Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4735
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
narmadādakṣiṇe kūle tvaccihnenopalakṣitam / (1.2) Par.?
tīrtham etan mamākhyāhi sambhavaṃ ca mahāmune // (1.3) Par.?
mārkaṇḍeya uvāca / (2.1) Par.?
purā kṛtayugasyādau dakṣiṇe girimuttamam / (2.2) Par.?
vindhyaṃ sarvaguṇopetaṃ niyato niyatāśanaḥ // (2.3) Par.?
ṛṣisaṅghaiḥ kṛtātithyo daṇḍake nyavasaṃ ciram / (3.1) Par.?
uṣitvā suciraṃ kālaṃ varṣāṇāmayutaṃ sukhī // (3.2) Par.?
tān ṛṣīn samanujñāpya śiṣyairanugatastataḥ / (4.1) Par.?
nivṛttaḥ sumahābhāga narmadākūlam āgataḥ // (4.2) Par.?
puṇyaṃ ca ramaṇīyaṃ ca sarvapāpavināśanam / (5.1) Par.?
kṛtvāhamāspadaṃ tatra dvijasaṃghasamāyutaḥ // (5.2) Par.?
brahmacāribhirākīrṇaṃ gārhasthye supratiṣṭhitaiḥ / (6.1) Par.?
vānaprasthaiśca yatibhiryatāhārair yatātmabhiḥ // (6.2) Par.?
tapasvibhirmahābhāgaiḥ kāmakrodhavivarjitaiḥ / (7.1) Par.?
tatrāhaṃ varṣamayutaṃ tapaḥ kṛtvā sudāruṇam // (7.2) Par.?
ārādhayaṃ vāsudevaṃ prabhuṃ kartāram īśvaram / (8.1) Par.?
japaṃstapobhirniyamairnarmadākūlamāśritaḥ // (8.2) Par.?
tatastau varadau devau samāyātau yudhiṣṭhira / (9.1) Par.?
pratyakṣau bhāskarau rājannumāśrībhyāṃ vibhūṣitau // (9.2) Par.?
praṇamyāhaṃ tato devau bhaktiyukto vaco 'bruvam / (10.1) Par.?
bhavantau prārthayāmi sma varārhau varadau śivau // (10.2) Par.?
dharmasthitiṃ mahābhāgau bhaktiṃ vānuttamāṃ yuvām / (11.1) Par.?
ajaro vyādhirahitaḥ pañcaviṃśativarṣavat / (11.2) Par.?
asminsthāne sadā stheyaṃ saha devairasaṃśayam // (11.3) Par.?
evamuktau mayā pārtha tau devau kṛṣṇaśaṅkarau / (12.1) Par.?
māmūcatuḥ prahṛṣṭau tau nivāsārthaṃ yudhiṣṭhira // (12.2) Par.?
devāvūcatuḥ / (13.1) Par.?
asminsthāne sthitau viddhi saha devaiḥ savāsavaiḥ / (13.2) Par.?
evamuktvā tato devau tatraivāntaradhīyatām // (13.3) Par.?
ahaṃ ca sthāpayitvā tau śaṅkaraṃ kṛṣṇamavyayam / (14.1) Par.?
kṛtakṛtyastato jātaḥ sampūjya susamāhitaḥ // (14.2) Par.?
tasmiṃstīrthe naraḥ snātvā pūjayet parameśvaram / (15.1) Par.?
mārkaṇḍeśvaranāmnā vai viṣṇuṃ tribhuvaneśvaram // (15.2) Par.?
sa gacchetparamaṃ sthānaṃ vaiṣṇavaṃ śaivameva ca / (16.1) Par.?
ghṛtena payasā vātha dadhnā ca madhunā tathā // (16.2) Par.?
nārmadenodakenātha gandhadhūpaiḥ suśobhanaiḥ / (17.1) Par.?
puṣpopahāraiśca tathā naivedyair niyatātmavān // (17.2) Par.?
evaṃ viṣṇoḥ prakurvīta jāgaraṃ bhaktitatparaḥ / (18.1) Par.?
snānādīni tathā rājanprayataḥ śucimānasaḥ // (18.2) Par.?
jyeṣṭhe māsi site pakṣe caturdaśyāmupoṣitaḥ / (19.1) Par.?
dvādaśyāṃ kārayed devapūjanaṃ vaiṣṇavo naraḥ // (19.2) Par.?
evaṃ kṛtvā caturdaśyāmekādaśyāṃ narottama / (20.1) Par.?
vaiṣṇavaṃ lokam āpnoti viṣṇutulyo bhavennaraḥ // (20.2) Par.?
māheśvare ca rājendra gaṇavanmodate pure / (21.1) Par.?
śrāddhaṃ ca kurute tatra pitṝn uddiśya susthiraḥ // (21.2) Par.?
tasya te hyakṣayāṃ tṛptiṃ prāpnuvanti na saṃśayaḥ / (22.1) Par.?
narmadāyāṃ dvijaḥ snātvā maunī niyatamānasaḥ // (22.2) Par.?
upāsya sandhyāṃ tatrastho japaṃ kṛtvā suśobhanam / (23.1) Par.?
tarpayitvā pitṝndevānmanuṣyāṃśca yathāvidhi // (23.2) Par.?
kṛṣṇasya purataḥ sthitvā mārkaṇḍeśasya vā punaḥ / (24.1) Par.?
ṛgyajuḥsāmamantrāṃśca japedatra prayatnataḥ // (24.2) Par.?
ṛcamekāṃ japedyastu ṛgvedasya phalaṃ labhet / (25.1) Par.?
yajurvedasya yajuṣā sāmnā sāmaphalaṃ labhet // (25.2) Par.?
ekasminbhojite vipre koṭirbhavati bhojitā / (26.1) Par.?
mṛtaprajā tu yā nārī vandhyā strījananī tathā // (26.2) Par.?
rudrāṃstu vidhivajjaptvā brāhmaṇo vedatattvavit / (27.1) Par.?
liṅgasya dakṣiṇe pārśve sthāpayet kalaśaṃ śivam // (27.2) Par.?
rudraikādaśabhirmantraiḥ snāpayet kalaśāmbhasā / (28.1) Par.?
putramāpnoti rājendra dīrghāyuṣamakalmaṣam // (28.2) Par.?
mārkaṇḍeśvaravṛkṣānyo dūrasthān api paśyati / (29.1) Par.?
brahmahatyādipāpebhyo mucyate śaṅkaro 'bravīt // (29.2) Par.?
ya idaṃ śṛṇuyādbhaktyā paṭhedvā nṛpasattama / (30.1) Par.?
sarvapāpaviśuddhātmā jāyate nātra saṃśayaḥ // (30.2) Par.?
idaṃ yaśasyamāyuṣyaṃ dhanyaṃ duḥkhapraṇāśanam / (31.1) Par.?
paṭhatāṃ śṛṇvatāṃ vāpi sarvapāpapramocanam // (31.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mārkaṇḍeśvaratīrthamāhātmyavarṇanaṃ nāma saptaṣaṣṭyuttaraśatatamo 'dhyāyaḥ // (32.1) Par.?
Duration=0.1814341545105 secs.