UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4757
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
tato gacchettu rājendra tīrthaṃ paramaśobhanam / (1.2)
Par.?
udīrṇo yatra vārāho hyabhavaddharaṇīdharaḥ // (1.3)
Par.?
dhanvadaṃṣṭrāṃ karālāgrāṃ bibhracca pṛthivīm imām / (2.1)
Par.?
sa eva pañcamaḥ prokto vārāho muktidāyakaḥ // (2.2)
Par.?
yudhiṣṭhira uvāca / (3.1)
Par.?
kathamudīrṇarūpo 'bhūdvārāho dharaṇīdharaḥ / (3.2)
Par.?
vārāhatvaṃ gataḥ kena pañcamaḥ kena saṃjñitaḥ // (3.3)
Par.?
mārkaṇḍeya uvāca / (4.1)
Par.?
ādikalpe purā rājankṣīrode bhagavān hariḥ / (4.2)
Par.?
śete sa bhogiśayane yoganidrāvimohitaḥ // (4.3)
Par.?
babhūva nṛpatiśreṣṭha gatvā vai devasaṃnidhau / (5.1)
Par.?
avocadbhārakhinnāhaṃ gamiṣyāmi rasātalam // (5.2)
Par.?
dṛṣṭvā devāḥ samudvignā gatā yatra janārdanaḥ / (6.1)
Par.?
tuṣṭuvurvāgbhiriṣṭābhiḥ keśavaṃ jagatpatim // (6.2)
Par.?
namo namaste deveśa surārtihara sarvaga / (7.2) Par.?
viśvamūrte namastubhyaṃ trāhi sarvānmahadbhayāt // (7.3)
Par.?
ityukto daivatairdevo hyuvāca kimupasthitam / (8.1)
Par.?
kāryaṃ vadadhvaṃ me devā yatkṛtyaṃ mā ciraṃ kṛthāḥ // (8.2)
Par.?
dharā dharitrī bhūtānāṃ bhārodvignā nimajjati / (9.2)
Par.?
tāmuddhara hṛṣīkeśa lokānsaṃsthāpaya sthitau // (9.3)
Par.?
evamuktaḥ suraiḥ sarvaiḥ keśavaḥ parameśvaraḥ / (10.1)
Par.?
vārāhaṃ rūpamāsthāya sarvayajñamayaṃ vibhuḥ // (10.2)
Par.?
daṃṣṭrākarālaṃ piṅgākṣaṃ samākuñcitamūrdhajam / (11.1)
Par.?
kṛtvā 'nantaṃ pādapīṭhaṃ daṃṣṭrāgreṇoddharanbhuvam // (11.2)
Par.?
saparvatavanām urvīṃ samudraparimekhalām / (12.1)
Par.?
uddhṛtya bhagavān viṣṇur udīrṇaḥ samajāyata // (12.2)
Par.?
darśayanpañcadhātmānamuttare narmadātaṭe / (13.1)
Par.?
tathādyaṃ koralāyāṃ tu dvitīyaṃ yodhanīpure // (13.2)
Par.?
jayakṣetrābhidhāne tu jayeti parikīrtitam / (14.1)
Par.?
asurān mohayalliṅgastṛtīyaḥ parikīrtitaḥ // (14.2)
Par.?
pāvanāya jagaddhetoḥ sthito yasmācchaśiprabhaḥ / (15.1)
Par.?
atastu nṛpaśārdūla śveta ityābhidhīyate // (15.2)
Par.?
uddhṛtya jagatāṃ devīmudīrṇo bhṛgukacchake / (16.1)
Par.?
tataḥ pañcama udīrṇo varāha iti saṃjñitaḥ // (16.2)
Par.?
iti pañcavarāhāste kathitaḥ pāṇḍunandana / (17.1)
Par.?
yugapaddarśanaṃ caiṣāṃ brahmahatyāṃ vyapohati // (17.2)
Par.?
jyeṣṭhe māsi site pakṣa ekādaśyāṃ viśeṣataḥ / (18.1)
Par.?
gatvā hyādivarāhaṃ tu samprāpte daśamīdine // (18.2)
Par.?
haviṣyamannaṃ bhuñjīyāl laghusāyaṃ gate ravau / (19.1)
Par.?
rātrau jāgaraṇaṃ kuryād vārāhe hyādisaṃjñake // (19.2)
Par.?
tataḥ prabhāte hyuṣasi saṃsnātvā narmadājale / (20.1)
Par.?
saṃtarpya pitṛdevāṃśca tilairyavavimiśritaiḥ // (20.2)
Par.?
dhenuṃ dadyāddvije yogye sarvābharaṇabhūṣitām / (21.1)
Par.?
nirmamo nirahaṅkāro dānaṃ dadyād dvijātaye // (21.2)
Par.?
