Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4732
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahārāja sāṃvauraṃ tīrthamuttamam / (1.2) Par.?
yatra saṃnihito bhānuḥ pūjyamānaḥ surāsuraiḥ // (1.3) Par.?
tatra ye paṅgutāṃ prāptāḥ śīrṇaghrāṇanakhā narāḥ / (2.1) Par.?
dadrumaṇḍalabhinnāṅgā makṣikākṛmisaṃkulāḥ // (2.2) Par.?
mātāpitṛbhyāṃ rahitā bhrātṛbhāryāvivarjitāḥ / (3.1) Par.?
anāthā vikalā vyaṅgā magnā ye duḥkhasāgare // (3.2) Par.?
teṣāṃ nātho jagadyonirnarmadātaṭamāśritaḥ / (4.1) Par.?
sāṃvauranātho lokānāmārtihā duḥkhanāśanaḥ // (4.2) Par.?
tatra tīrthe tu yaḥ snātvā māsamekaṃ nirantaram / (5.1) Par.?
pūjayed bhāskaraṃ devaṃ tasya puṇyaphalaṃ śṛṇu // (5.2) Par.?
yatphalaṃ cottare pārtha tathā vai pūrvasāgare / (6.1) Par.?
dakṣiṇe paścime snātvā tatra tīrthe tu tat phalam // (6.2) Par.?
kaumāre yauvane pāpaṃ vārddhake yacca saṃcitam / (7.1) Par.?
tat praṇaśyati sāṃvaure snānamātrānna saṃśayaḥ // (7.2) Par.?
na vyādhirnaiva dāridryaṃ na caiveṣṭaviyojanam / (8.1) Par.?
saptajanmāni rājendra sāṃvauraparisevanāt // (8.2) Par.?
saptamyāmupavāsena taddine cāpyupoṣite / (9.1) Par.?
sa tatphalamavāpnoti tatra snātvā na saṃśayaḥ // (9.2) Par.?
raktacandanamiśreṇa yadarghyeṇa phalaṃ smṛtam / (10.1) Par.?
tatra tīrthe nṛpaśreṣṭha snātvā tatphalamāpnuyāt // (10.2) Par.?
narmadāsalilaṃ ramyaṃ sarvapātakanāśanam / (11.1) Par.?
nirīkṣitaṃ viśeṣeṇa sāṃvaureṇa mahātmanā // (11.2) Par.?
te dhanyāste mahātmānas teṣāṃ janma sujīvitam / (12.1) Par.?
snātvā paśyanti deveśaṃ sāṃvaureśvaramuttamam // (12.2) Par.?
sūryaloke vaset tāvad yāvad ābhūtasamplavam // (13.1) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe sāṃvaureśvaratīrthamāhātmyavarṇanaṃ nāma catuḥṣaṣṭyuttaraśatatamo 'dhyāyaḥ // (14.1) Par.?
Duration=0.068751811981201 secs.