Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4727
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahārāja tīrthaṃ paramapāvanam / (1.2) Par.?
narmadāyāṃ suduṣprāpaṃ siddhaṃ hyanarakeśvaram // (1.3) Par.?
tasmiṃstīrthe naraḥ snātvā pāpakarmāpi bhārata / (2.1) Par.?
na paśyati mahāghoraṃ narakadvārasaṃjñikam // (2.2) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
śubhāśubhaphalaistāta bhuktabhogā narāstviha / (3.2) Par.?
jāyante lakṣaṇairyaistu tāni me vada sattama // (3.3) Par.?
yathā nirgacchate jīvastyaktvā dehaṃ na paśyati / (4.1) Par.?
tathā gacchanpunardehaṃ pañcabhūtasamanvitaḥ // (4.2) Par.?
tvagasthimāṃsamedo'sṛkkeśasnāyuśataiḥ saha / (5.1) Par.?
viṇmūtraretaḥsaṅghāte kā saṃjñā jāyate nṛṇām // (5.2) Par.?
evamuktaḥ sa mārkaṇḍaḥ kathayāmāsa yogavit / (6.1) Par.?
dhyātvā sanātanaṃ sarvaṃ devadevaṃ maheśvaram // (6.2) Par.?
mārkaṇḍeya uvāca / (7.1) Par.?
śṛṇu pārtha mahāpraśnaṃ kathayāmi yathāśrutam / (7.2) Par.?
sakāśādbrahmaṇaḥ pūrvamṛṣidevasamāgame // (7.3) Par.?
gururātmavatāṃ śāstā rājā śāstā durātmanām / (8.1) Par.?
iha pracchannapāpānāṃ śāstā vaivasvato yamaḥ // (8.2) Par.?
acīrṇaprāyaścittānāṃ yamaloke hyanekadhā / (9.1) Par.?
yātanābhirviyuktānāmanekāṃ jīvasantatim // (9.2) Par.?
gatvā manuṣyabhāve tu pāpacihnā bhavanti te / (10.1) Par.?
tatte 'haṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa // (10.2) Par.?
sahitvā yātanāṃ sarvāṃ gatvā vaivasvatakṣayam / (11.1) Par.?
vistīrṇayātanā ye tu lokamāyānti cihnitāḥ // (11.2) Par.?
gadgado 'nṛtavādī syānmūkaścaiva gavānṛte / (12.1) Par.?
brahmahā jāyate kuṣṭhī śyāvadantastu madyapaḥ // (12.2) Par.?
kunakhī svarṇaharaṇād duḥścarmā gurutalpagaḥ / (13.1) Par.?
saṃyogī hīnayoniḥ syād daridro 'dattadānataḥ // (13.2) Par.?
grāmaśūkaratāṃ yāti hyayājyayājako nṛpa / (14.1) Par.?
kharo vai bahuyājī syācchvānimantritabhojanāt // (14.2) Par.?
aparīkṣitabhojī syādvānaro vijane vane / (15.1) Par.?
vitarjako 'tha mārjāraḥ khadyotaḥ kakṣadāhataḥ // (15.2) Par.?
avidyāṃ yaḥ prayaccheta balīvardo bhaveddhi saḥ / (16.1) Par.?
annaṃ paryuṣitaṃ vipre dadānaḥ klībatāṃ vrajet // (16.2) Par.?
mātsaryādatha jātyandho janmāndhaḥ pustakaṃ haran / (17.1) Par.?
phalānyāharato 'patyaṃ mriyate nātra saṃśayaḥ // (17.2) Par.?
mṛto vānaratāṃ yāti tanmukto 'tha galāḍavān / (18.1) Par.?
adattvā bhakṣayaṃstāni hyanapatyo bhavennaraḥ // (18.2) Par.?
haranvastraṃ bhavedgodhā garadaḥ pavanāśanaḥ / (19.1) Par.?
pravrājī gamanād rājan bhaven marupiśācakaḥ // (19.2) Par.?
vātako jalahartā ca dhānyahartā ca mūṣakaḥ / (20.1) Par.?
aprāptayauvanāṃ gacchan bhavet sarpa iti śrutiḥ // (20.2) Par.?
gurudārābhilāṣī ca kṛkalāso bhavecciram / (21.1) Par.?
jalaprasravaṇaṃ yastu bhindyānmatsyo bhavennaraḥ // (21.2) Par.?
avikreyān vikrayan vai vikaṭākṣo bhavennaraḥ / (22.1) Par.?
