Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4736
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
narmadādakṣiṇe rodhasyaṅkūreśvaramuttamam / (1.2) Par.?
tīrthaṃ sarvaguṇopetaṃ triṣu lokeṣu viśrutam // (1.3) Par.?
yatra siddhaṃ mahārakṣa ārādhya tu maheśvaram / (2.1) Par.?
śaṅkaraṃ jagataḥ prāṇaṃ smṛtimātrāvahāriṇam // (2.2) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
kiṃ tadrakṣo dvijaśreṣṭha kiṃnāma kasya vānvaye / (3.2) Par.?
etadvistarataḥ sarvaṃ kathayasva mamānagha // (3.3) Par.?
ajñānatimirāndhā ye pumāṃsaḥ pāpakāriṇaḥ / (4.1) Par.?
yuṣmadvidhair dīpabhūtaiḥ paśyanti sacarācaram // (4.2) Par.?
dharmaputravacaḥ śrutvā mārkaṇḍeyo munīśvaraḥ / (5.1) Par.?
smitaṃ kṛtvā babhāṣe tāṃ kathāṃ pāpapraṇāśanīm // (5.2) Par.?
mārkaṇḍeya uvāca / (6.1) Par.?
mānaso brahmaṇaḥ putraḥ pulastyo nāma pārthiva / (6.2) Par.?
vedaśāstrapravaktā ca sākṣādvedhā ivāparaḥ // (6.3) Par.?
tṛṇabindusutā tasya bhāryāsītparameṣṭhinaḥ / (7.1) Par.?
tasya dharmaprasaṅgena putro jāto mahāmanāḥ // (7.2) Par.?
yasmādvedetihāsaiśca saṣaḍaṅgapadakramāḥ / (8.1) Par.?
viśrāntā brahmaṇā dattā nāma viśravaseti ca // (8.2) Par.?
kasmiṃścid atha kāle ca bharadvājo mahāmuniḥ / (9.1) Par.?
svasutāṃ pradadau rājanmudā viśravase nṛpa // (9.2) Par.?
sa tayā ramate sārdhaṃ paulomyā maghavā iva / (10.1) Par.?
mudā paramayā rājanbrāhmaṇo vedavittamaḥ // (10.2) Par.?
kenacit tvatha kālena putraḥ putraguṇairyutaḥ / (11.1) Par.?
jajñe viśravaso rājannāmnā vaiśravaṇaḥ śrutaḥ // (11.2) Par.?
so 'pi maunavrataṃ kṛtvā bālabhāvādyudhiṣṭhira / (12.1) Par.?
sarvabhūtābhayaṃ dattvā cacāra paramaṃ vratam // (12.2) Par.?
tasya tuṣṭo mahādevo brahmā brahmarṣibhiḥ saha / (13.1) Par.?
sakhitvaṃ ceśvaro dattvā dhanadatvaṃ jagāma ha // (13.2) Par.?
yamendravaruṇānāṃ ca caturthastvaṃ bhaviṣyasi / (14.1) Par.?
brahmāpyuktvā jagāmāśu lokapālatvam īpsitam // (14.2) Par.?
tatastvanantare kāle kaikasī nāma rākṣasī / (15.1) Par.?
pātālaṃ bhūtalaṃ tyaktvā viśravaṃ cakame patim // (15.2) Par.?
putro 'tha rāvaṇo jātastasyā bharatasattama / (16.1) Par.?
kumbhakarṇo mahārakṣo dharmātmā ca vibhīṣaṇaḥ // (16.2) Par.?
kumbhaścaiva vikumbhaśca kumbhakarṇasutāvubhau / (17.1) Par.?
mahābalau mahāvīryau mahāntau puruṣottama // (17.2) Par.?
aṅkūro rākṣasaśreṣṭhaḥ kumbhasya tanayo mahān / (18.1) Par.?
vibhīṣaṇaṃ ca guṇavaddṛṣṭvaivaṃ rākṣasottamaḥ // (18.2) Par.?
tataḥ sa yauvanaṃ prāpya jñātvā rakṣaḥ pitāmaham / (19.1) Par.?
paraṃ nirvedamāpannaścacāra sumahattapaḥ // (19.2) Par.?
dakṣiṇaṃ paścimaṃ gatvā sāgaraṃ pūrvamuttaram / (20.1) Par.?
narmadāyāṃ prasaṅgena hyaṅkūro rākṣaseśvaraḥ // (20.2) Par.?
tapaścacāra sumahaddivyaṃ varṣaśataṃ kila / (21.1) Par.?
tatastuṣṭo mahādevaḥ sākṣāt parapuraṃjayaḥ // (21.2) Par.?
vareṇa chandayāmāsa rākṣasaṃ vṛṣaketanaḥ / (22.1) Par.?
varaṃ vṛṇīṣva bhadraṃ te tava dāsyāmi suvrata // (22.2) Par.?
provāca rākṣaso vākyaṃ devadevaṃ maheśvaram / (23.1) Par.?
varadaṃ so 'grato dṛṣṭvā praṇamya ca punaḥpunaḥ // (23.2) Par.?
yadi tuṣṭo mahādeva varado 'si sureśvara / (24.1) Par.?
durlabhaṃ sarvabhūtānāmamaratvaṃ prayaccha me // (24.2) Par.?
mama nāmnā sthito 'nena vareṇa tripurāntaka / (25.1) Par.?
sadā saṃnihito 'pyatra tīrthe bhavitum arhasi // (25.2) Par.?
