Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4737
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchetparaṃ tīrthaṃ puṇyaṃ pāpapraṇāśanam / (1.2) Par.?
māṇḍavyo yatra saṃsiddha ṛṣirnārāyaṇastathā // (1.3) Par.?
nārāyaṇena śuśrūṣā śūlasthena kṛtā purā / (2.1) Par.?
tatra snātvā mahārāja mucyate pāpakañcukāt // (2.2) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
āścaryametallokeṣu yattvayā kathitaṃ mune / (3.2) Par.?
na dṛṣṭaṃ na śrutaṃ tāta śūlasthena tapaḥ kṛtam // (3.3) Par.?
etatsarvaṃ kathaya me ṛṣibhiḥ sahitasya vai / (4.1) Par.?
asya tīrthasya māhātmyaṃ māṇḍavyasya kutūhalāt // (4.2) Par.?
śrīmārkaṇḍeya uvāca / (5.1) Par.?
śṛṇu rājanyathāvṛttapurā tretāyuge kṣitau / (5.2) Par.?
lokapālopamo rājā devapanno mahāmatiḥ // (5.3) Par.?
dharmajñaśca kṛtajñaśca yajvā dānarataḥ sadā / (6.1) Par.?
prajā rarakṣa yatnena pitā putrān ivaurasān // (6.2) Par.?
dātyāyanī priyā bhāryā tasya rājño vaśānugā / (7.1) Par.?
hāranūpuraghoṣeṇa jhaṅkāraravanāditā // (7.2) Par.?
parasparaṃ tayoḥ prītir vardhate 'nudinaṃ nṛpa / (8.1) Par.?
vaṃśastambe sthito rājā saṃśāsti pṛthivīmimām // (8.2) Par.?
hastyaśvarathasampūrṇāṃ dhanavāhanasaṃyutām / (9.1) Par.?
alaṃkṛto guṇaiḥ sarvair anapatyo mahīpatiḥ // (9.2) Par.?
duḥkhena mahatāviṣṭaḥ saṃtaptaḥ santatiṃ vinā / (10.1) Par.?
snānahomarato nityaṃ dvādaśābdāni bhārata // (10.2) Par.?
vratopavāsaniyamaiḥ patnībhiḥ saha tasthivān / (11.1) Par.?
ārādhayadbhagavatīṃ cāmuṇḍāṃ muṇḍamardinīm // (11.2) Par.?
stotrair anekair bhaktyā ca pūjāvidhisamādhinā / (12.1) Par.?
jaya vārāhi cāmuṇḍe jaya devi trilocane // (12.2) Par.?
brāhmi raudri ca kaumāri kātyāyani namo 'stu te / (13.1) Par.?
pracaṇḍe bhairave raudri yoginyākāśagāmini // (13.2) Par.?
nāsti kiṃcittvayā hīnaṃ trailokye sacarācare / (14.1) Par.?
rājñā stutā ca saṃtuṣṭā devī vacanamabravīt // (14.2) Par.?
varayasva yathākāmaṃ yaste manasi vartate / (15.1) Par.?
ārādhitā tvayā bhaktyā tuṣṭā dāsyāmi te varam // (15.2) Par.?
devapanna uvāca / (16.1) Par.?
yadi tuṣṭāsi deveśi varārho yadi vāpyaham / (16.2) Par.?
putrasantānarahitaṃ saṃtaptaṃ māṃ samuddhara // (16.3) Par.?
santānaṃ naya me vṛddhiṃ gotrarakṣāṃ kuruṣva me / (17.1) Par.?
aputriṇāṃ gṛhāṇīha śmaśānasadṛśāni hi // (17.2) Par.?
pitarastasya nāśnanti devatā ṛṣibhiḥ saha / (18.1) Par.?
kriyamāṇe 'pyaharahaḥ śrāddhe matpitaraḥ sadā // (18.2) Par.?
darśayanti sadātmānaṃ svapne kṣutpīḍitaṃ mama / (19.1) Par.?
