Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4739
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
kathitaṃ brāhmaṇaṃ draṣṭuṃ śūle kṣiptaṃ tapodhanaiḥ / (1.2) Par.?
nārāyaṇasamīpe tu gatāḥ sarve maharṣayaḥ // (1.3) Par.?
nārado devalo raibhyo yamaḥ śātātapo 'ṅgirāḥ / (2.1) Par.?
vasiṣṭho jamadagniśca yājñavalkyo bṛhaspatiḥ // (2.2) Par.?
kaśyapo 'trirbharadvājo viśvāmitro 'ruṇirmuniḥ / (3.1) Par.?
vālakhilyādayo 'nye ca sarve 'pyṛṣigaṇānvayāḥ // (3.2) Par.?
dadṛśuḥ śūlamārūḍhaṃ māṇḍavyamṛṣipuṃgavāḥ / (4.1) Par.?
procurnārāyaṇaṃ vipraṃ kiṃ kurmastava cepsitam // (4.2) Par.?
sarve te tatra sāṃnidhyān māṇḍavyasya mahātmanaḥ / (5.1) Par.?
saṃbhrāntā āgatā ūcuḥ kiṃ mṛtaḥ kiṃ nu jīvati // (5.2) Par.?
avasthāṃ tasya te dṛṣṭvā viṣādam agamanparam / (6.1) Par.?
asahitvā tu tadduḥkhaṃ sarve te manasā dvijāḥ // (6.2) Par.?
pṛcchayatāṃ yadi manyeta rājānaṃ bhasmasātkuru / (7.1) Par.?
teṣāṃ tadvacanaṃ śrutvā vākyaṃ nārāyaṇo 'bravīt // (7.2) Par.?
mayi jīvati madbhrātā hyavasthāmīdṛśīṃ gataḥ / (8.1) Par.?
dhig jīvitaṃ ca me kiṃtu tapaso vidyate phalam // (8.2) Par.?
dṛṣṭvā śūlasthitaṃ jyeṣṭhaṃ manmano nu vidīryate / (9.1) Par.?
paraṃ kiṃ tu kariṣyāmi yena rāṣṭraṃ sarājakam // (9.2) Par.?
bhasmasācca karomyadya bhavadbhiḥ kṣamyatāmiha / (10.1) Par.?
evamuktvā gṛhītvāsau karasthamabhimantrayet // (10.2) Par.?
krodhena paśyate yāvattāvaddhuṃkārako 'bhavat / (11.1) Par.?
tena huṅkāraśabdena ṛṣayo vismitāstadā // (11.2) Par.?
māṇḍavyasya samīpe tu hyapṛcchaṃste dvijottamāḥ / (12.1) Par.?
nivārayasi kiṃ vipra śāpaṃ nṛpajighāṃsanam // (12.2) Par.?
apāpasya tu yeneha kṛtamasya jighāṃsanam / (13.1) Par.?
ṛṣīṇāṃ vacanaṃ śrutvā kṛcchrān māṇḍavyako 'bravīt // (13.2) Par.?
abhivandāmi vo mūrdhnā svāgataṃ ṛṣayaḥ sadā / (14.1) Par.?
arghyasanmānapūjārhāḥ sarve 'tropaviśantu te // (14.2) Par.?
niviṣṭaikāgramanasā sarvānmāṇḍavyako 'bravīt // (15.1) Par.?
prāptaṃ duḥkhaṃ mayā ghoraṃ pūrvajanmārjitaṃ phalam / (16.1) Par.?
mā viṣādaṃ kurudhvaṃ bhoḥ kṛtaṃ pāpaṃ tu bhujyate // (16.2) Par.?
ṛṣaya ūcuḥ / (17.1) Par.?
kena karmavipākena iha jātyantaraṃ vrajet / (17.2) Par.?
dānadharmaphalenaiva kena svargaṃ ca gacchati // (17.3) Par.?
māṇḍavya uvāca / (18.1) Par.?
adattadānā jāyante parabhāgyopajīvinaḥ / (18.2) Par.?
na snānaṃ na japo homo nātithyaṃ na surārcanam // (18.3) Par.?
na parvaṇi pitṛśrāddhaṃ na dānaṃ dvijasattamāḥ / (19.1) Par.?
vrajanti narake ghore yānti te tvantyajāṃ gatim // (19.2) Par.?
punardaridrāḥ punareva pāpāḥ pāpaprabhāvānnarake vasanti / (20.1) Par.?
tenaiva saṃsariṇi martyaloke jīvādibhūte kṛmayaḥ pataṅgāḥ // (20.2) Par.?
ye snānaśīlā dvijadevabhaktā jitendriyā jīvadayānuśīlāḥ / (21.1) Par.?
te devalokeṣu vasanti hṛṣṭā ye dharmaśīlā jitamānaroṣāḥ // (21.2) Par.?
vidyāvinītā na paropatāpinaḥ svadāratuṣṭāḥ paradāravarjitāḥ / (22.1) Par.?
teṣāṃ na loke bhayamasti kiṃcitsvabhāvaśuddhā gatakalmaṣā hi te // (22.2) Par.?