ayonigo vṛko hi syād ulūkaḥ krayavañcanāt // (22.2) Par.?
mṛtasyaikādaśāhe tu bhuñjānaḥ śvopajāyate / (23.1) Par.?
pratiśrutya dvijāyārtham adadan madhuko bhavet // (23.2) Par.?
rājñīgamādbhavedduṣṭataskaro viḍvarāhakaḥ / (24.1) Par.?
parivādī dvijātīnāṃ labhate kācchapīṃ tanum // (24.2) Par.?
vrajeddevalako rājanyoniṃ cāṇḍālasaṃjñitām / (25.1) Par.?
durbhagaḥ phalavikretā vṛściko vṛṣalīpatiḥ // (25.2) Par.?
mārjāro 'gniṃ padā spṛṣṭvā rogavānparamāṃsabhuk / (26.1) Par.?
sodaryāgamanātṣaṇḍho durgandhaśca sugandhahṛt // (26.2) Par.?
grāmabhaṭṭo divākīrtir daivajño gardabho bhavet / (27.1) Par.?
kupaṇḍitaḥ syānmārjāro bhaṣaṇo vyāsa eva ca // (27.2) Par.?
sa eva dṛśyate rājanprakāśāt paramarmaṇām / (28.1) Par.?
yadvā tadvāpi pārakyaṃ svalpaṃ vā yadi vā bahu // (28.2) Par.?
kṛtvā vai yonimāpnoti tairaścīṃ nātra saṃśayaḥ / (29.1) Par.?
evamādīni cānyāni cihnāni nṛpasattama // (29.2) Par.?
svakarmavihitānyeva dṛśyante yaistu mānavāḥ / (30.1) Par.?
tato janma tato mṛtyuḥ sarvajantuṣu bhārata // (30.2) Par.?
jāyate nātra sandehaḥ samībhūte śubhāśubhe / (31.1) Par.?
strīpuṃsoḥ samprayogeṇa viṣuddhe śukraśoṇite // (31.2) Par.?
pañcabhūtasamopetaḥ saṣaṣṭhaḥ parameśvaraḥ / (32.1) Par.?
indriyāṇi manaḥ prāṇā jñānamāyuḥ sukhaṃ dhṛtiḥ // (32.2) Par.?
dhāraṇaṃ preraṇaṃ duḥkhamicchāhaṅkāra eva ca / (33.1) Par.?
prayatna ākṛtirvarṇaḥ svaradveṣau bhavābhavau // (33.2) Par.?
tasyedamātmanaḥ sarvamanāderādimicchataḥ / (34.1) Par.?
prathame māsi sa kledabhūto dhātuvimūrchitaḥ // (34.2) Par.?
māsyarbudaṃ dvitīye tu tṛtīye cendriyairyutaḥ / (35.1) Par.?
ākāśāllāghavaṃ saukṣmyaṃ śabdaṃ śrotrabalādikam / (35.2) Par.?
vāyostu sparśanaṃ ceṣṭāṃ dahanaṃ raukṣyameva ca // (35.3) Par.?
pittāttu darśanaṃ paktimauṣṇyaṃ rūpaṃ prakāśanam / (36.1) Par.?
salilādrasanāṃ śaityaṃ snehaṃ kledaṃ samārdavam // (36.2) Par.?
bhūmergandhaṃ tathā ghrāṇaṃ gauravaṃ mūrtimeva ca / (37.1) Par.?
ātmā gṛhṇātyajaḥ pūrvaṃ tṛtīye spandate ca saḥ // (37.2) Par.?
daurhṛdasyāpradānena garbho doṣamavāpnuyāt / (38.1) Par.?
vairūpyaṃ maraṇaṃ vāpi tasmātkāryaṃ priyaṃ striyāḥ // (38.2) Par.?
sthairyaṃ caturthe tvaṅgānāṃ pañcame śoṇitodbhavaḥ / (39.1) Par.?
ṣaṣṭhe balaṃ ca varṇaśca nakharomṇāṃ ca sambhavaḥ // (39.2) Par.?
manasā cetanāyukto nakharomaśatāvṛtaḥ / (40.1) Par.?
saptame cāṣṭame caiva tvacāvān smṛtivān api // (40.2) Par.?
punargarbhaṃ punar dhātrīm enastasya pradhāvati / (41.1) Par.?
aṣṭame māsyato garbho jātaḥ prāṇairviyujyate // (41.2) Par.?
navame daśame vāpi prabalaiḥ sūtimārutaiḥ / (42.1) Par.?
nirgacchate bāṇa iva yantracchidreṇa sajvaraḥ // (42.2) Par.?
