Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4725
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tasyaivānantaraṃ rājañchuklatīrthasamīpataḥ / (1.2) Par.?
vāsudevasya tīrthaṃ tu sarvalokeṣu pūjitam // (1.3) Par.?
taddhi puṇyaṃ suvikhyātaṃ narmadāyāṃ purātanam / (2.1) Par.?
yatra huṅkāramātreṇa revā krośaṃ jagāma sā // (2.2) Par.?
yadā prabhṛti rājendra huṅkāreṇa gatā sarit / (3.1) Par.?
tadāprabhṛti sa svāmī huṅkāraḥ śabdito budhaiḥ // (3.2) Par.?
huṅkāratīrthe yaḥ snātvā paśyatyavyayamacyutam / (4.1) Par.?
sa mucyate naraḥ pāpaiḥ saptajanma kṛtairapi // (4.2) Par.?
saṃsārārṇavamagnānāṃ narāṇāṃ pāpakarmiṇām / (5.1) Par.?
naivoddhartā jagannāthaṃ vinā nārāyaṇaṃ paraḥ // (5.2) Par.?
sā jihvā yā hariṃ stauti taccittaṃ yattadarpitam / (6.1) Par.?
tāveva kevalau ślāghyau yau tatpūjākarau karau // (6.2) Par.?
sarvadā sarvakāryeṣu nāsti teṣāmamaṅgalam / (7.1) Par.?
yeṣāṃ hṛdistho bhagavānmaṅgalāyatano hariḥ // (7.2) Par.?
yad anyad devatārcāyāḥ phalaṃ prāpnoti mānavaḥ / (8.1) Par.?
sāṣṭāṅgapraṇipātena tatphalaṃ labhate hareḥ // (8.2) Par.?
reṇuguṇṭhitagātrasya yāvanto 'sya rajaḥkaṇāḥ / (9.1) Par.?
tāvadvarṣasahasrāṇi viṣṇuloke mahīyate // (9.2) Par.?
sammārjanābhyukṣaṇalepanena tadālaye naśyati sarvapāpam / (10.1) Par.?
nārī narāṇāṃ parayā tu bhaktyā dṛṣṭvā tu revāṃ narasattamasya // (10.2) Par.?
yenārcito bhagavānvāsudevo janmārjitaṃ naśyati tasya pāpam / (11.1) Par.?
sa yāti lokaṃ garuḍadhvajasya vidhūtapāpaḥ surasaṅghapūjyatām // (11.2) Par.?
śāṭhyenāpi namaskāraṃ prayuñjaṃś cakrapāṇinaḥ / (12.1) Par.?
saptajanmārjitaṃ pāpaṃ gacchatyāśu na saṃśayaḥ // (12.2) Par.?
pūjāyāṃ prīyate rudro japahomair divākaraḥ / (13.1) Par.?
śaṅkhacakragadāpāṇiḥ praṇipātena tuṣyati // (13.2) Par.?
bhavajaladhigatānāṃ dvandvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām / (14.1) Par.?
viṣamaviṣayatoye majjatāmaplavānāṃ bhavati śaraṇameko viṣṇupoto narāṇām // (14.2) Par.?
huṅkāratīrthe rājendra śubhaṃ vā yadi vāśubham / (15.1) Par.?
yatkṛtaṃ puruṣavyāghra tannaśyati na karhicit // (15.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe huṅkārasvāmitīrthamāhātmyavarṇanaṃ nāma saptapañcāśadadhikaśatatamo 'dhyāyaḥ // (16.1) Par.?
Duration=0.076336860656738 secs.