ṛṣaya ūcuḥ / (23.1) Par.?
pūrvajanmani viprendra kiṃ tvayā duṣkṛtaṃ kṛtam / (23.2) Par.?
yena kaṣṭamidaṃ prāptaṃ sandhānaṃ śūlagarhitam // (23.3) Par.?
śūlasthaṃ tvāṃ samālakṣya hyāgatāḥ sarva eva hi / (24.1) Par.?
jīvantaṃ tvāṃ prapaśyāma tvantarannavatārayan / (24.2) Par.?
rujāsaṃtāpajaṃ duḥkhaṃ soḍhvāpi tvamavedanaḥ // (24.3) Par.?
māṇḍavya uvāca / (25.1) Par.?
svayameva kṛtaṃ karma svayamevopabhujyate / (25.2) Par.?
sukṛtaṃ duṣkṛtaṃ pūrve nānye bhuñjanti karhicit // (25.3) Par.?
yathā dhenusahasreṣu vatso vindati mātaram / (26.1) Par.?
tathā pūrvakṛtaṃ karma kartāram upagacchati // (26.2) Par.?
na mātā na pitā bhrātā na bhāryā na sutāḥ suhṛt / (27.1) Par.?
na kasya karmaṇāṃ lepaḥ svayamevopabhujyate // (27.2) Par.?
śrūyatāṃ mama vākyaṃ ca bhavadbhiḥ pṛcchito hyaham / (28.1) Par.?
pūrve vayasi bho viprā malasnānakṛtakṣaṇaḥ // (28.2) Par.?
ajñānādbālabhāvena yūkā kaṇṭe 'dhiropitā / (29.1) Par.?
tailābhyaktaśirogātre mayā yūkā ghṛtā na hi // (29.2) Par.?
kaṅkatīṃ ropya keśeṣu sāsā kaṇṭe 'dhiropitā / (30.1) Par.?
teṣu pāpaṃ kṛtaṃ sadyaḥ phalametanmamābhavat // (30.2) Par.?
kiṃcitkālaṃ kṣapitvāhaṃ prāpsye mokṣaṃ nirāmayam / (31.1) Par.?
bhavantastviha santāpaṃ māṃ kurudhvaṃ maharṣayaḥ // (31.2) Par.?
imām avasthāṃ bhuktvāhaṃ kaṃcicchape na coccare / (32.1) Par.?
ahani katicicchūle kṣapayiṣyāmi kilbiṣam // (32.2) Par.?
prāktanaṃ karma bhuñjāmi yanmayā saṃcitaṃ dvijāḥ / (33.1) Par.?
kṣantavyamasya rājño 'tha kopaścaiva visarjyatām // (33.2) Par.?
śrutvā tu tasya tadvākyaṃ māṇḍavyasya maharṣayaḥ / (34.1) Par.?
praharṣamatulaṃ labdhvā sādhu sādhvityapūjayan // (34.2) Par.?
nārāyaṇa uvāca / (35.1) Par.?
idaṃ jalaṃ mantrapūtaṃ kasminsthāne kṣipāmyaham / (35.2) Par.?
yena rājā bhavedbhasma sarāṣṭraḥ sapurohitaḥ // (35.3) Par.?
māṇḍavya uvāca / (36.1) Par.?
idaṃ jalaṃ ca rakṣasva kālakūṭaviṣopamam / (36.2) Par.?
samudre kṣipayiṣyāmi devakāryaṃ samutthitam // (36.3) Par.?
atha te munayaḥ sarve māṇḍavyaṃ praṇipatya ca / (37.1) Par.?
āmantrayitvā harṣācca kaśyapādyā gṛhānyayuḥ // (37.2) Par.?
gacchamānāstu te coktāḥ pañcame 'hani tāpasāḥ / (38.1) Par.?
āgantavyaṃ bhavadbhiśca matsakāśaṃ pratijñayā // (38.2) Par.?
tatheti te pratijñāya nāradādyā adarśanam / (39.1) Par.?
gateṣu vipramukhyeṣu śāṇḍilī ca tapodhanā // (39.2) Par.?
dvitīye 'hni samāyātā na tu buddhvātha taṃ ṛṣim / (40.1) Par.?
bhartāraṃ śirasā dhārya rātrau paryaṭate sma sā // (40.2) Par.?
na dṛṣṭaḥ śūlake vipro bharākrāntyā yudhiṣṭhira / (41.1) Par.?
skhalitā tasya jānubhyāṃ śūlasthasya pativratā // (41.2) Par.?
sarvāṅgeṣu vyathā jātā tasyāḥ praskhalanān muneḥ / (42.1) Par.?