śarīrāvayavairyukto hyaṅgapratyaṅgasaṃyutaḥ / (43.1) Par.?
aṣṭottaraṃ marmaśataṃ tatrāsthā tu śatatrayam // (43.2) Par.?
sapta śiraḥkapālāni vihitāni svayambhuvā / (44.1) Par.?
tisraḥ koṭyo 'rdhakoṭī ca romṇāmaṅgeṣu bhārata // (44.2) Par.?
dvāsaptatisahasrāṇi hṛdayād abhinisṛtāḥ / (45.1) Par.?
hitānāma hi tā nāḍyastāsāṃ madhye śaśiprabhā // (45.2) Par.?
evaṃ pravartate cakraṃ bhūtagrāme caturvidhe / (46.1) Par.?
utpattiśca vināśaśca bhavataḥ sarvadehinām // (46.2) Par.?
gatirūrdhvā ca dharmeṇa hyadharmeṇa tvadhogatiḥ / (47.1) Par.?
jāyate sarvavarṇānāṃ svadharmacalanān nṛpa // (47.2) Par.?
devatve mānavatve ca dānabhogādikāḥ kriyāḥ / (48.1) Par.?
dṛśyante yā mahārāja tatsarvaṃ karmajaṃ phalam // (48.2) Par.?
svakarma vihite ghore kāmaksodhārjite śubhe / (49.1) Par.?
nimajjennarake ghore yasyottāro na vidyate // (49.2) Par.?
uttāraṇāya jantūnāṃ narmadātaṭasaṃsthitam / (50.1) Par.?
evametanmahātīrthaṃ narakeśvaramuttamam // (50.2) Par.?
narakāpahaṃ mahāpuṇyaṃ mahāpātakanāśanam / (51.1) Par.?
tattīrthaṃ sarvatīrthānāmuttamaṃ bhuvi durlabham // (51.2) Par.?
tatra tīrthe tu yaḥ snātvā pūjayeta maheśvaram / (52.1) Par.?
mahāpātakayukto 'pi narakaṃ naiva paśyati // (52.2) Par.?
tatra tīrthe tu yo dadyād dhenuṃ vaitaraṇīṃ śubhām / (53.1) Par.?
sa mucyate sukhenaiva vaitaraṇyāṃ na saṃśayaḥ // (53.2) Par.?
yudhiṣṭhira uvāca / (54.1) Par.?
yamadvāre mahāghore yā sā vaitaraṇī nadī / (54.2) Par.?
kiṃrūpā kiṃpramāṇā sā kathaṃ sā vahati dvija // (54.3) Par.?
kathaṃ tasyāḥ pramucyante keṣāṃ vāsastu saṃtatam / (55.1) Par.?
keṣāṃ tu sānukūlā sā hyetadvistarato vada // (55.2) Par.?
śrīmārkaṇḍeya uvāca / (56.1) Par.?
dharmaputra mahābāho śṛṇu sarvaṃ mayoditam / (56.2) Par.?
yā sā vaitaraṇī nāma yamadvāre mahāsarit // (56.3) Par.?
agādhā pārarahitā dṛṣṭamātrā bhayāvahā / (57.1) Par.?
pūyaśoṇitatoyā sā māṃsakardamanirmitā // (57.2) Par.?
tattoyaṃ bhramate tūrṇaṃ tāpīmadhye ghṛtaṃ yathā / (58.1) Par.?
kṛmibhiḥ saṅkulaṃ pūyaṃ vajratuṇḍairayomukhaiḥ // (58.2) Par.?
śiśumāraiśca makarair vajrakartarisaṃyutaiḥ / (59.1) Par.?
anyaiśca jalajīvaiḥ sā suhiṃsrairmarmabhedibhiḥ // (59.2) Par.?
tapanti dvādaśādityāḥ pralayānta ivolbaṇāḥ / (60.1) Par.?
patanti tatra vai martyāḥ krandanto bhṛśadāruṇam // (60.2) Par.?
hā bhrātaḥ putra hā mātaḥ pralapanti muhurmuhuḥ / (61.1) Par.?
asipattravane ghore patantaṃ yo 'bhirakṣati // (61.2) Par.?
prataranti nimajjanti glāniṃ gacchanti jantavaḥ / (62.1) Par.?
caturvidhaiḥ prāṇigaṇairdraṣṭavyā sā mahānadī // (62.2) Par.?
taranti tasyāṃ saddānairanyathā tu patanti te / (63.1) Par.?
