vṛṣamokṣaṇam / (36.1) Par.?
tasya yat phalam uddiṣṭaṃ purāṇe rudrabhāṣitam // (36.2) Par.?
tadahaṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa / (37.1) Par.?
yāvanto romakūpāḥ syuḥ sarvāṅgeṣu pṛthakpṛthak // (37.2) Par.?
tāvad varṣasahasrāṇi rudraloke mahīyate / (38.1) Par.?
śuklatīrthe tu yad dattaṃ grahaṇe candrasūryayoḥ // (38.2) Par.?
vardhate tadguṇaṃ tāvaddināni daśa pañca ca / (39.1) Par.?
śuklatīrthe śucirbhūtvā yaḥ karoti pradakṣiṇam // (39.2) Par.?
pṛthvī pradakṣiṇā tena kṛtā yattasya tatphalam / (40.1) Par.?
śobhanaṃ mithunaṃ yastu rudram uddiśya pūjayet // (40.2) Par.?
sapta janmāni tasyaiva viyogo na ca vai kvacit / (41.1) Par.?
etatte kathitaṃ rājan saṃkṣepeṇa phalaṃ mahat // (41.2) Par.?
śuklatīrthasya yatpuṇyaṃ yathā devācchrutaṃ mayā / (42.1) Par.?
ya idaṃ śṛṇuyādbhaktyā purāṇe vihitaṃ phalam // (42.2) Par.?
sa labhennātra sandehaḥ satyaṃ satyaṃ punaḥ punaḥ / (43.1) Par.?
putrārthī labhate putraṃ dhanārthī labhate dhanam // (43.2) Par.?
mokṣārthī labhate mokṣaṃ snānadānaphalaṃ mahat // (44.1) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śuklatīrthamahātmyavarṇanaṃ nāma ṣaṭpañcāśadadhikaśatatamo 'dhyāyaḥ // (45.1) Par.?
Duration=0.21408176422119 secs.