īdṛśīṃ vartamānāṃ ca hyavasthāṃ pūrvadaivikīm // (42.2) Par.?
punaḥ pāpaphalaṃ kiṃciddhā kaṣṭaṃ mama vartate / (43.1) Par.?
vyathito 'haṃ tvayā pāpe kimarthaṃ sūnakarmaṇi // (43.2) Par.?
svairiṇīṃ tvāṃ prapaśyāmi rākṣasī taskarī nu kim / (44.1) Par.?
evamuktvā kṣaṇaṃ mohātkrandamāno muhurmuhuḥ // (44.2) Par.?
tapasvino 'tha ṛṣayaḥ sarve saṃtrastamānasāḥ / (45.1) Par.?
paśyamānā muneḥ kaṣṭaṃ pṛcchante te yudhiṣṭhira // (45.2) Par.?
paryaṭase kimarthaṃ tvaṃ niśīye vahanaṃ nu kim / (46.1) Par.?
kṣiptaṃ tu jholikābhāraṃ kiṃvāgamanakāraṇam / (46.2) Par.?
vyathāmutpādya ṛṣaye duḥkhādduḥkhavilāsini // (46.3) Par.?
śāṇḍilyuvāca / (47.1) Par.?
nāsurīṃ na ca gandharvīṃ na piśācīṃ na rākṣasīm / (47.2) Par.?
pativratāṃ tu māṃ sarve jānantu tapasi sthitām // (47.3) Par.?
na me kāmo na me krodho na vairaṃ na ca matsaraḥ / (48.1) Par.?
ajñānād dṛṣṭimāndyācca skhalanaṃ kṣantumarhatha // (48.2) Par.?
vahanaṃ bhartṛsaukhyāya divā sampīḍyate rujā / (49.1) Par.?
ayaṃ bhartā vijānītha jholikāsaṃsthitaḥ sadā // (49.2) Par.?
bharaṇaṃ pānaṃ vastraṃ ca dadāmyetasya rogiṇaḥ / (50.1) Par.?
ṛṣiḥ śaunakamukhyo 'sau śāṇḍilīṃ māṃ vijānata // (50.2) Par.?
svabhartṛdharmiṇīṃ kopaṃ mā kuruṣvātithiṃ kuru / (51.1) Par.?
satāṃ samīpaṃ samprāptāṃ sarvaṃ me kṣantum arhatha // (51.2) Par.?
ṛṣaya ūcuḥ / (52.1) Par.?
paravyathāṃ na jānīṣe vyacarantī yadṛcchayā / (52.2) Par.?
prabhāte 'bhyudite sūrye tava bhartā mariṣyati // (52.3) Par.?
ātmaduḥkhāt paraṃ duḥkhaṃ na jānāsi kulādhame / (53.1) Par.?
tena vākyena ghoreṇa śāṇḍilī vimanābhavat // (53.2) Par.?
paraṃ viṣādamāpannā kṣaṇaṃ dhyātvābravīd vacaḥ / (54.1) Par.?
kopāt saṃraktanayanā nirīkṣantī munīṃs tadā // (54.2) Par.?
satāṃ gehe kila prāptā bhavatāṃ cāpakāriṇī / (55.1) Par.?
sāmenātithipūjāyāṃ śiṣṭe ca gṛhamāgate // (55.2) Par.?
bhavadbhir īdṛgātithyaṃ kṛtaṃ caiva mamaiva tu / (56.1) Par.?
svargāpavargadharmaśca bhavadbhir na nirīkṣitam // (56.2) Par.?
prājāpatyām imāṃ dṛṣṭvā māṃ yathā prākṛtāḥ striyaḥ / (57.1) Par.?
bhavantaḥ strībalaṃ me'dya paśyantu divi devatāḥ // (57.2) Par.?
mariṣyati na me bhartā hyādityo nodayiṣyati / (58.1) Par.?
andhakāraṃ jagatsarvaṃ kṣīyate nādya śarvarī // (58.2) Par.?
evamukte tayā vākye stambhite 'rke tamomayam / (59.1) Par.?
na ca prajāyate sarvaṃ nirvaṣaṭkārasatkriyam // (59.2) Par.?
svāhākāraḥ svadhākāraḥ pañcayajñavidhirnahi / (60.1) Par.?
snānaṃ dānaṃ japo nāsti sandhyālopavyatikramaḥ / (60.2) Par.?
ṣaṇmāsaṃ ca tadā pārtha luptapiṇḍodakakriyam // (60.3) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śāṇḍilīṛṣisaṃvādavarṇanaṃ nāmaikasaptatyuttaraśatatamo 'dhyāyaḥ // (61.1) Par.?
Duration=0.21501302719116 secs.