iti rājño vacaḥ śrutvā devī dhyānamupāgatā // (19.2) Par.?
divyena cakṣuṣā dṛṣṭaṃ trailokyaṃ sacarācaram / (20.1) Par.?
prasannavadanā devī rājānamidamabravīt // (20.2) Par.?
santānaṃ nāsti te rājaṃstrailokye sacarācare / (21.1) Par.?
yajasva yajñapuruṣamapatyaṃ nāsti te 'nyathā // (21.2) Par.?
mayā dṛṣṭaṃ mahīpāla trailokyaṃ divyacakṣuṣā / (22.1) Par.?
evamuktvā gatā devī rājā svagṛhamāgamat // (22.2) Par.?
iyāja yajñapuruṣaṃ saṃjātā kanyakā tataḥ / (23.1) Par.?
tejasvinī rūpavatī sarvalokamanoharā // (23.2) Par.?
devagandharvaloke 'pi tādṛśī nāsti kāminī / (24.1) Par.?
tasyā nāma kṛtaṃ pitrā harṣāt kāmapramodinī // (24.2) Par.?
tataḥ kālena vavṛdhe rūpeṇāstambhayajjagat / (25.1) Par.?
haṃsalīlāgatiḥ subhrūḥ stanabhārāvanāmitā // (25.2) Par.?
raktamālyāmbaradharā kuṇḍalābharaṇojjvalā / (26.1) Par.?
divyānulepanavatī sakhībhiḥ sā surakṣitā // (26.2) Par.?
kucamadhyagato hāro vidyunmāleva rājate / (27.1) Par.?
bhramarāñcitakeśī sā bimboṣṭhī cāruhāsinī // (27.2) Par.?
karṇāntaprāptanetrābhyāṃ pibantīvātha kāminaḥ / (28.1) Par.?
candratāmbūlasaurabhyairākarṣantīva manmatham // (28.2) Par.?
kambugrīvā cārumadhyā tāmrapādāṅgulīnakhā / (29.1) Par.?
nimnanābhiḥ sujaghanā rambhorū sudatī śubhā // (29.2) Par.?
mātāpitṛsuhṛdvarge krīḍānandavivardhinī / (30.1) Par.?
ekasmindivase bālā sakhīvṛndasamanvitā // (30.2) Par.?
candanāgarutāṃbūladhūpasaumanasāñcitā / (31.1) Par.?
gṛhītvā puṣpadhūpādi gatā devīprapūjane // (31.2) Par.?
taḍāgataṭa utsṛjya bhūṣaṇānyaṅgaveṣṭakān / (32.1) Par.?
cakruḥ sarasitāḥ krīḍāṃ jalamadhyagatāstadā // (32.2) Par.?
krīḍantīṃ tāmavekṣyātha sasakhīṃ vimale jale / (33.1) Par.?
rākṣasaḥ śambaro nāma śyenarūpeṇa cāgamat // (33.2) Par.?
gṛhītā jalamadhyasthā tena sā kāmamodinī / (34.1) Par.?
khamutpapāta duṣṭātmā gṛhītvābharaṇānyapi // (34.2) Par.?
vāyumārgaṃ gataḥ so 'tha kāminyā saha bhārata / (35.1) Par.?
apatankuṇḍalādīni yatra toye mahāmuniḥ // (35.2) Par.?
māṇḍavyo narmadātīre kāṣṭhavatsaṃjitendriyaḥ / (36.1) Par.?
līno māheśvare sthāne nārāyaṇapade pare // (36.2) Par.?
tasya cānucaro bhrātā bhrātuḥ śuśrūṣaṇe rataḥ / (37.1) Par.?
tapojapakṛśībhūto dadhyau devaṃ janārdanam // (37.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kāmamodinīharaṇavarṇanaṃ nāmaikonasaptatyadhiśatatamo 'dhyāyaḥ // (38.1) Par.?
Duration=0.27364683151245 secs.