mātaraṃ ye na manyante hyācāryaṃ gurumeva ca // (63.2) Par.?
avajānanti mūḍhā ye teṣāṃ vāsastu saṃtatam / (64.1) Par.?
pativratāṃ sādhuśīlāmūḍhāṃ dharmeṣu niścalām // (64.2) Par.?
parityajanti ye pāpāḥ saṃtataṃ tu vasanti te / (65.1) Par.?
viśvāsapratipannānāṃ svāmimitratapasvinām // (65.2) Par.?
strībālavṛddhadīnānāṃ chidram anveṣayanti ye / (66.1) Par.?
pacyante tatra madhye vai krandamānāḥ supāpinaḥ // (66.2) Par.?
śrāntaṃ bubhukṣitaṃ vipraṃ yo vighnayati durmatiḥ / (67.1) Par.?
kṛmibhir bhakṣyate tatra yāvatkalpaśatatrayam // (67.2) Par.?
brāhmaṇāya pratiśrutya yo dānaṃ na prayacchati / (68.1) Par.?
āhūya nāsti yo brūte tasya vāsastu saṃtatam // (68.2) Par.?
agnido garadaścaiva rājagāmī ca paiśunī / (69.1) Par.?
kathābhaṅgakaraścaiva kūṭasākṣī ca madyapaḥ // (69.2) Par.?
vajravidhvaṃsakaścaiva svayaṃdattāpahārakaḥ / (70.1) Par.?
sukṣetrasetubhedī ca paradārapradharṣakaḥ // (70.2) Par.?
brāhmaṇo rasavikretā vṛṣalīpatireva ca / (71.1) Par.?
gokulasya tṛṣārtasya pālībhedaṃ karoti yaḥ // (71.2) Par.?
kanyābhidūṣakaścaiva dānaṃ dattvā tu tāpakaḥ / (72.1) Par.?
śūdrastu kapilāpānī brāhmaṇo māṃsabhojanī // (72.2) Par.?
ete vasanti satataṃ mā vicāraṃ kṛthā nṛpa / (73.1) Par.?
sānukūlā bhavedyena tac chṛṇuṣva narādhipa // (73.2) Par.?
ayane viṣuve caiva vyatīpāte dinakṣaye / (74.1) Par.?
anyeṣu puṇyakāleṣu dīyate dānamuttamam // (74.2) Par.?
kṛṣṇāṃ vā pāṭalāṃ vāpi kuryādvaitaraṇīṃ śubhām / (75.1) Par.?
svarṇaśṛṅgīṃ rūpyakhurāṃ kāṃsyapātrasya dohinīm // (75.2) Par.?
kṛṣṇavastrayugācchannāṃ saptadhānyasamanvitām / (76.1) Par.?
kuryātsadroṇaśikhara āsīnāṃ tāmrabhājane // (76.2) Par.?
yamaṃ haimaṃ prakurvīta lohadaṇḍasamanvitam / (77.1) Par.?
ikṣudaṇḍamayaṃ baddhvā hyuḍupaṃ paṭṭabandhanaiḥ // (77.2) Par.?
uḍupopari tāṃ dhenuṃ sūryadehasamudbhavām / (78.1) Par.?
kṛtvā prakalpayed vidvāñ chattropānadyugānvitām // (78.2) Par.?
aṅgulīyakavāsāṃsi brāhmaṇāya nivedayet / (79.1) Par.?
imamuccārayenmantraṃ saṃgṛhyāsyāśca pucchakam // (79.2) Par.?
oṃ yamadvāre mahāghore yā sā vaitaraṇī nadī / (80.1) Par.?
tartukāmo dadāmyenāṃ tubhyaṃ vaitaraṇi namaḥ / (80.2) Par.?
ityadhivāsanamantraḥ // (80.3) Par.?
gāvo me cāgrataḥ santu gāvo me santu pṛṣṭhataḥ / (81.1) Par.?
gāvo me hṛdaye santu gavāṃ madhye vasāmyaham // (81.2) Par.?
oṃ viṣṇurūpa dvijaśreṣṭha bhūdeva paṅktipāvana / (82.1) Par.?
sadakṣiṇā mayā dattā tubhyaṃ vaitaraṇi namaḥ / (82.2) Par.?
iti dānamantraḥ // (82.3) Par.?
brāhmaṇaṃ dharmarājaṃ ca dhenuṃ vaitaraṇīṃ śivām / (83.1) Par.?
sarvaṃ pradakṣiṇīkṛtya brāhmaṇāya nivedayet // (83.2) Par.?