īśvara uvāca / (26.1) Par.?
yāvad vibhīṣaṇamataṃ yāvad dharmaniṣevaṇam / (26.2) Par.?
kariṣyasi dṛḍhātmā tvaṃ tāvadetadbhaviṣyati // (26.3) Par.?
evamuktvā yayau devaḥ sarvadaivatapūjitaḥ / (27.1) Par.?
vimānenārkavarṇena kailāsaṃ dharaṇīdharam // (27.2) Par.?
gate cādarśanaṃ deve snātvācamya vidhānataḥ / (28.1) Par.?
sthāpayāmāsa rājendra hyaṅkūreśvaramuttamam // (28.2) Par.?
gandhapuṣpaistathā dhūpairvastrālaṅkārabhūṣaṇaiḥ / (29.1) Par.?
patākaiś cāmaraiś chatrair jayaśabdādimaṃgalaiḥ // (29.2) Par.?
pūjayitvā sureśānaṃ stotrairhṛdyaiḥ supuṣkalaiḥ / (30.1) Par.?
jagāma bhavanaṃ rakṣo yatra rājā vibhīṣaṇaḥ // (30.2) Par.?
pūjitaḥ sa yathānyāyaṃ dānasanmānagauravaiḥ / (31.1) Par.?
saudarye sthāpito bhāve so 'vātsītparayāmudā // (31.2) Par.?
tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram / (32.1) Par.?
aṅkūreśvaranāmānaṃ so 'śvamedhaphalaṃ labhet // (32.2) Par.?
māṇḍavyakhātamārabhya saṅgamaṃ vāpi yacchubham / (33.1) Par.?
revāyā āmalakyāśca devakṣetraṃ maheśvaram // (33.2) Par.?
māṇḍavyakhātāt paścimatastīrthaṃ tadaṅkūreśvaram / (34.1) Par.?
tatra tīrthe naraḥ snātvā śuciḥ prayatamānasaḥ // (34.2) Par.?
sandhyāmācamya yatnena japaṃ kṛtvātha bhārata / (35.1) Par.?
tarpayitvā pitṝndevān manuṣyān bharatarṣabha // (35.2) Par.?
sacailaḥ klinnavasano maunamāsthāya saṃyataḥ / (36.1) Par.?
aṣṭamyāṃ vā caturdaśyām upoṣya vidhivannaraḥ // (36.2) Par.?
pūjāṃ yaḥ kurute rājaṃstasya puṇyaphalaṃ śṛṇu / (37.1) Par.?
sāgraṃ tu yojanaśataṃ tīrthānyāyatanāni ca // (37.2) Par.?
bhavanti tāni dṛṣṭāni tataḥ pāpaiḥ pramucyate / (38.1) Par.?
tatra tīrthe tu yaddānaṃ devamuddiśya dīyate // (38.2) Par.?
snātvā tu vidhivatpātre tadakṣayamudāhṛtam / (39.1) Par.?
homāddaśaguṇaṃ proktaṃ phalaṃ jāpye tato 'dhikam // (39.2) Par.?
triguṇaṃ copavāsena snānena ca caturguṇam / (40.1) Par.?
saṃnyāsaṃ kurute yastu prāṇatyāgaṃ karoti vā // (40.2) Par.?
anivartikā gatistasya rudralokādasaṃśayam / (41.1) Par.?
kṛmikīṭapataṅgānāṃ tatra tīrthe yudhiṣṭhira / (41.2) Par.?
aṅkūreśvaranāmākhye mṛtānāṃ sugatirbhavet // (41.3) Par.?
etatte kathitaṃ rājannaṅkūreśvarasambhavam / (42.1) Par.?
tīrthaṃ sarvaguṇopetaṃ paramaṃ pāpanāśanam // (42.2) Par.?
ye 'pi śṛṇvanti bhaktyedaṃ kīrtyamānaṃ mahāphalam / (43.1) Par.?
labhante nātra sandehaḥ śivasya bhuvanaṃ hi te // (43.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe aṅkūreśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭaṣaṣṭyuttaraśatatamo 'dhyāyaḥ // (44.1) Par.?
Duration=0.16310000419617 secs.