gatvā sampūjayed devaṃ vārāhaṃ hyādisaṃjñitam / (22.1)
Par.?
anena vidhinā pūjya paścādgacchejjayaṃ tvaran // (22.2)
Par.?
tvaritaṃ tu jayaṃ gatvā pūrvakaṃ vidhimācaret / (23.1)
Par.?
aśvaṃ dadyād dvijāgryāya jayapūrvābhinirgatam // (23.2)
Par.?
liṅge caiva tilā deyāḥ śvete hiraṇyameva ca / (24.1)
Par.?
udīrṇe ca bhuvaṃ dadyāt pūrvakaṃ vidhim ācaret // (24.2)
Par.?
anastamita āditye varāhānpañca paśyataḥ / (25.1)
Par.?
yatphalaṃ labhate pārtha tadihaikamanāḥ śṛṇu // (25.2)
Par.?
brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ / (26.1)
Par.?
ebhistu saha saṃyogo viśvastānāṃ ca vañcanam // (26.2)
Par.?
svasṛduhitṛbhaginīkuladāropabṛṃhaṇam / (27.1)
Par.?
ā janmamaraṇādyāvatpāpaṃ bharatasattama // (27.2)
Par.?
tīrthapañcakapūtasya vaiṣṇavasya viśeṣataḥ / (28.1)
Par.?
yugapaccavinaśyeta tūlarāśirivānalāt // (28.2)
Par.?
nārāyaṇānusmaraṇājjapadhyānād viśeṣataḥ / (29.1)
Par.?
vipraṇaśyanti pāpāni girikūṭasamānyapi // (29.2)
Par.?
dṛṣṭvā pañca varāhānvai pauruṣe mahati sthitaḥ / (30.1)
Par.?
āplavannarmadātoye śrāddhaṃ kṛtvā yathāvidhi // (30.2)
Par.?
udayāstamanād arvāg yaḥ paśyel loṭaṇeśvaram / (31.1)
Par.?
kalevaravimuktaḥ sa ityevaṃ śaṅkaro 'bravīt // (31.2)
Par.?
muktiṃ prayāti sahasā duṣprāpāṃ parameśvarīm / (32.1)
Par.?
pauruṣe kriyamāṇe 'pi na siddhirjāyate yadi // (32.2)
Par.?
bruvanti svargagamanam api pāpānvitasya ca / (33.1)
Par.?
yatra tatra gatasyaiva bhavet pañcavarāhakī // (33.2)
Par.?
jyeṣṭhasyaikādaśītithau dhruvaṃ tatra vasennaraḥ / (34.1)
Par.?
ādiṃ jayaṃ tathā śvetaṃ liṅgamudīrṇameva ca // (34.2)
Par.?
āśritya tasyā draṣṭavyā varāhāstu yatastataḥ / (35.1)
Par.?
jyeṣṭhasyaikādaśītithau viṣṇunā prabhuviṣṇunā // (35.2)
Par.?
vārāhaṃ rūpamāsthāya uddhṛtā dharaṇī vibho / (36.1)
Par.?
puṇyātpuṇyatamā tena hyaśeṣāghaughanāśinī // (36.2)
Par.?
dṛṣṭvā pañcavarāhānvai kroḍamudīrṇarūpiṇam / (37.1)
Par.?
pūjayitvā vidhānena paścājjāgaraṇaṃ caret // (37.2)
Par.?
sapañcavartikān dīpān ghṛtenojjvālya bhaktitaḥ / (38.1)
Par.?
purāṇaśravaṇair nṛtyair gītavādyaiḥ sumaṅgalaiḥ // (38.2)
Par.?
vedajāpyaiḥ pavitraiśca kṣapayitvā ca śarvarīm / (39.1)
Par.?
yatpuṇyaṃ labhate martyo hyājamīḍha śṛṇuṣva tat // (39.2)
Par.?
revājalaṃ puṇyatamaṃ pṛthivyāṃ tathā ca devo jagatāṃ patirhariḥ / (40.1)
Par.?
ekādaśī pāpaharā narendra bahvāyāsair labhyate mānavānām // (40.2)
Par.?
ekaikaśo brahmahatyādikāni śaktāni hantuṃ pāpasaṅghāni rājan / (41.1)
Par.?
naite sarve yugapadvai sametā hantuṃ śaktāḥ kiṃ na tadbrūhi rājan // (41.2)
Par.?
yathedamuktaṃ tava dharmasūno śrutaṃ ca yacchaṅkarāccandramauleḥ / (42.1)
Par.?
śrutvedam icchanmucyate sarvapāpaiḥ paṭhanpadaṃ yāti hi vṛtraśatroḥ // (42.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye udīrṇavarāhatīrthamāhātmyavarṇanaṃ nāmaikonanavatyuttaraśatatamo 'dhyāyaḥ // (43.1)
Par.?
Duration=0.61098909378052 secs.