pucchaṃ saṃgṛhya surabheragre kṛtvā dvijaṃ tataḥ // (84.1) Par.?
dhenuke tvaṃ pratīkṣasva yamadvāre mahābhaye / (85.1) Par.?
uttitīrṣurahaṃ dheno vaitaraṇyai namo 'stu te / (85.2) Par.?
ityanuvrajamantraḥ // (85.3) Par.?
anuvrajeta gacchantaṃ sarvaṃ tasya gṛhaṃ nayet / (86.1) Par.?
evaṃ kṛte mahīpāla saritsyātsukhavāhinī // (86.2) Par.?
tārayate tayā dhenvā sā sarijjalavāhinī / (87.1) Par.?
sarvānkāmānavāpnoti ye divyā ye ca mānuṣāḥ // (87.2) Par.?
rogī rogādvimuktaḥ syācchāmyanti paramāpadaḥ / (88.1) Par.?
svasthe sahasraguṇitamāture śatasaṃmitam // (88.2) Par.?
mṛtasyaiva tu yaddānaṃ parokṣe tatsamaṃ smṛtam / (89.1) Par.?
svahastena tato deyaṃ mṛte kaḥ kasya dāsyati / (89.2) Par.?
iti matvā mahārāja svadattaṃ syānmahāphalam // (89.3) Par.?
ityevamuktaṃ tava dharmasūno dānaṃ mayā vaitaraṇīsamuttham / (90.1) Par.?
śṛṇoti bhaktyā paṭhatīha samyaksa yāti viṣṇoḥ padamaprameyam // (90.2) Par.?
śrīmārkaṇḍeya uvāca / (91.1) Par.?
prāpte cāśvayuje māsi tasminkṛṣṇā caturdaśī / (91.2) Par.?
snātvā kṛtvā tataḥ śrāddhaṃ sampūjya ca maheśvaram // (91.3) Par.?
pitṛbhyo dīyate dānaṃ bhaktiśraddhāsamanvitaiḥ / (92.1) Par.?
paścājjāgaraṇaṃ kuryāt satkathāśravaṇādibhiḥ // (92.2) Par.?
tataḥ prabhātasamaye snātvā vai narmadājale / (93.1) Par.?
tarpaṇaṃ vidhivatkṛtvā pitṝṇāṃ devapūrvakam // (93.2) Par.?
sauvarṇe ghṛtasaṃyuktaṃ dīpaṃ dadyād dvijātaye / (94.1) Par.?
paścāt saṃbhojayed viprān svayaṃ caiva vimatsaraḥ // (94.2) Par.?
evaṃ kṛte naraśreṣṭha na janturnarakaṃ vrajet / (95.1) Par.?
avaśyameva manujairdraṣṭavyā nārakī sthitiḥ // (95.2) Par.?
anena vidhinā kṛtvā na paśyennarakānnaraḥ / (96.1) Par.?
tatra tīrthe mṛtānāṃ tu narāṇāṃ vidhinā nṛpa // (96.2) Par.?
manvantaraṃ śive loke vāso bhavati durlabhe / (97.1) Par.?
vimānenārkavarṇena kiṃkiṇīśataśobhinā // (97.2) Par.?
sa gacchati mahābhāga sevyamāno 'psarogaṇaiḥ / (98.1) Par.?
bhunakti vividhānbhogānuktakālaṃ na saṃśayaḥ // (98.2) Par.?
pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ / (99.1) Par.?
sarvavyādhivinirmukto jīvecca śaradāṃ śatam // (99.2) Par.?
prāpya cāśvayuje māsi kṛṣṇapakṣe caturdaśīm / (100.1) Par.?
ahorātroṣito bhūtvā pūjayitvā maheśvaram / (100.2) Par.?
mahāpātakayukto 'pi mucyate nātra saṃśayaḥ // (100.3) Par.?
aṣṭāviṃśatikoṭyo vai narakāṇāṃ yudhiṣṭhira / (101.1) Par.?
vimuktā narakairduḥkhaiḥ śivalokaṃ vrajanti te // (101.2) Par.?
tatra bhuktvā mahābhogāndivyaiśvaryasamanvitān / (102.1) Par.?
labhante mānuṣaṃ janma durlabhaṃ bhuvi mānavāḥ // (102.2) Par.?
iti śrīskande mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'narakeśvaratīrthamāhātmyavarṇanaṃ nāmaikonaṣaṣṭyuttaraśatatamo 'dhyāyaḥ // (103.1) Par.?
Duration=0.38430595397949 secs.